संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डधार्मिक

पुण्यादपि कर्तव्य: श्रेष्ठ:

श्रीभागवताचार्य: कीर्तिवल्लभमैन्दोला।
एकदा कश्चन अतिपुण्यः व्यक्ति: सपरिवारेण सह तीर्थयात्रायै अगच्छत् । दूरं गत्वा सर्वं कुटुम्बतृष्णां अनुभवितुं आरब्धवान्, ज्येष्ठमासः आसीत्, कुत्रापि जलं न दृश्यते स्म । तस्य बालकाः तृष्णायाः कारणेन विचलिताः भवितुम् आरब्धवन्तः । किं कर्तव्यमिति अवगन्तुं न शक्तवान्। तेन सह नीतं जलं अपि समाप्तम् आसीत् ।

एकः समयः आगतः यदा तस्य ईश्वरं प्रार्थनीयम् आसीत् यत्- “हे भगवन्!! अधुना त्वं केवलं किमपि करोषि भगवन्।” एतस्मिन्नन्तरे कञ्चित् दूरं तपं कुर्वन्तं भिक्षुं दृष्टवान् । सः व्यक्तिः तस्य भिक्षुखस्य समीपं गत्वा स्वसमस्यां कथितवान् । भिक्षुक: अवदत् यत् उत्तरदिशि लघुनदी प्रवहति, इतः दूरम् गत्वा ततः जलपिपासां निवारयतु।

सः भिक्षुक: श्रुत्वा अतीव प्रसन्नः अभवत्, सः भिक्षुक: धन्यवादं दत्तवान्। स्वपत्न्याः बालकानां च गम्भीरस्थित्याः कारणात् सः तान् तत्र स्थातुम् आह, स्वयं जलम् आनेतुं च अगच्छत् ।

यदा सः नदीतः जलं गृहीत्वा प्रत्यागच्छति स्म तदा सः मार्गे पञ्चजनान् अतितृष्णान् अवाप्तवान् । तेषां पञ्चानां तृष्णां न दृष्ट्वा सगुणात्मा तेभ्यः पिपासितेभ्यः सर्वं जलं दत्तवान् । पुनः जलम् आनयमानोऽन्यपञ्चकान् समपिपासान् स पुण्यात्मा तस्मै सर्वं जलं पातुं दत्तवान् ।

स एव घटना पुनः पुनः भवति स्म, चिरकालानन्तरं यदा सः न आगतः तदा साधु: तं प्रति अगच्छत् । तस्य पुण्यं कर्म पुनः पुनः दृष्ट्वा साधु उवाच – हे पुण्यात्मन्!! त्वं पुनः पुनः जलपात्रं पूरयित्वा नदीतः आनयन् कस्मैचित् तृषितस्य कृते रिक्तं करोषि । एतस्मात् भवता क: लाभः प्राप्तः ? सगुणात्मा उवाच – किं मया प्राप्तम् ? किं प्राप्तं किं न प्राप्तम् इति मया कदापि न चिन्तितम्, किन्तु स्वार्थं त्यक्त्वा धर्मम् अनुसृतं।

साधु उवाच – यदा त्वं कर्तव्यं कर्तुं न शक्नोषि तदा तादृशधर्मानुसरणं किं प्रयोजनम्। किं भवतः स्वसन्ततिः परिवारः च जलं विना न जीवन्ति? भवन्तः मम इव स्वधर्मं कर्तुं शक्नुवन्ति स्म। सद्गुणी आत्मा अपृच्छत् – कथं महाराज ? साधु: अवदत् – नदीतः जलम् आनयितुं स्थाने अहं भवन्तं नदीमार्गं दर्शितवान्। त्वया अपि तेषां सर्वेषां तृष्णानां कृते नदीमार्गः दर्शितव्यः आसीत्, येन भवतः तृष्णा अन्येषां तृष्णानां अपि शान्तता भवति तदा एकस्य जलपात्रस्य रिक्तीकरणस्य आवश्यकता नास्ति। इत्युक्त्वा साधु: अन्तर्ध्यानं जातं।

पुण्यात्मना सर्वम् अवगतं यत् कर्तव्यं कुर्वन् अन्येभ्यः अपि गुणमार्गं दर्शयेत् । कस्यापि हितं कर्तुं सर्वोत्तमः उपायः ईश्वरस्य सत्यस्य च मार्गं दर्शयितुं भवति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button