उत्तराखण्डकण्वनगरीकोटद्वारपौड़ीसंस्कृत भारती

०६-०८-२०२५ दिनांकत: १२-०८-२०२५ दिनांकपर्यन्तं संस्कृतसप्ताह:

देशे विदेशे संस्कृतोल्लास: जायते

संस्कृतसप्ताहोत्सवः पञ्चविंशत्युत्तरद्विसहस्रतमे ख्रिस्ताब्दे अगस्तमासस्य षष्ठदिनाङ्कादारभ्य द्वादशदिनाङ्कपर्यन्तम् अस्मिन् मङ्गलावसरे आयोजनीयानां कार्यक्रमाणां विविधानाञ्च स्पर्धानामावलिरेषा विलोक्यताम्

अथ प्रतियोगिताः १ संस्कृतगीतगानस्पर्धा । २ वाग्मिताप्रतियोगिता । ३ नाट्याभिनयप्रपञ्चः । ४ एकाङ्किकाभिनयचातुर्यम् । ५ श्रीमद्भगवद्गीतायाः श्लोकपारायणकौशलम् । ६ भावचित्रलेखनस्पर्धा । ७ श्रुतलेखनशुद्धता परीक्षा । ८ संस्कृतगद्यपद्यवाचननैपुण्यम् । ९ समवेतसंस्कृतगानम् । १० संस्कृतपदताललयसमन्वितनृत्यप्रतियोगिता । ११ ज्ञानवर्धिनी प्रश्नमञ्जूषा । १२ वाकोवाक्यं शास्त्रार्थश्च । १३ कमनीयः श्लोकान्ताक्षरीविनोदः ॥

अपरे च कार्यक्रमाः १४ गीर्वाणवाणीगौरवप्रकाशिनी महाशोभायात्रा । १५ चत्वरेषु वीथिषु च मनोहारि संस्कृतनाटिकाप्रदर्शनम् । १६ संस्कृतविपणिः यत्र ज्ञानवर्धकानि पुस्तकानि क्रीडनकानि च सुलानि स्युः । १७ प्रतिगृहं प्रतिचत्वरञ्च संस्कृतसप्ताहशुभकामनासूचकपताकास्थापनम् । १८ अन्तर्जालमाध्यमैर्यथा वाट्सएप् (WhatsApp) फेसबुक् (Facebook) इत्यादिभिः शुभकामनासन्देशानां सर्वत्र प्रसारणम् । १९ संस्कृतगौरवप्रसारकाणां लघुचलचित्राणां स्वयं निर्माणं सामाजिकपटलेषु च तेषां प्रेषणम् । २० वदतु संस्कृतमिति मुखपत्रिकाणां प्रचारपत्राणाञ्च समाजे वितरणम् । २१ विद्वज्जनैः साकं सारगर्भा विचारसङ्गोष्ठी । २२ शास्त्रविध्यनुसारं नक्षत्रवनसंवर्धनाय वृक्षारोपणम् ॥

शोभायात्रासिद्धये आवश्यकसामग्रीसूची १ एका विशाला मुख्या पताका । २ बहूनि संस्कृतसूक्तिलिखितफलकानि । ३ फलकनिर्माणार्थं पुनरुपयुक्तानि दृढानि कार्पासपत्राणि नूतनक्रयेण धनव्ययो मा भूदित्यभिप्रायेण । ४ त्रिंशत्सङ्ख्याकाः सुवाह्या हस्तदण्डाः । ५ आवश्यकाः कीलकाः । ६ वज्रलेपसदृशो दृढनिर्यासः ॥

फलकनिर्माणस्य सरला रीतिः प्रथमं तावत् तेषु दृढकार्पासपत्रेषु निर्दिष्टपरिमाणेन कर्तनं विधेयम् । तदनु कीलकानां साहाय्येन तेषु लघुदण्डाः सम्यक् संयोज्याः । अन्ते च तेषामुपरि सुन्दराक्षरैः लिखिताः संस्कृतसूक्तय आरोपणीयाः । एवं कृते हस्तप्रचारफलकानि यात्रायां शोभार्थं सज्जानि भवन्ति ॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button