संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

विद्यामन्दिरे विभागावन्टनम् अभवत्

प्रधानाचार्येण मनोजकुकरेतीवर्येण प्रदत्तं दायित्वं

उत्तराखण्ड।रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे कण्वनगरीकोटद्वारे विद्यालये नवसत्राय विभागावंटनम् विद्यालयस्य प्रधानाचार्येण श्रीमनोजकुकरेतीवर्येण कृतं। विद्यालये आयोजितायां सभायां प्रधानाचार्यः सर्वेभ्यः शिक्षकेभ्यः निर्देशं दत्तवान् यत् ते छात्रेभ्यः विद्यालये भूयमानाया छात्रसंसद: भूमिकायाः ​​विषये कथयन्तु, तथैव सर्वेषां विभागानां रूपरेखा अपि स्थापिता आसीत्। सः अवदत् यत् प्रतिवर्षमिव अस्मिन् वर्षे अपि छात्रसंसद: अन्यविभागानाञ्च निर्वाचनं विद्यालये भवितव्यम्, तदर्थं विद्यालयस्य शिक्षकेभ्यः विभागस्य प्रभारः दत्तः। परीक्षाविभागात् विद्यालयशिक्षक: श्री अनिलकोटनाला, श्री रोहितबलोदी अनुशासनं एवं छात्रसंसदविभागं, श्रीमती संगीतारावत: प्रतियोगिताविभागं, श्री राजनशर्मा एनएसएसएवं समाचारविभागं, श्री राहुलभाटिया श्री राहुलभाटियाविज्ञानं एवं पुरस्कारविभागं, खाद्यं, विद्युतं, जलं एवं पर्यावरणविभागं शिवरामबडोला, वंदनाविभागं मधुबाला , पुस्तकालयं एवं पठनविभागं प्रीतिबलूनी एवं क्रीडाशारीरिकं एवं विलुप्तप्राप्तं एवं मेलाविभागं मोहनसिंहगुसांई, चिकित्साविभागं सोनूप्रजापति:, गौरवबुडाकोटी प्रतियोगीपरीक्षाविभागं, सरोजनेगी अतिथिविभागं एवं नंदनी नैथानी अलंकारविभागाध्यक्षं प्राप्तवन्त:। विद्यालयस्य छात्रसंसदविभागस्य प्रभारी आचार्य: रोहितबलोदी इत्यनेन उक्तं यत् अस्मिन् वर्षे एनसीसी-इकाई अपि विद्यालये आरभ्यत इति तथा च मे ०४ दिनाङ्के भिन्नविभागेभ्यः द्वितीयसप्ताहे च वर्गविदः भ्रातरः भगिन्यः च निर्वाचिताः भविष्यन्ति च भगिनीनां शपथग्रहणं भविष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button