संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

पूर्वमन्त्रिण: मोहनसिंहरावत-“ग्रामीणस्य” निधने गहनशोक: प्रकटित: ।

उत्तराखण्डज्योतिषरत्नाचार्य: डॉ. चण्डीप्रसादघिल्डियाल: भारतीयजनतापक्षस्य नेतु: एवं पूर्वमन्त्रिण: मोहनसिंहरावतस्य “ग्रामवासिन:” निधने गहनशोकं प्रकटितवान् । शोकसन्देशे डॉ. घिल्डियालः उक्तवान् यत् पूर्वप्रधानमन्त्री अटलबिहारीवाजपेयी इत्यस्य व्यक्तित्वेन गभीररूपेण प्रभावितः खांटीजनसंघस्य नेता ग्रामवासी मोहनसिंहरावतः ८० तमे दशके उत्तराखण्डे भारतीयजनतापक्षस्य स्थापनायां साहाय्यं कृतवान् तथा 90तमे वर्षे राष्ट्रीयस्वयंसेवकसंघस्य विचारधारायां स्थित्वा अपि महत्त्वपूर्णां भूमिकां निर्वहति स्म, सः उदारप्रकृतेः व्यक्तिः आसीत्। जाति-आधारित-राजनीत्याः दूरं स्थितः ग्राम-निवासी, प्रतिकूल-परिस्थितौ निर्वाचने विरोधिसर्वदलानां राशिमवबन्ध्य विजितवान् ।

तेन सह व्यतीतस्य समयस्य स्मरणं कुर्वन् आचार्यघिल्डियालः अवदत् यत् १९८८ तमे वर्षे विद्यालयीयशिक्षणकाले सः ग्रामवासी इत्यस्य सम्पर्कं प्राप्तवान्। अखिलभारतीयविद्यार्थीपरिषदि स्थित्वा समाजसेवाविषये तस्मात् बहु किमपि ज्ञातुं प्राप्तवान्।, तेन उक्तं यत् सः श्रमिकाणां एतावत् सम्मानं करोति स्म यत् सः २००८ तमे वर्षे होटेल् गङ्गा व्यू ऋषिकेश इत्यत्र तेषां विवाहे अपि उपस्थितः आसीत्। ज्योतिषशास्त्रे ताडरेखायाः विषये तस्य उत्तमं ज्ञानम् आसीत्, यदा यदा सः तान् मिलति स्म तदा तदा ज्योतिषविषये चर्चा अवश्यमेव भवति स्म। एतस्य अतिरिक्तं सः अपि आसीत् सम्पूर्णतया साधुस्वभावस्य व्यक्तिः ।

ज्योतिषरत्नः अवदत् यत् अद्य तस्य पवित्रतमस्य मार्गशीर्षमासस्य एकादशीतिथौ यस्य भगवतः श्रीकृष्णेन गीतायां “मासोहं मार्गशीर्षोस्मि” (हे अर्जुन मासानां मध्ये अहं मार्गशीर्षमासः) इति उच्यते, तद्दिने तस्य निधनेन सः ज्ञायते यत् स: महान् ईश्वरभक्तः एव ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button