संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

एम्स-स्थले चिकित्सापरीक्षायां तिलकेन सह उपस्थिता इत्यनेन कारणेन महिलावैद्याया: उत्पीडनविषये डॉ. घिल्डियालः संज्ञानं गृहीतवान् ।

अस्मिन् विषये सहायकनिदेशक: एम्स-निदेशकं मिलित्वा वार्तां विधास्यति।

ऋषिकेशः / संस्कृतशिक्षायाः सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः अखिलभारतीयचिकित्साविज्ञानसंस्थाने ऋषिकेशस्य एमडीपरीक्षायाः समये तिलकेन सह आगमनस्य कारणेन महिलावैद्येन सह दुर्व्यवहारस्य संज्ञानं कृतवान्, सः श्वः अस्मिन् विषये एम्सनिदेशकं मेलिष्यति ।

प्राप्तसूचनानुसारं केषाञ्चन हिन्दुसंस्थानां आक्षेपे, वृत्तपत्रेषु प्रकाशितवार्तानां च संज्ञानं गृहीत्वा सहायकनिदेशकः संस्कृतशिक्षा डॉ. चण्डीप्रसादघिल्डियालः महिलावैद्याया: डॉ. शालिनीमिश्रायाः तिलकं धारयित्वा आगमनस्य दुर्व्यवहारस्य विषये प्रबलं रोषं प्रकटितवान् । तेन स्पष्टं कृतम् अस्ति यत् ललाटे तिलकः कस्यापि सम्प्रदायस्य वा जातिसूचकः नास्ति, अपितु सनातनधर्मस्य परम्परा अस्ति, तस्मिन् विषये कस्यचित् टिप्पणीं कर्तुं अधिकारः नास्ति।

मुख्यमन्त्रिणा उत्तराखण्डज्योतिषरत्नस्य ज्योतिषवैज्ञानिकस्य च उपाधिना सम्मानितः डॉ. घिल्डियालः अवदत् यत् एम्सस्य पूर्वनिदेशकः पद्मश्री डॉ. प्रो. रविकान्तः धार्मिकज्योतिषपरामर्शार्थं नियमितरूपेण तस्य समीपम् आगच्छति स्म, अनेके वैद्याः अपि आगच्छन्ति , प्रथमवारं एतादृशः परामर्शः कृतः अस्ति यदि तत्र घटना श्रुता अस्ति तर्हि सः वर्तमाननिर्देशकं मिलित्वा घटनायाः वास्तविकसूचनाः प्राप्य स्वस्य अप्रसन्नतां प्रकटयित्वा सत्यसनातनधर्मस्य विषये अवगतं कुर्यात् तथा च तस्य सीमां कृत्वा भविष्ये एतादृशाः घटनाः पुनः न भवन्ति इति सुनिश्चित्य सजगाः भवन्तु।

ज्ञायते यत् सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः अपि श्वः ऋषिकेशस्य पंजाबसिन्धक्षेत्रस्य मध्यवर्तीमहाविद्यालये आयोजितस्य प्रतिभासम्मानदिवसस्य “मुख्यातिथिरूपेण” उद्घाटनं करिष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button