संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

संस्कृतशिक्षामन्त्रिणा कृता: विविधा: घोषणा:

विधानसभाया; सभाकक्षे संस्कृतविभागस्य समीक्षागोष्ठ्यां उत्तराखण्डस्य शिक्षामन्त्री मंत्री डॉ. धनसिंहरावत: प्रतिनियुक्तिं स्थानांतरणं समाधातुं नियमावल्या: कृते सम्बन्धिताधिकारीजनान् निर्दिष्टवान् यत् आवश्यकतानुसारं तत्विधीयतामिति । बहुदीर्घान्तरालेन एषा प्रक्रिया बाधिता आसीत् , अधुना सा प्रक्रिया शीघ्रं प्रारप्स्यते ।
संस्कृतशिक्षान्तर्गतं संस्कृतपरीक्षासु
८ एप्रिलतः २१ एप्रिलपर्यन्तं संस्कृतपरीक्षापारदर्शितायाः कृते अपि विभागीयाधिकारिण: निर्देशिता: ।
नवसत्रे संस्कृतविद्यालयानाम् मान्यतायै अपि संस्कृतशिक्षामन्त्रिणा विभागसचिवा: समादिष्टा: ।

संगोष्ठ्याम् अत्र उपस्थितेषु संस्कृतशिक्षासचिव: डॉ. चन्द्रेशकुमार:, संस्कृतशिक्षानिदेशक: संस्कृत-अकादम्या: सचिव: श्रीमान् एस.पी.खाली, सचिव: उत्तराखंडसंस्कृतशिक्षापरिषद् डॉ. वाजश्रवा-आर्य:, उपनिदेशक: पद्माकरमिश्र:, कुलसचिव: संस्कृतविश्वविद्यालय गिरीशकुमार-अवस्थी, सहायकनिदेशक: चण्डीप्रसाद: घिल्डियाल:, शोध-अधिकारी डॉ. हरीशगुरुरानी, ​​महासचिव: संस्कृतशिक्षकसंघ: डॉ. नवीनपंत: आदय: आसन्।

“रिक्तपदेषु शीघ्रं सम्पूर्ति:”

शिक्षामन्त्री उक्तवान् यत् संस्कृतस्य विकासाय बहुप्रयत्नाः क्रियन्ते।प्रत्येकं मण्डले एकः संस्कृतग्रामः भविष्यति।सः संस्कृतं प्राप्तुं यथाशक्ति प्रयत्नः क्रियमाणः इति उक्तवान्।रिक्तपदानि पूरयितुं आदेशाः निर्गताः शीघ्रमेव च। सः अवदत् यत् संस्कृताकादमीद्वारा संस्कृतस्य संस्कृते: च प्रचारार्थं विविधाः कार्यक्रमाः आयोजिताः सन्ति। अकादम्या: शोधकार्यं 17-18 मार्चमासे संजायते ।

“विद्यालयेषु छात्रवृत्ति: एवं प्रथमास्तरे निश्शुल्कपाठ्यपुस्तकं दीयते”

संस्कृतशिक्षामन्त्री अवदत् यत् यः छात्रः सर्वोच्चांकांंन् प्राप्नोति संस्कृतविषये स: पुरस्कृतं भविष्यति। संस्कृतविद्यालयेषु प्राथमिकस्तरस्य पाठ्यपुस्तकानि निःशुल्कं प्रदत्तानि भविष्यन्ति, तथैव शोधछात्राणां कृते शोधछात्रवृत्तियोजनानुसारं छात्रवृत्तिः अपि प्रदत्ता भविष्यति।अस्य अन्तर्गतं 10 छात्राणां छात्रवृत्तिः प्रदत्ता भविष्यति एकवर्षस्य कृते ३०,००० इत्येव २० विद्यालयेभ्यः आर्थिकानुदानं च दास्यति। एतेन सह शिक्षामन्त्री डा. धनसिंहरावतः अवदत् यत् संसाधनानाम् अभावं दूरीकर्तुं निजीसंस्कृतविद्यालयेभ्यः उपकरणार्थं ₹ 50000 रुप्यकाणि अपि प्रदत्तानि भविष्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button