संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ
Trending

यः यत्किमपि करोति तत्सदृशं फलं प्राप्नोति – “योगी”

प्रयागराज–झांसी–लखनऊ–चेत्यादीनां जनपदानां सङ्कलितसमाचारः

• निकायनिर्वाचनः प्रथमचरणस्य निर्वाचनप्रचारस्य अन्तिमे दिने मुख्यमन्त्रिणा प्रयागराज–झांसी–लखनऊ–चेत्यादीनां जनपदानां कृताः जनसभाः

• कुम्भस्य आयोजनं दिव्यं भव्यं च कर्तुं नगरसर्वकारस्य निर्माणस्य आह्वानम्

• सज्जनः निर्धनः च न पीडीतव्यः, अपराधी न बञ्चनीयः मुख्यमन्त्री

• अविमितजनसमर्थनं वदति यत् भाजपादलेन प्राप्स्यते अविमितसफलता – “योगी”

प्रयागराज/झांसी/लखनऊ।

मुख्यमन्त्रिणा योगिना मङ्गलवासरे निकायनिर्वाचनस्य प्रथमचरणस्य अन्तिमदिने प्रयागराज-झांसी-लखनऊ-नगरेषु जनसभाः कृता । मुख्यमन्त्रिणा एकत्र अपराधिनां विरुद्धं दृढं सन्देशः दत्त, अपरत्र भाजपासर्वकारः सर्वेषां कृते विकासस्य मूलमन्त्रेण अग्रे वर्धयति इति उक्तम् । मुख्यमन्त्रिणा भाजपासर्वकारेण कृतानि विकासकार्याणि गणितानि । मुख्यमन्त्रिणा मतदातृभ्यः पूर्वं जलपानम् अनन्तरं मतदानं कर्तुम् अपि आह्वानं कृतम् ।

• तुष्टिकरणं न, सर्वेषां सशक्तिकरणे ध्यानम् – योगी आदित्यनाथः

प्रयागराजे मेयरपदस्य भाजपादलस्य प्रत्याशी उमेशचन्द्रः गणेशकेशरवानी चेत्यनयोः पक्षे आयोजितायां जनसभायां उक्तं यत् अस्माभिः सर्वेषां विकासाय कार्यं कृतम् । विपक्षदलाः तुष्टीकरणस्य कार्यं कुर्वन्ति, ते विभागं, भेदभावं, विभाजनं च कुर्वन्ति । अस्माभिः सशक्तिकरणं प्रति ध्यानं दत्तम्, न तु तुष्टीकरणे । प्रत्येकस्य नागरिकस्य सशक्तिकरणस्य भावनायाः, सर्वेषां सम्मानस्य, सर्वेषां विकासस्य, कार्यक्रमस्य वर्धनार्थं कार्यं कृतम् । अद्य उत्तरप्रदेशः परिवारवादिनी जातिवादिनी च मानसिकतां अतिक्रम्य राष्ट्रवादीचिन्तनेन सह वर्धित्वा प्रधानमन्त्रिणः मोदिनः मार्गदर्शने नूतनाम् ऊर्ध्वतां प्राप्नोति । योगिना आदित्यनाथेन उक्तं यत् एषा प्रयागराजभूमिः अत्याचारं न सहनं करोति । तेन हावभावेन अपराधिनां विरुद्धं दृढं सन्देशः दत्तः उक्तं यत् प्रकृतिः अवश्यमेव न्यायं करोति । यः यत्किमपि करिष्यति तत्सदृशं फलं प्राप्स्यति । यैः अन्यायः कृतः, प्रकृत्या न्यायं कृतम् । प्रदेशे परिवर्तितवातावरणस्य विषये तेनोक्तं यत् उत्तरप्रदेशस्य परिचयः भुशुण्ड्या न अपितु सूचनाप्रौद्योगिक्याः कौशलेन ज्ञास्यते ।

• सज्जनः निर्धनः च न पीडीतव्यः, अपराधी न त्यक्तव्यः – मुख्यमन्त्री

झांसीनगरे मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्तं यत् बुन्देलखण्डः स्वातन्त्र्यानन्तरं यया अपेक्षया सह विकासप्रक्रियया सह सम्मिलितुं विश्वासं करोति स्म, ते कदापि विकासाय अत्र न दृष्टवन्तः । अस्मिन् क्षेत्रे तस्य अनुचराः संसाधनेषु व्यभिचारं कर्तुं न सन्देहं न कुर्वन्ति स्म । एकस्मिन् काले एवं प्रतीयते स्म यत् एते जनाः बुण्डेलखण्डस्य प्राकृतिकसंसाधनैः सह अत्रत्य सम्मानम् अपि लुण्ठयन्ति । वयं सर्वे प्रधानमन्त्रिणः मोदिनः कृतज्ञाः स्मः येन विकासस्य दृष्टिः दत्ता । बुन्देलखण्डाय रक्षावीथिकायाः शिलान्यासः प्रधानमन्त्रिणा अस्मिन् झांसीजनपदे कृतः। भारतगतिविज्ञानस्य उत्तमं संयन्त्रम् अपि अत्र स्थाप्यते । अनेन सहस्राः युवानः वृत्तिं प्राप्स्यन्ते । प्रधानमन्त्रिणा बुण्डेलखण्डद्रुतमार्गस्य उद्घाटनं कृतम् । तस्य झांसीसंयोजनस्य कार्यम् वयं आरम्भं कर्तुं प्रवृत्ताः स्मः।

मुख्यमन्त्रिणा उक्तं यत् अस्मिन् अर्थसङ्कल्पपत्रे अस्माभिः झांसीबुण्डेलखण्ड–औद्योगिकप्राधिकरणस्य निर्माणार्थं षष्टिसहस्रकोटिरूप्यकाणां उद्घोषणा कृता । राज्यसर्वकारेण धनस्य आवंटितम् । बुण्डेलखण्डस्य कोऽपि युवा अधुना विश्वस्य देशस्य च अन्यक्षेत्रेषु न गमिष्यति, अपितु तस्मै अत्रैव वृत्तिः प्राप्स्यते । बहिष्ठात् जनाः अत्र वृत्तिं कर्तुम् आगमिष्यन्ति । तेनोक्तं यत् बुण्डेलखण्डः जलसङ्कटेन सह संघर्षं करोति स्म । हर–घर–नल–योजनायाः माध्यमेन आगामिषु त्रिषु चतुर्षु मासेषु बुण्डेलखण्डस्य सप्तसु जनपदेषु शुद्धं पेयजलं प्राप्स्यते ।

मुख्यमन्त्रिणा उक्तं यत् बुण्डेलखण्डे कस्यचित् नेतुः दासः अत्र संसाधनानाम् उपरि चौरकार्यं कर्तुं न शक्नोति । सर्वकारेण पूर्वमेव उक्तं यत् कस्यापि सज्जनस्य निर्धनस्य च उत्पीडनं न कर्तव्यं, परन्तु कश्चिद् अपराधी वक्षस्थलं प्रसारयित्वा गन्तुं अर्हः अपि न भवेत् ।

मुख्यमन्त्रिणा उक्तं यत् उत्तरप्रदेशे एकलक्षं एकविंशतिसहस्रग्रामेषु विद्युत्प्रदानार्थं कार्यं कृतम् । यत् कार्यं भ्रातृभगिनीनां च मातुलानां च दलं कर्तुं न शक्तवान् । केवलं पञ्चवर्षेषु द्विइञ्जनसर्वकारेण प्रत्येकस्मिन् ग्रामे विद्युत्प्रदाय एककोटिपञ्चपञ्चाशत्लक्षं निर्धनजनेभ्यः निःशुल्कविद्युत्संयोजनं प्रदत्तम् ।

• मुख्यमन्त्रिणा कृतम् आह्वानं, पूर्वं जलपानम् अनन्तरं जलपानम्

मुख्यमन्त्रिणा योगिना आदित्यनाथेन लखनऊनगरस्य तेलीबागक्षेत्रे भाजपादलस्य प्रत्याशिने मतदानं कर्तुम् आह्वानं कृतम् । उक्तं यत् डबलइञ्जनसर्वकारस्य कार्याणि जनसामान्यस्य अविमितसमर्थनं प्राप्तवन्तः । सप्तत्रिंशत् जनपदेषु निर्वाचनं भविष्यति । एतादृशे सति प्रायः सर्वेषु बृहत्नगरेषु मया अविमितजनसमर्थनं दृष्टम् । एतदर्थम् अहं वक्तुं शक्नोमि यत् भारतीयजनतादलस्य अविमितसफलता भविष्यति । सः जनसामान्यं प्रति आह्वानं कृतवान् यत् प्रथमं मतदानं कर्तव्यं, ततः जलपानं कर्तव्यम् । भवन्तः सर्वे बहुसङ्ख्येन मतदानं कुर्वन्ति यतोऽहि एषः न केवलं भवतः अधिकारः अपितु भवतः कर्तव्यः अपि अस्ति ।

मुख्यमन्त्रिणा योगिना उक्तं यत् लखनऊनगरे एकत्र यत्र अत्रत्याः तोपः ब्रह्मोस् क्षेपणास्त्रः देशस्य सीमायां भारतस्य रक्षणं करिष्यति, शत्रून् स्वेदं च करिष्यति, अपरतः भवन्तः रात्रौ सफारीक्षेत्रे सिंहस्य आनन्दं प्राप्तुं शक्ष्यन्ति । अत्र भवन्तः पिहिततयाने भविष्यन्ति अपि च सिंहः मुक्ते भविष्यति । भवन्तः द्रष्टुं शक्ष्यन्ति यत् वने सिंहः कथं वसति । मुख्यमन्त्रिणा उक्तं जनसामान्यं प्रति मूलभूतसुविधाः प्रदातुं परिषद् भवेत् । राज्यसर्वकारस्य, केन्द्रसर्वकारस्य, स्थानीयनिकायानां च संस्थायां समन्वयः भवेत् तु किमपि नगरक्षेत्रेषु असम्भवं नास्ति । लखनऊनगरे 110सङ्ख्यकः बस्त्यः (वार्ड) सन्ति, अयम् अपि बृहत्तमः नगरनिगमः अस्ति । यदि अत्र अपि भाजपादलस्य परिषदः निर्माणं भविष्यति तर्हि तस्मिन् लखनऊनगरस्य विकाससम्बद्धाः प्रत्येकाः कार्यक्रमाः समयबद्धप्रकारेण अग्रे वर्धिष्यति । मुख्यमन्त्रिणा योगिना उक्तं यत् भाजपादलेन विकासः तु सपा-बसपा–दलाभ्यां व्यावसायिकापराधिभ्यः रक्षणं दत्तम् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button