संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

“होलिकादहनम्”- ज्योतिर्विद् अवधनारायणद्विवेदी।

होलिका दहने निम्नांकितानि तत्वानि अवधेयानि भवन्ति विशेषरुपेण। प्रथम तावत् फाल्गुन शुक्ल पक्षस्य पूर्णिमा भवेत् । पूर्णिमा रात्रौ भवेत् । सहैव भद्राकाल: नैव भवेत् अर्थात् भद्राकालं विहाय होलिकादाह: कर्त्तव्य: अथवा भद्रा पुच्छे होलिका दहनं करणीयं। अस्मिन् वर्षे फाल्गुन शुक्ल पक्षस्य पूर्णिमा तिथि: ६ मार्चे २०२३ ईसवीये सोमवासरे सायं ४ वादनत: प्रारभ्य ७ मार्च २०२३ मंगलवासरे सायं ५.४१ वादनपर्यन्तं भविष्यति अथ च मंगलवासरे प्रयागराजे सूर्यास्तं अद्य ५.४२ वादने भविष्यति। अत: रात्रौ पूर्णिमाया: अवस्थिति: सोमवासरे ६-७ मार्च मध्ये भद्राया: समापनं भविष्यति अस्तु सोमवासरस्य रात्रौ मंगलवासरस्य उषसि वेलायां भद्रान्ते भद्रा पुच्छे वा होलिका दहनं शुभमस्ति।अयमेव काल: होलिकादाहस्य शास्स्त्रसम्मतं समीचीनं च अस्ति। तदनुसारेण ६-७ मार्चे भद्रापुच्छं रात्रौ १२.२३ वादनात् १.३५ वादन पर्यन्तं तदुपरि भद्रान्तं प्रात: ४.५० वादने सम्भविष्यति। अतस्तु ६ मार्चस्य रात्रौ एव भद्रापुच्छे होलिकादहनं भवेत् । अथवा भद्रान्ते ६-७ मार्चस्य रात्रौ एव
४.४८ वादनोपरि होलिकादाह: श्लाघ्य: शुभमयश्श्च भविष्यति।
अस्मिन्नेव काले देशकालौ संकीर्त्य मम सकुटुम्बस्य ढुण्ढा राक्षसी पीडा परिहारार्थंंं होलिका पूजनमहं करिष्ये। असृक्या भय संत्रस्तै: कृत्वा त्वं होलिवालिशै:। अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव इति ध्यात्वा होलिकायै नम: इति विहितोपचारान् दत्वा तत: दीपदानं कुर्यात् ।
ध्ीपदानं मंत्र: – दीपयाम्यद्य ते घोरे चिति राक्षसिसप्तमे।
हिताय सर्व जगता प्रीतये पार्वतीपते:।।
अनेनार्थेन होलिकाधिष्ङ्गातृ देवता प्रीयताम् इति कथयित्वा होलिकादहनं कुर्याद् । तदनन्तरे होलिकायां प्रज्ज्वलितायाम् तम् अग्निं त्रिवारं परिव्रâम्य शब्दै: लिंग: भंगाकितै: तेन शब्देन सा पापा राक्षसी तृप्तिमाप्नुयात् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button