संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

अपराधिभ्यः मुक्तिः, नगराणां विकासः, युवानां सशक्तिकरणं चेत्यादिषु विषयेषु योगिना याचितं समर्थनम्

निकायनिर्वाचनस्य द्वितीयचरणे अपि योगिना आदित्यनाथेन भाजपादलस्य प्रत्याशीनां पक्षे कृता जनसभा

• बुधवासरे संतकबीरनगर–आजमगढ़–मऊ–बलिया–चेत्यादिषु जनपदेषु प्राप्तः योगी

• मध्यकाले नरकस्य प्रतीकं मन्यते स्म मगहरः, द्विइञ्जनसर्वकारे स्वर्गम् इव प्रतीतः भवति – मुख्यमन्त्री

• यूनः खड्गतः लेखनीं प्रति नयामः वयं – “योगी आदित्यनाथः”

• मऊजनपदस्य ये जनाः विधिव्यवस्थां चक्रचक्रिकायाम् आनयन्ति स्म ते अद्य स्वयं चक्रचक्रिकायाम् सन्ति

• अद्य व्यापारिणः नागरिकाः च वक्षस्थलं विस्तीर्य चलन्ति – मुख्यमन्त्री योगी

संतकबीरनगर/आजमगढ़/मऊ/बलिया।
निकायनिर्वाचनस्य प्रथमचरणे अष्टाविंशतिः जनपदेषु संवादं कृत्वा मुख्यमन्त्री योगी आदित्यनाथः बुधवासरात् द्वितीयचरणस्य निर्वाचनप्रचारम् अपि आरब्धवान् । अत्र तेन सन्तकबीरनगर–आजमगढे–मऊजनपदे–बलिया–चेत्यादिषु जनपदेषु जनसभाः कृत्वा पङ्कजस्य पुष्पं फलितुम् आह्वानं कृतवान् । मुख्यमन्त्रिणा एकत्र द्विइञ्जनसर्वकारस्य कार्याणि गणयता भाजपादलस्य परिषद् निर्मातुम् आह्वानं कृतम्, अपरत्र विपक्षजनानां जनविरोधिभावनानाम् अपि चर्चा कृता । योगिना आदित्यनाथेन उक्तं यत् मुख्यमन्त्री निकायनिर्वाचने एतदर्थं प्रविष्टः अस्ति येन केन्द्रस्य राज्यस्य च धनस्य उपयोगः जनहिताय भवेत् ।

• मध्यकाले नरकस्य प्रतीकं मन्यते स्म मगहरः, द्विइञ्जनसर्वकारे स्वर्गम् इव प्रतीतः भवति – “मुख्यमन्त्री”

संतकबीरनगरे मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्तं यत् मध्यकाले महन्तः सन्तकबीरस्य आगमनात् पूर्वं मगहरस्य विषये मन्यते स्म यत् अयं अनुर्वरभूमिः अस्ति । मगहरनगरे मृत्युः इत्युक्ते साक्षात् नरकस्य वार्ता भवति स्म, परन्तु संतकबीरेण सा धारणा परिवर्तिता । मगहरे तस्य महापरिनिर्वाणस्थली । द्विइञ्जनसर्वकारेण सन्तकबीर-अकादमी-निर्माय तेषां मूल्यानाम्, आदर्शानां समाजे समतासमरसतायोः मूल्यानां स्थापनां शोधं च वर्धयितुं प्रोत्साहितम् । यः मगहरः मध्यकाले नरकस्य प्रतीकं मन्यते स्म । द्विइञ्जनस्य सर्वकारे सः स्वर्गः इव प्रतीयते । षड्वर्षेषु प्रदेशे अभवत् परिवर्तनं एतान् विषयान् प्रति ध्यानम् आकर्षयति ।

मुख्यमन्त्रिणा उक्तं यत् संतकबीरनगरात् प्रवाहमाना आमी षड्वर्षाणि पूर्वं यावत् प्रदूषिता आसीत्। पशवः तस्य जलं गृह्णणं कुर्वन्ति स्म तर्हि ते म्रियन्ते स्म । अद्य मगहरस्य आमी नदी स्वच्छा, शुद्धा, अबाधिता च अस्ति । भवतः पार्श्वे स्थितं मुण्डेरवा-शर्करा-मीलं पिहितम् अभवत् । पूर्वसर्वकारैः कृषकाणाम् उपरि भुशुण्डिप्रहारं कारितवन्तः । अस्माकं सर्वकारेण न केवलं शर्करामीलस्य अनुमोदनं कृतम्, अपितु तत्रत्यमिलम् अपि तत् मर्दयति । अत्रत्यानां कृषकाणां सम्मानम् माध्यमः अभवत् । पूर्वाञ्चलद्रुतमार्गस्य लिङ्क् द्रुतमार्गः संतकबीरनगरमार्गेण गोरखपुरं गच्छति । अत्र औद्योगिकविथीका निर्मिता भविष्यति, यदि उद्योगः स्थापितः तर्हि युवानः रोजगारं प्राप्नुयुः । मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् निकायनिर्वाचने मुख्यमन्त्री एव प्रचारार्थम् आगच्छति इति जनाः अनुभविष्यन्ति । आम्, अहं आगच्छामि यतोहि यद् धनं दिल्लीतः लखनऊतः च प्रेषितं भविष्यति । तस्य सम्यक् प्रयोगः जनहिताय भवेत्।

• यूनः खड्गतः लेखनीं प्रति नयामः वयं – “योगी आदित्यनाथः”

आजमगढे मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् आज़मगढः कदाचित् विश्वे ऊर्जायाः, कान्तेः च इति कारणेन प्रसिद्धः आसीत् । परन्तु येषां पार्श्वे 2017तः पूर्वं शासनस्य दायित्वम् आसीत्, ते केवलं तस्य शोषणार्थं कार्यं कृतवन्तः । अस्माकं युवानां हस्ते लेखन्या स्थाने केचन जनाः खड्गं दत्तवन्तः । अद्य कालः परिवर्तितः अस्ति, वयं यूनः खड्गात् लेखनीपर्यन्तं नयामः । वयं अस्माकं युवानां कृते टैबलेटयन्त्रं दद्मः, न तु भुशुण्डी । तान् प्रौद्योगिक्या सह सम्बद्ध्य कुशलं कुर्वन्तः स्म ।

मुख्यमन्त्रिणा उक्तं यत् 2017तः पूर्वं आजमगढः तादात्म्यमाश्रितः आसीत् । अत्रत्याः जनाः अन्यनगरेषु आश्रयस्थलेषु, धर्मशालासु च प्रकोष्ठाः अपि न प्राप्नुवन्ति स्म । ये जनाः एतत् सङ्कटं सृजन्ति स्म अद्य तैः मुक्तिं कृत्वा आजमगढस्य सम्बन्धः पूर्वाञ्चलद्रुतमार्गेण सह सम्बद्धः कृतः अस्ति । अत्र विमानस्थानकं निर्मितं भवति अधुना भुशुण्डी न अपितु लेखन्याः कृते महाराजसुहेलदेवस्य नाम्ना विश्वविद्यालयः अपि आरब्धः, शीघ्रमेव तस्य प्रशासनिकभवनं निर्मातुं गच्छति । मुख्यमन्त्री उक्तवान् यत् प्रथमवारं आजमगढतः कश्चन कलाकारः संसदसदस्यः अभवत् । परिणामः अभवत् यत् अत्र हरिहरपुर-सङ्गीतमहाविद्यालयस्य स्थापना अभवत् । एतावता उत्तरप्रदेशस्य 431जनाः सूडान-देशात् पुनः आनीताः सन्ति । अद्यत्वे आजमगढतः प्रत्येकं नगरे उत्तमसम्पर्कः अस्ति इति मुख्यमन्त्री अवदत् । यदि कश्चन पञ्चवर्षपूर्वम् आगतः स्यात्, यदि सः अद्य आगच्छति तर्हि सः आजमगढं परिचेतुम् अपि न शक्नोति । पूर्वमुख्यमन्त्री पञ्चवर्षपूर्वं प्रचारार्थं आगतः आसीत्, अद्य सः मार्गेण आगच्छति चेदपि सः ज्ञातुं न शक्नोति ।

• मऊजनपदस्य ये जनाः विधिव्यवस्थां चक्रचक्रिकायाम् आनयन्ति स्म ते अद्य स्वयं चक्रचक्रिकायाम् सन्ति – “योगी”

मऊनगरे मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् स्मर्यतां, ये मऊनगरे चक्रचालकयानेन विधिव्यवस्थां आनयन्ति स्म, ते अद्य स्वयं चक्रचालिकायां शयनं कृत्वा श्वसितुम् आकाङ्क्षन्ति । एषः एव जनपदः यत्र रामलीलायाः आयोजनं कर्तुं न शक्यते स्म । एषः एव जनपदः, यत्र सपा-बसपा-दलयोः क्रमेण एतेषां व्यावसायिकापराधिनः स्वसङ्गठने गृहीत्वा अराजकताम् उत्पन्नं कर्तुं अनुमतिः प्राप्नुवन्ति स्म । किन्तु केवलं चक्रचालकेषु वहन्तः एव परिवहनस्य कार्यं कृतम् अस्ति एकदा स्वामी सहजानन्दसरस्वती इत्यस्य प्रगतिशीलचिन्तनेन अस्य जनपदस्य दिशा दत्ता इति मुख्यमन्त्री अवदत् । स्वर्गीयः कल्पनाथरायस्य योगदानं न विस्मर्तुं शक्यते । एकत्र एतेषां प्रगतिशीलचिन्तकमहापुरुषाणां योगदानम् अस्य जनपदस्य वर्धनार्थम् आसीत्, परन्तु मध्यकाले अस्याः क्रान्तिभूमिं कर्फ्यूरूपेण परिणमयितुं बुआ-बबुआ-दलेन कार्यं कृतम् । अत्र भाजपादलस्य परिषध् निर्माणार्थम् आह्वानं अपि मुख्यमन्त्री कृतवान् ।

• अद्य व्यापारिणः नागरिकाः च वक्षस्थलं विस्तीर्य चलन्ति – “मुख्यमन्त्री योगी”

बलियानगरे मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् अद्य अस्माकं व्यापारिणः नागरिकाः च वक्षस्थलं विस्तीर्य गच्छन्ति । अपराधिनः कण्ठे पत्रकं बद्धं कृत्वा प्राणान् भिक्षां याचमानः दृश्यन्ते । पूर्वं ये नगराः पोग्रोम्-द्वारा आतङ्किताः आसन्, 2017तमस्य वर्षस्य अनन्तरं, ते एव नगरा सुरक्षितनगरत्वेन उद्भूय सम्मुखे आगताः सन्ति ।

मुख्यमन्त्री उक्तवान् यत् तेन बलियाजनपदस्य निर्भीकतां प्रदर्शयता ‘बलियायां गृहं तु किमर्थं भयं’ इति सुभाषितस्य विषये उक्तं यत् एतत् कथनं बलियाजनपदस्य ओजं व्यञ्जयति । मुख्यमन्त्री योगी उक्तवान् यत् यदा यदा देशस्य आवश्यकता भवति तदा तदा बलिया प्रथमं तिष्ठति । 1947तमे वर्षे अस्य देशस्य स्वातन्त्र्यं प्राप्तम्, परन्तु बलियाजनपदः 1942तमे वर्षे एव स्वतन्त्रतां घोषितः । आपत्कालस्य समये यदा लोकतन्त्रस्य कण्ठबद्धं भवति स्म तदा जयप्रकाशनारायणस्य नेतृत्वे चन्द्रशेखरजी इत्यादयः जनाः अस्य रक्तदेशस्य उद्धाराय अग्रे आगतवन्तः ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button