संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

सन्तशिरोमणिसद्गुरु-रविदासस्य मन्दिरे मुख्यमन्त्रिणः कृतं नमनम्

“सद्गुरोः सन्तरविदासस्य षड्षष्ट्यधिकषड्शतवर्षतमीं जयन्त्यां सन्तशिरोमण्याः मन्दिरे प्राप्तः मुख्यमन्त्री”

“मुख्यमन्त्रिणा सर्वेभ्यः श्रद्धालुभ्यः भक्तेभ्यः च जयन्त्याम् अभिनन्दनं कृतम्”

“उक्तं – भक्त्या सह कर्मसाधनायै सद्गुरुणा सदैव महत्ता प्रदत्ता”

“मुख्यमन्त्रिणा योगिना प्रधानमन्त्रिणः शुभकामनासन्देशः अपि पठितः”

वाराणसी। सन्तशिरोमणिसद्गुरुरविदासस्य षड्षष्ट्यधिकषड्शतवर्षतमीं जयन्त्यां मुख्यमन्त्रिणा योगिना आदित्यनाथेन अत्र सीरगोवर्धनपुरस्थिते मन्दिरे प्रणामः कृतः । मुख्यमन्त्री सद्गुरोः रविदासस्य जन्मदिवसावसरे सर्वेभ्यः श्रद्धालुभ्यः भक्तेभ्यः च अभिनन्दनम् अकरोत् । सः अवदत् यत् भक्त्या सह सद्गुरुः सर्वदा परिश्रमस्य महत्त्वं ददाति स्म । मनः स्वस्थः भवति तदा कठौतीमध्ये गङ्गा इति वदन् समाजाय कर्मस्य अतीव विस्तृतं सन्देशं दत्तवान्। एतस्मिन् समये मुख्यमन्त्री सद्गुरु निरञ्जनदासं मिलित्वा प्रधानमन्त्रिणा नरेन्द्रमोदीद्वारा प्रेषितः शुभकामनासन्देशं पठितवान् ।

अभिवादनसन्देशे मुख्यमन्त्री उक्तवान् यत् अद्य अतीव शुभदिनम् अस्ति । षड्षष्ट्यधिकषड्शतवर्षपूर्वं काश्याः अस्यां पावनधरायां एकस्याः दिव्यप्रकाशस्य प्रकटीकरणम् अभवत्, येन तत्कालीनस्य भक्तिमार्गस्य प्रख्यातस्य सद्गुरुरामानन्दजीमहाराजस्य सान्निध्यौ स्वतपस्याध्यात्मसाध्यस्य च माध्यमेन सफलता प्राप्ता । अद्यत्वे अस्माकं सर्वेषां कृते स्पष्टतया दृश्यते यत् कथं मानवतायाः कल्याणस्य मार्गः तस्याः उपलब्धेः उपहाररूपेण प्रशस्तः भवति । अद्य सर्वप्रथमं केन्द्रराज्यसर्वकारयोः पक्षतः सीरगोवर्धनेन सह सम्बद्धानां सर्वेषां श्रद्धालुनां, भक्तानां, सर्वेषां शुभचिन्तकानां च अभिनन्दनं करोमि । वयं सर्वे जानीमः यत् भक्त्या सह सद्गुरुः सर्वदा कर्मसाधनस्य महत्त्वं ददाति स्म । मनः स्वस्थः तु कठौतीमध्ये गङ्गा इति वदन् समाजाय कर्मसन्देशं दत्तवान् । प्रधानमन्त्रिणा नरेन्द्रमोदीद्वारा प्रेषितं सन्देशं मुख्यमन्त्री पठितवान् ।

“प्रधानमन्त्रिणः सन्देशः”-

सन्तरविदासस्य षड्षष्ट्यधिकषड्शतवर्षतमस्य जन्मदिवसस्य कोटिकोटि नमस्कारः, सर्वेषां देशवासिनां कृते, अस्मिन् अवसरे आयोजितस्य कार्यक्रमस्य विषये ज्ञात्वा अहम् अत्यन्तं प्रसन्नः अस्मि । सन्तरविदासस्य विचाराणां विस्तारः असीमः अस्ति । तस्य दर्शनं विचाराः च सर्वदा प्रासङ्गिकाः सन्ति । सः एकं समाजं कल्पितवान् यत्र किमपि प्रकारस्य विवेकः नास्ति । सः जीवनपर्यन्तं सामाजिकसुधाराय, सद्भावाय च प्रयतमानोऽभवत् । सः कथयति स्म यत्, “अहं तादृशं नियमम् इच्छामि, यत्र सर्वेषां लघु-बृहत् भोजनं प्राप्यते, सर्वे समानरूपेण निवसन्ति, रविदासः सुखी एव तिष्ठति।” समाजस्य सकारात्मकपरिवर्तनार्थं सः सद्भावस्य, भ्रातृत्वस्य च भावस्य उपरि बलं दत्तवान् अस्ति। यया मन्त्रेण वयं अग्रे गच्छामः सः सर्वेषां सहयोगः, सर्वेषां विकासः, सर्वेषां विश्वासः, सर्वेषां प्रयासः च, न्यायः, समानता, सेवा च आधारितः संत रविदास जी इत्यस्य कालातीतविचारस्य भावः पूर्णतया समावेशितः अस्ति। स्वातन्त्र्यस्य अमृतकालस्य सन्तरविदासस्य मूल्येभ्यः प्रेरणाम् आदाय वयं सशक्तस्य, समावेशी, भव्यस्य च राष्ट्रस्य निर्माणस्य दिशि द्रुतगत्या गच्छामः । तेन दर्शितं मार्गं सामूहिकताशक्त्या अनुसरणं कृत्वा वयं निश्चयेन एकविंशतितमे शतके भारतं नूतनानि ऊर्ध्वतानि नेष्यामः ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button