संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पौड़ी
Trending

पौडीजनपदे अकादम्या अंतर्जालीया संस्कृतप्रतियोगिता समारभ्यते।

संस्कृत-अध्ययनस्य रुचिं सञ्जागृत्य छात्राणां मध्ये संस्कृत-प्रचार-प्रसाराय संरक्षणाय
उत्तराखण्ड-संस्कृत-अकादमी सततं प्रयतमाना भवति। अकादम्या समये समये प्रतिजनपदेषु संस्कृतप्रतियोगिता: समायोज्यन्ते । पौडीजनपदे अस्मिन्वर्षे अकादम्या अन्तर्जालीया संस्कृतप्रतियोगिता: समारभ्यते । अत्रापि विविधा: प्रतियोगिता: समायोज्यन्ते ।

अन्तर्जालीय-प्रतियोगितायाः आयोजनं षष्ठतः अष्टमकक्षायाः (कनिष्ठवर्गस्य) छात्राणां कृते क्रियते, अस्यां प्रतियोगितायां षष्ठतः अष्टमपर्यन्तं पौरीमण्डलस्य सर्वेषां सर्वकारी-अर्द्धसर्वकारी-निजीविद्यालयानां सर्वे छात्राः अपि भागं ग्रहीतुं शक्नुवन्ति।

उपर्युक्तप्रतियोगिताविजेतासु प्रथमपुरस्कार: ₹ 2000/-, द्वितीयपुरस्कार: ₹ 1500/-, तृतीयपुरस्कार: ₹ 1000/- तथा ₹ 500/- ₹ 500/- सान्त्वना पुरस्कारद्वयं एवं प्रमाणपत्रं च दीयते। अस्यां स्पर्धायां भागं ग्रहीतुं सर्वेषां प्रतिभागिभिः अन्तर्जालीयं लिंक इति पूरयितव्यम् । गूगलमार्गेण पञ्जीकरणं अनिवार्यम् अस्ति तथा च पञ्जीकरणानन्तरं व्हाट्सएप्प-समूहे सम्मिलितुं अपि अनिवार्यम् अस्ति, अस्मिन् समूहे प्रतिभागिनः स्वस्य विडियो इति प्रेषयितुं फेसबुक-पृष्ठस्य सम्पर्कं च प्राप्तुं शक्नुवन्ति।

उक्तप्रतियोगितायाः पञ्जीकरणस्य अन्तिमा तिथिः – १४/०२/२०२३ रात्रि १०:०० वादनपर्यन्तम् अस्ति , विडियो इत्यस्य प्रेषणस्य अन्तिमा तिथिः – १७/०२/२०२३ रात्रि ८:०० वादनपर्यन्तं तथा फेसबुके दृश्यगणनायाः अन्तिमा तिथिः २४/०२/ २०२३ २०२३ रात्रौ ८:०० वादनपर्यन्तं तिष्ठति।
विस्तृतसूचनार्थं/नियमानां कृते अकादम्या: विवरणिका अवलोकनीया । अस्या: प्रतियोगिताया: जनपदसंयोजक:
आचार्यरोशनगौड़: वर्तते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button