संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

सकारात्मकव्यवहार- परिवर्तनाय तथा आयासप्रबन्धनहेतु: योगाभ्यास: अत्यावश्यक: — ‘डॉ.कविताभट्टशैलपुत्री’

उत्तराखण्ड।’फिटइण्डिया’-आन्दोलनस्य अन्तर्गतं उत्तराखण्डस्य राज्यस्य वसतिगृहप्रबन्धनस्य, खानपानप्रौद्योगिक्या: तथा अनुप्रयुक्तपोषणसंस्थायाः तत्वाधानेन ०४ मे २०२३ दिनाङ्के अनेके योगसत्राः विशेषरूपेण आयोजिताः आसन्।

संस्थायाः निदेशकः डॉ. यशपालनेगीः फिट्-इण्डिया-आन्दोलनस्य विषये तस्य अन्तर्गतं योगसत्रस्य उपयोगितायाः विषये स्वविचारं दत्त्वा सर्वेषां स्वागतं कृतवान् । सः अवदत् यत् प्रबन्धनशिक्षकाणां छात्राणां च आयासमुक्तं स्वस्थं च भवितुं योगशिक्षणस्य अभ्यासस्य च आवश्यकता वर्तते।

प्रख्यातलेखिका, योगविशेषज्ञा एवं :शैलपुत्रीफाउण्डेशन’ इत्यस्य मुख्यन्यासी डॉ. कविता भट्ट- ‘शैलपुत्री’ संसाधनव्यक्तिरूपे अस्य आयोजने व्याख्यानद्वारा एवं…
प्रशिक्षणसत्रद्वारा शिक्षकाणां छात्राणां च ज्ञानं समृद्धं कृतवती। एकव्याख्याता इति नाम्ना सा अवदत् यत् भौतिकस्पर्धायाः अस्मिन् युगे मानवव्यवहारस्य नकारात्मकः प्रभावः अभवत् । चिन्ता अवसादः च दीमकवत् सम्पूर्णस्य मानवसमाजस्य आधारं खोटयति। एतादृशे समये मानवव्यवहारस्य सकारात्मकपरिवर्तनस्य, योगस्य विभिन्नाभ्यासानां माध्यमेन मूल्यानां रक्षणस्य, प्रवर्धनस्य च महती आवश्यकता वर्तते। अनेन दृष्ट्या धर्मस्य, राष्ट्रस्य, जाते:, क्षेत्रस्य च सीमातः उपरि उत्थाय मानवीयमूल्यानां निर्वाहार्थं योगः स्वीक्रियताम्।

तथेति ते अवदन्
पर्यटनस्य, होटेल-उद्योगस्य, भोजनस्य, पोषणस्य च क्षेत्रं आह्वानैः, व्यस्ततायाः च परिपूर्णम् अस्ति । योगाधारितपर्यटनार्थं उत्तराखण्डं प्रति लक्षशः विदेशिनः आगच्छन्ति। अनेन दृष्ट्या होटेल-उद्योगेन सह सम्बद्धाः जनाः कुशल-प्रबन्धनार्थं योगस्य युक्तयः ज्ञातव्याः । सा तनाव-विषाद-निवृत्त्यर्थं स्वस्थः भवितुं च बहवः योगव्यायामान् पाठितवती । तया सह एतेषु सत्रेषु योगस्य दार्शनिक-आध्यात्मिक-पृष्ठभूमिः अपि प्रशिक्षूणां परिचयं कृतवती । अस्य कार्यक्रमे डॉ. कविताभट्टद्वारा विभिन्नानि आसनानि, त्राटकं, प्राणायामं एवं च ध्यानेन सह स्वरायोगस्य, राजयोगस्य, हठयोगस्य अनुसारेण मननशीलजीवनस्य प्रशिक्षणं दत्तवती । सः सात्विकशाकाहारस्य श्रेष्ठतां च व्याख्याय तस्य स्वीकरणे बलं दत्तवती ।

ज्ञातव्यं यत् योगक्षेत्रे डॉ. कविता भट्टः षट्कर्म-प्रत्यहार-आदिषु कठिनविषयेषु स्वस्य लेखनानि चालयित्वा योगसाहित्यं सम्पन्नवती अस्ति। तेन सह तस्य गीतादर्शनादिभारतीयदर्शनपक्षेषु बहुकृतयः प्रकाशिताः सन्ति । साहित्य-अकादमी-मध्यप्रदेश: इत्यादिभिः अनेकैः अन्ताराष्ट्रीयसम्मानैः पुरस्कारैः च सम्मानिता अस्ति ।

फिट-इण्डिया-मूवमेंट इत्यन्तर्गतं आयोजितं बृहत्योगकार्यक्रमे शिक्षक: जसवंतजयाडा धन्यवादज्ञापनं प्रस्ताव कृतवान्। अवसरेस्मिन् शैक्षणिकप्रभारी डॉ. अभिषेक;, शिक्षक: प्रदीपनेगी, नवीनराणा, दीपकरावत:, गौरवममगाईं, मुकेशबर्त्वाल:, हितेशरमोला आदिभिस्सह संस्थाया: बृहच्छंख्यायां शिक्षकै:, छात्रै: एवं कर्मचारिभि: भाग: गृहीत:।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button