संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून
Trending

सहायकनिदेशक: डॉ. चंडीप्रसादघिल्डियाल: “एजुकेशन ऑफिसर आइकन राष्ट्रीय अवार्ड 2023” इति सम्मानं प्राप्तवान् ।

राजधानीदेहरादूनसहितं सम्पूर्ण-उत्तराखण्डे आनन्दोल्लास:

राजधानीदेहरादूनसहितं सम्पूर्ण-उत्तराखण्डे आनन्दतरङ्गा:

देहरादून ।

शिक्षा-संस्कृत-शिक्षा-सहायकनिदेशकः डॉ. चण्डीप्रसाद-घिल्डियालः “शिक्षा-अधिकारी-आइकन-राष्ट्रीय-पुरस्कार-2023”-पुरस्कारेण पुरस्कृतः अस्ति।एषा वार्ता राजधानी देहरादून-सहितस्य सम्पूर्णे उत्तराखण्डे आनन्दस्य तरङ्गः अस्ति

डॉ. यादवेन्द्रनाथमेमोरियलट्रस्टस्य राष्ट्रीयसचिवः डॉ. रेणुरानी इत्यनया विज्ञापितं यत् अन्तर्राष्ट्रीयस्तरं कार्यं कुर्वन्तं न्यासं सम्पूर्णस्य देशस्य प्राथमिकशिक्षातः उच्चशिक्षापर्यन्तं प्रायः ५५०० अधिकारिणां शिक्षकाणां च उत्तमकार्यसम्बद्धाः प्रविष्टयः प्राप्ताः, यस्मिन् न्यायपूर्णं मूल्याङ्कनं कृतम् । अनुसन्धानस्य शारीरिकसत्यापनस्य च उच्चस्तरस्य आधारेण “शिक्षकचिह्नपुरस्कारस्य २०२३” कृते आहत्य १३० शिक्षकाः पात्राः इति ज्ञाताः, शिक्षाधिकारिणां मध्ये डॉ. चण्डीप्रसादघिल्डियालः उत्कृष्टक्रियाकलापानाम् कृते पुरस्कृतः
यतः एकः कर्मठः, सत्यनिष्ठ:, युवा च अधिकारी इत्यनेन रूपेण “अधिकारी चिह्नराष्ट्रीयपुरस्कारः २०२३” कृते चयनितोभवत्।

डॉ. रेणुः अवदत् यत् १९ फरवरी दिनाङ्के नगरनिगमस्य रूडकी इत्यस्य सभागारस्य अस्य राष्ट्रियपुरस्काराय देशस्य प्रायः २६ राज्येभ्यः उच्चस्तरीयचयनितानां १३० शिक्षकाणां सम्मानार्थं कार्यक्रमस्य आयोजनं कृतम्, यस्मिन् पूर्वकेन्द्रीयशिक्षामन्त्री डॉ. रमेशपोखरियालः निशङ्कः उपस्थितः आसीत् । प्रतिनिधिरूपेण मुख्यातिथिरूपेण उपस्थितः रुडकीनगरनिगमस्य मेयर् गौरवगोयलः कार्यक्रमस्य अध्यक्षतां कुर्वतः सहायकनिदेशकस्य डॉ. चण्डीप्रसादघिल्डियालस्य अस्य महत्त्वपूर्णस्य राष्ट्रीयसम्मानस्य सम्मानं कृतवान्। विशेषघटीं स्मृतिचिह्नं च दत्त्वा, उक्तवान् यत् अत्यल्पकाले एव सः सम्पूर्णस्य देशस्य अधिकारिणां मध्ये एकः नूतनः परिचयः निर्मितवान्, यस्मात् सम्पूर्णस्य राज्यस्य अधिकारिणः प्रेरणा: ग्रहीतव्याः।

सम्मानं प्राप्य डॉ. चण्डीप्रसाद घिल्डियालः अवदत् यत् सम्मानेन सह उत्तरदायित्वं अधिकं वर्धते, प्रवक्ता भूत्वा अपि सः राष्ट्रिय-अन्तर्राष्ट्रीय-सम्मानं प्राप्तवान्, अतः सः स्वस्य कार्यक्षमतां अधिकं वर्धितवान् तथा च दायित्वम् आगतं, यत् सः स्वस्य प्रयासं करिष्यति सर्वोत्तमम् पूर्णं कर्तुं।

कार्यक्रमस्य विशेषातिथिः खुर्जामानितविश्वविद्यालयस्य प्रो कुलपतिः प्राध्यापकप्रदीपकुमारमिश्रा अवदत् यत् उत्तराखण्डस्य शिक्षा-संस्कृतशिक्षायाः अधिकारिणां मध्ये डॉ. चण्डीप्रसादघिलदियालः वास्तवमेव हीरकवत् प्रकाशते, आशास्ति यत् सः सम्मानितः भविष्यति । प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य भारतं पुनः विश्वगुरुं कर्तुं अभियाने महत्त्वपूर्णा भूमिका भविष्यति।

अत्र राष्ट्रसम्मानेन सम्मानिताः सर्वे शिक्षकाः सहायकनिदेशकं डा.चण्डीप्रसादघिलदियालं एकस्वरेण अभिनन्दनं कृत्वा तेन दर्शितमार्गेण अनुसरणं कर्तुं शपथं गृहीतवन्तः।

राष्ट्रीयकार्यक्रमे राज्यसंसाधनकेन्द्रस्य पूर्वनिदेशक: डॉ. प्रिया जादु, एससीईआरटी इत्यत: सहायकनिदेशक के.एन.बिजलवाण:, आईएएसकोचिंगहरियाणात: निदेशक: परिमलकुमार:, रुड़कीप्रखंडशिक्षा-अधिकारी मेराज-अहमद:, एससीआरटी इत्यत: पूर्व-उपनिदेशक: डॉ. पुष्पवर्मा आदि universities of India.विभागप्रमुखः शिक्षाविभागस्य अधिकारिणः च उपस्थिताः आसन्।

अत्र उल्लेखनीयं यत् डॉ. चण्डीप्रसादघिल्डियालः प्रवक्ता इत्यनेन कारणेन उत्तराखण्डज्योतिषरत्नं सहितं अनेके राष्ट्रिय-अन्तर्राष्ट्रीय-सम्मानैः सम्मानितः अस्ति, यत्र २०१५ तमे वर्षे राज्यस्य “प्रथमराज्यपालपुरस्कारः” इत्यनेन सम्मानितश्च २०२२ तमस्य वर्षस्य जूनमासस्य २२ दिनाङ्के सः उत्तराखण्डसर्वकारेण सहायकनिदेशकस्य दायित्वं प्राप्तवान् च विश्वप्रसिद्धबद्री-केदार-तीर्थ-जिल्हेषु रुद्रप्रयाग-चमोली-जिल्हेषु च सह विशेषप्रभारी वर्तते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button