संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वार

वनाधिनियमे अवस्थिते तैड़ियाग्रामस्य विद्युतीकरणाय च आवागमनाय पदमार्गविस्ताराय केन्द्रसर्वकार: प्रदास्यति स्वीकृति:

उत्तराखण्डस्य कोटद्वारत: रिखणीखालप्रखण्डस्य अन्तिमः ग्रामः, धुमाकोट-मोटरमार्गात् पञ्चकिलोमीटर् पूर्वदिशि, सघनवने स्थितः । आधुनिकयुगस्य अन्धकारछायायां विकासस्य आशायां, अभाग्यशाली तैडियाग्रामः समाप्तिं प्रतीक्षमाणस्य नाम न गृह्णाति, एकस्मिन् पार्श्वे वननियमानाम् आवरणम् अस्ति।अतः अपरतः वनविभागः वदति यत् एतत् बफरक्षेत्रस्य विषयः अस्ति। यदा सर्वा: सुविधा: बफरक्षेत्रस्य अन्येषु अधिकांशग्रामेषु प्राप्यन्ते, परन्तु अस्मिन् ग्रामे विद्युत्परिवहनमार्गस्य, मातृबालकेन्द्रस्य, विद्यालयस्य, चिकित्सालये इत्यादीनां कृते ५ तः १५ कि.मी.पर्यन्तं गन्तुं नियतिः अभवत् । एतेषां सर्वेषां गम्भीरविषयाणां विषये पत्राचारः , वार्तालापः, आदेशाः वर्षाणि यावत् कृताः, अतः सः अद्यपर्यन्तं तथा एव स्थितवान्…!! ग्रामे कृषिः नगण्यः जातः चेदपि जनाः पशुभ्यः रक्षणार्थं उच्चानि वेष्टनानि कृत्वा प्याज-लशुन-धनिया-सर्षप-मूली-जयाद इत्येषां सस्यानां उत्पादनं न त्यक्तवन्तः..!! वर्ष १९९९ तमे वर्षे सर्वकारेण सह वनविभागस्य उपहासः निर्दोषग्रामीणजनानाम् आकर्षणं कुर्वन् आसीत् अद्यतनः स्थितिः अस्ति यत् पंचायतस्तरात् उच्चराजनैतिकस्तरं यावत् ग्रामजनानां कृते किमपि लाभं प्राप्तुं उष्ट्रस्य मुखस्य जीरकम् इव सिद्धः अभवत्। सर्वे तदेव छद्मवाक्यकथानके प्रयुक्तवन्तः यत् ग्रामः कोर्बेट् राष्ट्रियनिकुञ्जे अस्ति, विस्थापनं च अस्ति, परन्तु यथा एषः व्रणः दशकत्रयं यावत् तीव्रविषादस्य रूपं गृहीतवान् ।

यद्यपि २००६ तः २०१८ पर्यन्तं सर्वकारस्य, विभागानां, सर्वकाराणां च मध्ये वार्तानां गोलानां मध्ये रामनगरं, काशीपुरं, आम्पोखरा, हाथीदङ्गर, नेपाफार्म, हलदुवा, किलावाली, दुर्गापुरं, जसपुरं, तुमडिया नद्यः इत्यत्र निवासस्य दिवास्वप्नाः दृश्यन्ते स्म, परन्तु यथार्थतः ते प्रतीक्षमाणाः आसन् the village to be vacated.यथा ग्रामः निर्जनः भवति तदा स्वयमेव वन्यजीवानां कृते उपयुक्तः भविष्यति, यथा तैडिया पाण्डग्रामाणां समीपे बंजरस्थानानि, बञ्जरसाम चौद्युन्, लिम्बाबारी, लोहचोड, नाग्रो सोट, तैद्यला, ब्याझा, पालपुर, उमराचौद, क्विर्खाल, मनोरीगांव इत्यादयः कालग्रस्ताः अभवन् । परन्तु २०१८ तमस्य वर्षस्य अनन्तरं ग्रामस्य मूलभूतानाम् आवश्यकतानां ध्यानं दत्त्वा ग्रामजनाः सर्वकारैः सह पत्राचारं कृत्वा कार्यवाही सुनिश्चितवन्तः । ग्रामस्य ४० परिवाराणां कृते वर्तमानक्षेत्रपञ्चायतसदस्यायाः कर्तियात:बिनिताध्यानीद्वारा पीएमओ-सूचना-आयुक्तस्य विद्युत्विभागस्य च सहकारेण ग्रामस्य ४० परिवाराणां कृते सौरपटलस्य माङ्गल्यं सुनिश्चितं कृतम् अस्ति। यत् अधुना विकारं गतं अस्ति। तैडियाखालतः तैडियाग्रामपर्यन्तं ख्युनिख्यातवनपथे च यावत् मार्गः अभियंतासर्वेक्षकेन च कृतः। समये समये वनमार्गस्य स्वच्छता, गुल्मकर्तनस्य अग्निरेखायाः नियमितस्वच्छता इत्यादीनां कृते सम्बन्धितनिदेशकात्, डीएफओ इत्यस्मात् समाधानं प्राप्तुं वांछितम् अस्ति। परन्तु अल्पकाले एव वनविभागे कृतानां अनियंत्रितानाम् अनियमितानां च कार्याणां कारणात् एनटीसीए इत्यनेन उद्यानक्षेत्रस्य समीपस्थं भूमिं ग्रहणं कृतम् यस्मात् तैडिया एव भारं वहति। उत्तराखंडसर्वकारस्य मुख्यमंत्री, वनमंत्री, क्षेत्रीयविधायक:, पीडब्ल्यूडी, पर्यटनमंत्री, पथपरिवहनं एवं राजमार्ग:, केंद्रीयवनमंत्री, मानवसंसाधनविकासमन्त्रालय:, प्रधानमंत्री, पीएमओसचिव: आईएएस अधिकारी मंगेशघिलडियाल:, राज्यसभासांसद: अनिलबलूनी, लोकसभासांसद: तीरथसिंहरावत: इत्येते बिनिताध्यान्या: सार्थकप्रयास: स्वग्रामपीडां दूरं कर्तुं प्रेषितपत्रं कदा साकारं भविष्यतीति दूरदर्शनमेव विद्युत्विभागस्य उच्चाधिकारिणः वदन्ति यत् राज्यसर्वकारः विभागीयप्रस्तावं मन्त्रिमण्डलात् पारयित्वा केन्द्रं प्रति प्रेषयिष्यति तथा च अनुशंसयानुसारमेव सम्भवः भविष्यति। क्षेत्रपञ्चायतसदस्या कार्तिया बिनिता ध्यानी राज्यसर्वकारेण केन्द्रसर्वकारेण च अपेक्षां प्रकटितवती यत् दूरभाषेण वार्तालापस्य आधारेण सर्वैः सह व्यक्तिगतसमागमस्य आधारेण सकारात्मकपरिणामाः निश्चितरूपेण प्राप्ताः भविष्यन्ति, तदा एव तैडियाग्रामं तस्य समीपस्थग्रामान् च पर्यटनस्थलम् संजीव्यमान: भवितुं शक्यते।नवनिर्मित: श्री बद्रीनाथधाम तैडियाक्षेत्रे भव्यमन्दिरम् आस्थया एवं विश्वासेन सर्वग्रामवासिनाम् इच्छां पूरयिष्यति। तैड़िया ग्रामः, राजस्वग्रामः प्रायः ५६ हेक्टेयर भूमिः स्थितः, धान, गोधूम, माण्डुवा, कौनी, सन, भाङ्ग, झांगोरा, तिलबीज, तम्बाकू, मिर्च, हरिद्रापर्पट: इत्यादीनां कृषिः कृते प्रसिद्धः अस्ति। स्वबालकान् शिक्षयन्तु, स्वस्य… व्ययः सीमितः । नवादः, ज्यथानन्, उमराखोली, सकन्युनमाला, छचरन्, बद्यचन्यु, सिमलखेत, भैंसदाबर, लवद्य, कन्दरन, दाण्ड, ख्युनिख्याट् च कृष्णगुल्मात् कुरीभ्यां च स्वपरिचयं नष्टं कुर्वन्ति, वर्तमानस्य, भविष्यस्य च सन्ततीनां अपि स्वग्रामस्य सम्मुखीभवितुं भवति।तथा प्रतीयते स्वप्नः असिद्धः एव तिष्ठति। ग्रामविकाससमितिः ग्रामस्य विकासाय समर्पिता तैडिया स्वस्य उद्देश्यं प्रति प्रतिबद्धा अस्ति तथा च स्वप्रतिनिधिभिः सह सर्वकारेण सह सर्वकारेण च सह युद्धं कुर्वती अस्ति यत् कोर-बफर-क्षेत्रे स्थिताः ग्रामाः स्थिररूपेण निर्धारिताः भवेयुः।मैदावनतः – लोहाचोडतः – वतनवासा, कालिन्को , गौजेडा, ताडियाखाल:, च दुर्गादेवीस्थिते मैदावनद्वारे, यदि एतेषु ग्रामेषु होमस्टे इति, पर्यटनेन सह स्थानीयरोजगारस्य प्रचारः कर्तुं शक्यते तर्हि दिवसाः समृद्धाः भविष्यन्ति… विनीताध्यानी

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button