संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डऋषिकेशदेशमध्यप्रदेशमनोरंजनलाइफस्टाइलविदेश

योगदर्शने शोधाय लेखनाय च उत्तराखण्डस्य प्रख्यातलेखिका डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनी-पुरस्कार:

ऋषिकेश:।भारतस्य मध्यप्रदेशस्य एडुजी-लाइफ् तथा उत्तराखण्डस्य ऋषिकेशस्य परमार्थनिकेतनाश्रमस्य संयुक्ताश्रयेण परमार्थनिकेतनाश्रमे 2024 वर्षस्य अन्तर्राष्ट्रियं राष्ट्रियं च पुरस्कारसमारोहस्य आयोजनं सञ्जातं । अस्मिन् कार्यक्रमे देशस्य विदेशेभ्यः च योगिनीजनाः बहुसंख्येन भागं गृहीतवन्तः । अस्मिन् अवसरे योगदर्शनसम्बद्धं अन्तर्राष्ट्रीयसम्मेलनं अपि सम्पन्नम् । यस्मिन् योगिनीभिः योगदर्शनस्य विविधपक्षेषु स्वस्य व्याख्यानानि शोधपत्राणि च प्रस्तुतानि। तदतिरिक्तं चित्रकलाप्रदर्शनी, योगसम्बद्धाः सांस्कृतिककार्यक्रमाः अपि आयोजिताः आसन् ।

वैश्विकानुप्रयोगेभ्यः चयनस्य आधारेण २०२४ वर्षस्य कृते एषः पुरस्कारः गार्गीराष्ट्रियपुरस्कारः उत्तराखण्डस्य प्रख्यातलेखिका दर्शनशास्त्रस्य व्याख्याता डॉ. कविताभट्ट इत्यस्यै प्रदत्तः अस्ति । डॉ. भट्टः सम्प्रति एच.एन.बी.गढ़वालकेन्द्रीयविश्वविद्यालयस्य श्रीनगर- (गढ़वालस्य), उत्तराखण्डस्य दर्शनशास्त्रविभागे सहायकप्राध्यापिकारूपेण कार्यं कुर्वन्ती अस्ति। उल्लेखनीयं यत् एषः पुरस्कारः योगदर्शनकेन्द्रितशैक्षणिकलेखनेषु, व्याख्यानेषु, तस्य वैश्विकप्रसाराय च समर्पितानां महिलाशक्तेः कृते दीयते। विदेशेषु योगस्य प्रचारार्थं समर्पितानां त्रिमहिलानां भारते च कार्यरतानाम् चतसृणां महिलानां कृते अन्तर्राष्ट्रीयं राष्ट्रिययोगिनीपुरस्कारं च प्रदत्तम्। राज्य-जिला-स्तरस्य चयनित-महिलाभ्यः योगिनी-पुरस्कारः अपि प्रदत्तः ।

अन्तर्राष्ट्रीयायोजने एदडुजी लाइफ, मुख्यकार्याधिकारी, डॉ. आर.एच.लता, डॉ. सुबोधतिवारी, कार्याधिकारी कैवल्यधाम लोनावाला, डॉ. शशिठाकुर:, परामर्शक: , राष्ट्रीयमहिलायोग:, डॉ. प्रवीणगुगनानी, राजभाषापरामर्शक:, विदेशमंत्रालय:, भारतसर्वकार:, भारतसर्वकारत: , परमार्थनिकेतनाश्रमस्य संत: स्वामीचिदानंदसरस्वती ऋषिकेशत: , एवं च साध्वी भगवती सरस्वती, साध्वी नन्दिनी, डॉ. मनोजठाकुर:, कार्याधिकारी व्यासा, सिंगापुर: आदय: अतिथिषु उपस्थिता: आसन् ।

डॉ. भट्टः अस्य पुरस्कारस्य चयनार्थं समिते: अध्यक्षाया: डॉ. आर. एच्.लता इत्यस्या: निर्णायकमण्डलस्य सदस्यानां च धन्यवादं प्रकटितवती। सम्मानेनानेन राज्यस्य च
गढ़वालविश्वविद्यालयस्य, शैक्षणिक-साहित्यजगत:, तस्या: छात्राणां, पाठकानां, प्रशंसकानां च व्यापकस्तरस्य सर्वेषां जनानां मध्ये अस्मिन् विशाले सम्माने सुखस्य तरङ्गः अस्ति।

ज्ञातव्यं यत् भारतीयदर्शने योगदर्शनविशेषज्ञा डॉ. कविता भट्टशैलपुत्री गम्भीरा लेखिका, उत्सुकव्याख्याता, शिक्षाविदुषी च अस्ति । पटेलप्रतिनिधिसभालखनोद्वारा शैलपुत्री इत्युपाधिना विभूषिता साहित्यजगति अन्तर्राष्ट्रीयस्तरे प्रसिद्धास्ति।

पर्वतमहिलायाः संघर्षशीलजीवनं जीवित्वा अपि डॉ. कविता भट्टः विगत २५ वर्षेभ्यः भारतीयदर्शनं, योगदर्शनं, गीतादर्शनं, नारीसशक्तिकरणं, हिन्दीसाहित्यं च केन्द्रीकृत्य योगप्रसाराय लेखनाय च समर्पिता अस्ति। अधुना यावत् सा २७ पुस्तकानि, बहूनि शोधपत्राणि, शतशः लोकप्रियलेखाः, साहित्यिककृतयः च लिखितवती । । डॉ कविता भट्टः मध्यप्रदेशस्य साहित्य-अकादमीतः 2019 वर्षस्य कृते अखिलभारतीयसाहित्य-अकादमी-पुरस्कारमपि प्राप्तवती। एतदतिरिक्तं डॉ. भट्टः अनेके अन्तर्राष्ट्रीयाः राष्ट्रियपुरस्काराः/सम्मानेन सभाजितास्ति। २०२० तमे वर्षे विज्ञानप्रौद्योगिकीमन्त्रालयस्य अन्तर्गतविज्ञानप्रौद्योगिकीसञ्चारराष्ट्रीयपरिषदे कार्यक्रमपरामर्शसमितेः सदस्यत्वेन अपि नामाङ्किता अभवत् । डॉ. भट्टः भारतसर्वकारस्य प्रतिनिधिमण्डलस्य सदस्यत्वेन वर्षे २०२३ तमे वर्षे फिजीदेशे आयोजिते विश्वहिन्दीसम्मेलने अपि भागं गृहीतवती।

सा सर्वेषां हिमालयराज्यानां नियोजितविकासं प्रति केन्द्रितस्य हिमालयस्य जननीतेः प्रारूपणसमित्याः सदस्या अपि अस्ति ।
डॉ कविता भट्ट: उत्तराखण्डमूलस्य एतादृशी महिला अस्ति यस्या: योगदर्शनविषये केन्द्रितगुणात्मकसंशोधनार्थं भारतीयदार्शनिकसंशोधनपरिषदःनवीदिल्ली, विश्वविद्यालयानुदानआयोगः नवीदिल्ली इत्यत्र च अनेकानि महत्त्वपूर्णानि फेलोशिप्-पुरस्कृतानि सन्ति योगदर्शनस्य विदुषी शोधकर्तृत्वेन भवत्या: बहुवर्षानुभवः अस्ति।

भारतीय-उच्चायोग-दूतावास:, अनेकमन्त्रालया:, साहित्यिक-अकादमी तथा शैक्षणिकसंस्थानम् इत्यादिषु व्याख्यानार्थं डॉ. कविता भट्टः निरन्तरम् आमन्त्रिता भवति। अपि च मॉरिशस, यू.एई., यूनाइटेड् किङ्ग्डम्, नेपालम् इत्यादिषु मञ्चेषु आमन्त्रितव्याख्यानानां निरन्तरं प्रसारणं कृतम् अस्ति । प्रसारभारत्या:-अन्तर्गतं अखिलभारतीय-रेडियो-दूरदर्शन-स्थानकेषु वार्ता-रूपक-समकालीन-साहित्य-कृतीनां प्रस्तोतारूपेण भवत्या: दीर्घः अनुभवः अस्ति । भवत्या: कृतयः देशस्य विदेशेषु च अनेकभाषासु अनुवादिताः सन्ति। सम्पादकत्वेन, अनुवादकत्वेन, कवित्वेन च भवत्या: विशिष्टप्रतिमानं वर्तते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button