संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेशदेहरादूनमनोरंजनराजनीतिलाइफस्टाइल

प्रधानमन्त्रिणा उत्तराखण्ड- वैश्विकनिवेशकशिखर-सम्मेलनस्य 2023″ इत्यस्य उद्घाटनं कृतं ।

प्रधानमंत्री श्री नरेन्द्रमोदी देहरादूने “उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनस्य 2023” इत्यस्य उद्घाटनं कृतवान् । प्रधानमन्त्री तत्रैव प्रदर्शन्याम् आगतवान्, भूमिभङ्गप्राचीरस्य अपि अनावरणं कृतवान् । प्रधानमन्त्री देवभूमिः उत्तराखण्डे भवितुं प्रसन्नतां प्रकटयन् शताब्दे: तृतीयदशकं उत्तराखण्डस्य दशकं इत्यस्मिन् विषये स्वस्य वचनं स्मरणं कृतवान्। सः अवदत् यत् एतत् वचनं स्थले एव सत्यं भवति इति सन्तोषस्य विषयः। सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत्।

✓✓उत्तराखण्डं एकं राज्यं यत्र दिव्यता विकासः च एकत्र अनुभूयते✓✓

उत्तराखण्डेन सह स्वस्य सामीप्यम् पुनः पुनः उक्तवान् सः अवदत् यत् उत्तराखण्डं एकं राज्यं यत्र दिव्यता विकासः च एकत्र अनुभूयते। एतस्य भावस्य अधिकविस्तारार्थं
प्रधानमन्त्रिणा द्विगुणइञ्जिनसर्वकारस्य लाभः पुनः उक्तः यस्य द्वयप्रयत्नाः सर्वत्र दृश्यन्ते। यत्र राज्यसर्वकारः स्थानीयवास्तविकतां मनसि कृत्वा कार्यं कुर्वन् अस्ति, तत्र भारतसर्वकारः उत्तराखण्डे अपूर्वं निवेशं कुर्वन् अस्ति।
ग्रामीणक्षेत्रेभ्यः चतुर्धाम-नगरं प्राप्तुं कार्यस्य उल्लेखं कृत्वा प्रधानमन्त्रिणा उक्तं यत् दिल्ली-देहरादूनयोः मध्ये यदा दिल्ली-देहरादूनयोः अन्तरं सार्धद्वयघण्टां यावत् न्यूनीकरिष्यते इति दिवसः दूरं नास्ति। देहरादून-पन्तनगर-विमानस्थानकयोः विस्तारेण विमानसंपर्कः सुदृढः भविष्यति । राज्ये हेली-टैक्सी-सेवानां च विस्तारः क्रियते ।

✓✓१४० कोटिभारतीयानां मध्ये आशायाः विश्वासस्य च बीजारोपणं✓✓

अस्मिन् अवसरे मुख्यमन्त्री श्री पुष्करसिंहधामी इत्यनेन देवभूमौ उत्तराखण्डे सम्पूर्णजनानाम् पक्षतः प्रधानमन्त्री श्री नरेन्द्रमोदी इत्यस्य स्वागतं कृत्वा उक्तं यत् समये समये भारते अनेके महापुरुषाः मुकुटस्य सौन्दर्यं वर्धयितुं योगदानं दत्तवन्तः भारतमातुः समाजं समीचीनदिशि नेतुम् प्रदर्शनस्य कार्यं कृतम् अस्ति। सः अवदत् यत् अद्य यदा वयं प्रधानमन्त्रीं पश्यामः तदा तेषां सर्वेषां महाव्यक्तित्वानां भागं तस्मिन् पश्यामः। देशस्य प्रधानमंत्री येन परिश्रमेण भारतं पुनः विश्वनेतृत्वं कर्तुं प्रयतते, तेन १४० कोटिभारतीयानां मध्ये आशायाः विश्वासस्य च बीजानि अपि रोपयन्ति।

मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री गुजरातस्य मुख्यमन्त्रित्वे
वाईब्रेंट गुजरात’’ इति नाम्ना “इन्वेस्टर्स समिट” इत्यस्य आयोजनस्य प्रारम्भ: कृत: , तेन प्रेरित: सन्
राज्यसर्वकारेण “डेस्टिनेशन उत्तराखण्ड” इत्युद्देश्ये “इन्वेस्टर्स समिट” इत्यस्य आयोजनं सञ्जातं ।

तै: प्रोक्तं यत् वैश्विकनिवेशकशिखरसम्मेलने २.५ लक्षकोटिरूप्यकाणां निवेशप्रस्तावानां प्राप्तिः लक्ष्यम् आसीत्, एतावता लक्ष्यापेक्षया अधिकनिवेशप्रस्तावानां विषये समतिसामञ्जस्यं कृताः सन्ति। एतेषु अधुना यावत् ४४ सहस्रकोटिरूप्यकाणां निवेशप्रस्तावानां कार्यान्वयनस्य कार्यं आरब्धम् अस्ति । उत्तराखण्डस्य राज्यपाल: लेफ्टिनेंट-जनरल- गुरमीतसिंह: (सेवानिवृत्त:), राज्यसर्वकारस्य मंत्री, पूर्वमुख्यमंत्री, सांसद:, विधायक: एवं विभिन्ना: औद्योगिकसमूहानां प्रतिनिधय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button