संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

उत्तराखण्डवैश्विकनिवेशकसम्मेलनं समापने गृहमन्त्रिणा अमितशाहेन सम्बोधितम्

विकासेन सह उत्तराखण्डं दिव्यशक्तियुक्तं राज्यमपि अस्ति- श्रीशाह:

उत्तराखण्ड । उत्तराखण्डवैश्विकनिवेशकसम्मेलनस्य समापनसत्रस्य अवसरे गृहमन्त्री अमितशाहः देहरादूनम् आगतवान्। अस्मिन् अवसरे मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन भव्यं स्वागतं कृतम्। शिखरसम्मेलने अमितशाहः अपि उक्तवान् यत् उत्तराखण्डे प्रधानमन्त्रिणा अनेकप्रकारस्य निवेशयोजनानां आह्वानं कृतम् अस्ति। सः अवदत् यत् विकासेन सह उत्तराखण्डं दिव्यशक्तियुक्तं राज्यमपि अस्ति यत्र शान्तिः सुरक्षा च सर्वोपरि वर्तते। प्रधानमन्त्री मोदी इव सिल्क्यारासुरङ्गस्य श्रमिकाणां सुरक्षायाः श्रेयः अपि श्री धामी इत्यस्मै दत्तवान् ।

उत्तराखण्डवैश्विकनिवेशकशिखरसम्मेलनस्य समापनसमारोहस्य अवसरे देवभूमिम् उत्तराखण्डं प्रति वन्दनं कुर्वन् केन्द्रीयगृहमन्त्री श्री अमितशाहः अवदत् यत् एषः न केवलं उत्तराखण्डस्य उत्सवः, अपितु अनेकानां नवीनवस्तूनाम् आरम्भः अपि अस्ति। सः अवदत् यत् द्विलक्षकोटिरूप्यकाणां सामञ्जस्य लक्ष्यस्य विरुद्धं वैश्विकनिवेशकशिखरसम्मेलने राज्ये ३.५ लक्षकोटिरूप्यकाणां सामञ्जस्यं जातं। तदर्थं सः मुख्यमन्त्रिण: पुष्करसिंहधामीवर्यस्य नेतृत्वे उत्तराखण्डस्य सर्वकाराय प्रशासनाय च अभिनन्दनं कृतवान्

एतेन सम्पूर्णविश्वस्य कृते एकं दृढम् उदाहरणं भविष्यति यत् उत्तराखण्डं कथं पर्यावरण-अनुकूलरूपेण उद्योगेन सह सम्बद्धं कर्तुं शक्यते। सः अवदत् यत् प्रधानमन्त्रिणा विश्वासेन उक्तं यत् एतत् दशकं उत्तराखण्डस्य दशकं भविष्यति। एतत् स्थानं यत्र विकासः दिव्यशक्तिः च एकत्र सन्ति । मुख्यमन्त्री धामी अपि तया सह कार्यप्रदर्शनस्य सम्बन्धं कृतवान् इति सः अवदत्। प्रधानमन्त्रिणः मार्गदर्शनेन निरीक्षणेन च मुख्यमन्त्री धामी इत्यस्य नेतृत्वे च सिल्क्यारासुरङ्गात् ४१ श्रमिकान् सुरक्षितरूपेण निष्कासयितुं सराहनीयं कार्यं कृतम्।

तेन उक्तं यत् “गन्तव्य उत्तराखण्ड” इत्यस्य उद्घाटनं प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यनेन कृतम्। अद्य तस्य समापनसमारोहे अमितशाहः उपस्थितः अभवत्। अद्य उत्तराखण्डः प्रधानमन्त्रिण: श्री नरेन्द्रमोदी इत्यस्य नेतृत्वे विकासस्य मार्गे अग्रे गच्छन् स्वस्य दृष्टेरनुसारं प्रत्येकस्मिन् क्षेत्रे कार्यं कुर्वन् अस्ति। मुख्यमन्त्री उक्तवान् यत् अस्य सम्मेलनस्य सफलता प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यनेन प्रेरिता अस्ति। निवेशकाः, केन्द्रसर्वकारस्य विभिन्नविभागाः अपि तेषां सहभागिता सुनिश्चित्य निवेशकसम्मेलनं सफलं कर्तुं पूर्णतया योगदानं दत्तवन्तः ।

एतस्मिन् समये मुख्यसचिवः डॉ. एस. स्वसहायतासमूहैः निर्मिताः उत्पादाः वैश्विकस्तरीयं मञ्चं प्राप्तवान्। सः अवदत् यत् प्रधानमन्त्रिणा उत्तराखण्डे विवाहस्य विषये चर्चा कृता, तस्य वचनेन राज्यस्य जनानां मध्ये उत्साहस्य वातावरणं निर्मितम् अस्ति। विगत ०६ मासेषु राज्ये ३० नूतनाः नीतयः निर्मिताः सन्ति । सः अवदत् यत् उत्तराखण्डं प्रति निवेशकानां उत्साहः निरन्तरं वर्धमानः अस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button