संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारहरिद्वार

हरिद्वारशिक्षाविभागे जिल्लासमन्वयक: संस्कृतजिज्ञासु: अञ्जल्या सह परिणये बद्ध:

मद्यपाननिषेधाग्रह: विवाहे प्रेरणीयमासीत् च संस्कृतेन विवाहनिमन्त्रणपत्रं प्रेषितमासीत्

उत्तराखण्ड। आधुनिकयुगे यत्र जनाः नूतनपरम्परां दर्शयितुं नूतनयुक्तिं स्वीकुर्वन्ति, तत्रैव स्वस्य पुरातनसंस्कृतेः मूलसंस्कृतेन सह सम्बद्धः संस्कृतगुरुकुलस्य छात्रः पौडीजनपदस्य लोकसेवायोगत: संस्कृतप्रवक्ता पौडीजनपदस्य द्वारीखालविकासखण्डस्य सिमल्याग्रामस्य निवासी कुलदीपगौडः जिज्ञासुः साधारणः जिज्ञासुः व्यक्तिः न अपितु संस्कृतसृष्टेः नूतनः विशेषज्ञः अस्ति । विभागीयकार्येण सह व्याकरणस्य अभिजातविद्वान् शब्दसौराभयूट्यूबवाहिन्यां लक्षशः छात्राणां कृते अन्तर्जालीयशिक्षां निरन्तरं प्रददाति स्म।

तेषां मते जीवनं अतीव कठिनम् अस्ति। स: वदति यत्
प्रतिदिनं अहं मन्ये अहम् एतत् करिष्यामि, अहं तत् करिष्यामि। न केवलं चिन्तयामि, अपितु विचारस्य आकारं दातुं यत् आवश्यकं तत् अपि करोमि। परन्तु न जाने किमर्थं यदा कल्पनायाः साकारीकरणस्य अवसरः आगच्छति तदा एकः वा अन्यः वा समस्या उत्पद्यते। दुर्भाग्यं वा कश्चन दिव्यः शापः इति वदतु, अहं न अवगच्छामि। कुत्रापि वा कृपणसदृशं किमपि नास्ति। परन्तु एतत् तदा एव वक्तुं शक्यते यदा वास्तविकतायाः सम्मुखीभवति।

विगतवर्षेभ्यः अहं मार्गं चिनोमि स्म, अध्यापनं कुर्वन् पठन्, अध्यापनेन शिक्षणं, अतः छात्रान् पाठयितुं आरब्धवान्। अष्टमकक्षातः एतत् शिक्षणकार्यं प्रचलति। परन्तु प्रारम्भे तत् सम्यक् नासीत् किन्तु २०१४ तमस्य वर्षस्य अनन्तरं नियमितं जातम् । पारम्परिकशिक्षातः अङ्कीयशिक्षारूपेण अपि आगता अस्ति । अधुना यतः मम रुचिः उभयोः रूपयोः संचालने अस्ति तथा च अस्य कृते निरन्तरं शिक्षमाणः अस्मि। किन्तु सः यत् ज्ञातवान् तत् प्रस्तुतुं असमर्थः अस्ति। यस्मात् कारणात् अहं उपहासस्य अविश्वासस्य च विषयः भवामीति। इदानीं भवन्तः गत्वा सर्वेभ्यः स्वसमस्यां वक्तुं न शक्नुवन्ति। अत एव अहम् अविश्वासी अस्मि। यदि च भवन्तः स्वसमस्यां कथयन्ति चेदपि कति जनाः विश्वासं करिष्यन्ति? कारणानि समस्या: च कथयितुं मात्रमेव करणम् इव भवति।

• अन्तर्जालमाध्यमेन व्याकरणशिक्षणजिज्ञासा

सम्प्रति अहं जिलासमन्वयकपदे चयनितः अस्मि यत् महत्त्वपूर्णं, व्यस्तं, क्लान्तं च कार्यम् अस्ति। एतत् ज्ञात्वा अहं पदं स्वीकृतवान् यतोहि अस्य कार्यस्य कृते अहं हरिद्वारम् इव कार्यस्थानं प्राप्नोमि स्म, यत्र संचार:, पारम्परिकाः विद्वांसः च प्राप्यन्ते। पर्वतीयसंचारे तथा छात्रोपलब्धतायाः विषयाः सन्ति येषां सम्मुखीकरणं मया कृतः। अस्मात् कारणात् मम अन्तर्जालीया कक्षा चालयितुं न शक्त:। परन्तु चिन्तितम् यत् हरिद्वारे बहु कार्यं भविष्यति चेदपि अध्ययनस्य/अध्यापनस्य सुविधा अपि अनुकूलता च भविष्यति। अस्मिन् विचारेण पुनः अध्यापनकार्यं आरब्धवान्, यत् अद्यकाले मम फेसबुक-यूट्यूब-मध्ये चालयितुं प्रयत्नः क्रियते। परन्तु दुर्भाग्यम् अत्र अपि न गच्छति। चिन्तितवान् अहं वर्गं एवं चालयिष्यामि, अहं तथैव वर्गं चालयिष्यामि। छात्राः अपि अध्ययनार्थं उत्सुकाः आसन् । Wi-Fi संयोजनम् अपि संस्थापितम्। परन्तु यदा अहं फेसबुक् मध्ये एकं विडियो इति स्थापितवान् तदा गूगल मीट् कार्यं न करोति, यदा च अहं गूगल मीट् इत्यत्र चालयामि तदा छात्राः समये एव तत्र न आगच्छन्ति, यस्मात् कारणात् अध्यापनस्य समन्वयः नास्ति तथा च लाइव् विडियो अपि न गच्छति फेसबुक्त:। यदा च अहं यूट्यूब्मध्ये चालयामि तदा फेसबुक्मध्ये गन्तुं न शक्नोमि। पूर्वं इदं प्रतीयते स्म यत् जालवेगः सम्यक् नास्ति, अतः एव एतत् भवति, परन्तु अधुना Wi-Fi अस्ति, अद्यापि एवं? अतः कदाचित् व्यवस्थायां एव किमपि दोषः अस्ति। परन्तु इदानीं किं कर्तव्यम् ? कियत् व्ययितव्यम् संसाधनानाम् संग्रहणं कथं करणीयम् ? यत्र अद्यत्वे कक्षाः अतीव सुष्ठु प्रचलन्ति। तथा च एकम् उत्तमं वस्तु अस्ति यत् एताः कक्षाः न केवलं लाइव भवन्ति, अपितु ४ छात्राः पुस्तकं उद्घाट्य पुरतः पठन्ति। केवलं तान् पाठयन् एव कक्षा लाइव भवति। एतत् सर्वं अनुकूलत्वात् अपि बाधः दुर्भाग्यं भवितुम् अर्हति । अधुना केवलं यूट्यूबे लाइव् आगन्तुं एषः विचारः। पश्यामः किं भवति, अस्माकं प्रयत्नाः कदाचित् ईश्वरं अस्माकं दुर्भाग्यं दूरीकर्तुं बाध्यं करिष्यन्ति। कदाचित् दिवसः आगमिष्यति। “चक्रापंक्तिरिव गच्छति भाग्यपंक्ति:”,
“पुण्यं विना नहि भवन्ति समीहितार्थ:”
सत्यं परन्तप: तस्य अनुभवेन शिक्षाविभागे हरिद्वारे जिल्लासमन्वयकपदे अपि आकांक्षिणाम् एतादृशी अद्वितीयशक्तिः प्राप्ता, यस्मात् कारणात् अद्यत्वे अपि संस्कृतजिज्ञासव: शिक्षणप्राप्तये तेन सह सम्बद्धाः सन्ति।

• मद्ययाचनां कृत्वा लज्जितं न कुरु

गृहजीवनस्य शुभकाले तस्य सद्वृत्तिः अद्य समस्तसमाजेन दृश्यते, यथा तस्य जीवनं मादकद्रव्यरहितं एव तिष्ठति स्म, तथैव विवाहस्य अवसरे सः संकल्पं कृतवान् यत् विवाहस्य अस्मिन् शुभकाले , न कश्चित् मद्यपानं कुर्यात् इति। सः स्वस्य आमन्त्रणपत्रे सर्वेभ्यः विशेषानुरोधमपि प्रेषितवान् । संस्कृतविवाहे आधुनिकपरम्पराणां अपवादं दर्शयन् छात्रजीवनात् गृहस्थजीवनपर्यन्तं संस्कृतभाषाया:, उत्तराखण्डस्य मूलसंस्कृतेः विशेषरूपेण परिचयं कृतवान् जिज्ञासुवर्य: । निमन्त्रणपत्रं संस्कृतभाषायां मुद्रितम् अस्ति, यद्धि समग्रसमाजस्य प्रेरणादायिनी अस्ति, अनेके संस्कृतप्रेमिणः संस्कृतनिष्ठायाः प्रशंसाम् कुर्वन्ति।

• संस्कृतमयनिमन्त्रपत्रेण गृहे गृहे च संस्कृतं

वस्तुतः उत्तराखण्डदेवभूमौ देवभाषायां वरवधूरूपं देवानां स्वरूपं भवति तथा च अद्य कुलदीपगौडजिज्ञासुः वास्तविकभाषायाः, वास्तविकदेवत्वस्य, वास्तविकसंस्कृतेः च परिचयं दर्शितवान् समाजाय । संस्कृते निमन्त्रणपत्रस्य प्रयोगः उत्तराखण्डस्य संस्कृतिषु संस्कृतं पुनः आनेतुं तेषां प्रयत्नः अस्ति, यत् विवाहस्य अवसरे विवाहमन्त्रं सर्वै: संस्कृत एव श्रुतं, परन्तु विवाहस्य मन्त्राः केवलं निमन्त्रणपत्रस्य भागः एव आसन् .तेन स्वगुरुं प्रति, छात्रेभ्यः, मित्रेभ्यः, प्रेषितपत्रे, संस्कृतेन प्रत्येकं गृहं प्रति आमन्त्रणं सम्प्रेषितं, एतादृशः प्रयासः प्रत्येकं गृहं संस्कृतेन सह संयोजयितुं प्रयतते, सः पत्रे लिखितवान् यत्…

विवाहोत्सवः मद्य-मांसविहीनः वर्तते, कृपया मद्ययाचनां कृत्वा अस्मान् लज्जास्पदं मा कुर्वन्तु।
। विवाहः अतीव शिष्टः अस्ति, वयं मद्यस्य मांसस्य च सेवनार्थं क्षमायाचनां कुर्मः, याचनां कृत्वा अस्मान् लज्जितं न कुरु ।
सहर्षेण हरिद्वारशिक्षाविभागस्य जिल्लासमन्वयक: कुलदीपगौडजिज्ञासु: मंगलवासरे जयमालया सह च बुधवासरे अञ्जल्या सह सप्तपदीपूर्णेन विवाहबन्धे निबद्ध: । शुभमंगलमयीवेलाया: वरवधूपक्षयो: मंगलाशीर्वचांसि द्वयोरेव सम्प्राप्त: । विदितमस्ति उत्तराखण्डे एषा विवाहपद्धति: ब्रह्मविवाहपद्धति: सनातनधर्मत: अनवरतोस्ति । अत: उत्तराखण्डस्य इयमेव विशेषता । धन्या भारतीया संस्कृति:, धन्यं भारतवर्षं, धन्येयं च देवभूमि: उत्तराखण्ड:।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button