संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डदेश

सिक्किमसर्वकारेण संस्कृत-शिक्षकाणां वेतन-परिमाणं वर्धयिष्यते

🔵संस्कृतशिक्षकसङ्घेन मुख्यमन्त्रिण: प्रकटित: धन्यवाद🔵

सिक्किम-सर्वकारस्य माननीय-मुख्यमन्त्री प्रेमसिंह-तामाङ्ग-महोदयेन राज्यस्य अन्यशिक्षकाणां इव संस्कृत-शिक्षकाणां वेतन-परिमाणं वर्धयिष्यते इति घोषणायाः स्वागतं कृत्वा सिक्किम-संस्कृत-शिक्षक-सङ्घः माननीय-मुख्यमन्त्रीं प्रति हार्दिकं धन्यवादं प्रकटितवान् । अद्य पूर्वसिक्किमस्य रानीपुलसारमसा परिसरे अखिलसिक्किमपण्डितपुरोहितपरिषदः केसवशरणखनालस्य निवासस्थाने आयोजितं पत्रकारसम्मेलनं सम्बोधयन् संस्थायाः अध्यक्षः, मध्यशिबिरक्रमाङ्कस्य ३२ विद्यालयस्य संस्कृतशिक्षकः ज्ञानेन्द्रकाफ्लेः अवदत् यत् पूर्वसर्वकारः राज्यस्य संस्कृतशिक्षकाणां तथा वर्तमानस्य एसकेएम-सर्वकारस्य माननीयमुख्यमन्त्रीणां कल्याणाय किमपि उपक्रमं न कृतवान् आसीत्।सः प्रेमसिंहतामाङ्गगोलेमहोदयस्य कुशलनेतृत्वेन राज्यस्य संस्कृतशिक्षकाणां महत्त्वं दत्तम् इति अवदत् . वर्तमानसर्वकारेण राज्यस्य अन्यभाषा इव संस्कृतभाषायाः प्राधान्यं दत्तं, तस्याः रक्षणाय, प्रचारार्थं च कार्यं कृतम् इति वदन् वर्तमानसर्वकारेण संस्कृतभाषायाः उत्थानार्थं कृतस्य उपक्रमस्य मुक्ततया प्रशंसा कृता । वयं संस्कृतशिक्षकाः एतादृशस्य दूरदर्शिनः नेतारं प्रति हार्दिकं कृतज्ञतां प्रकटयामः यत् संस्कृतशिक्षकाणां कृते आदरणीयस्य मुख्यमन्त्रिणः कुशलनेतृत्वेन नियुक्तिपत्राणि दत्तानि अधुना वेतनमानस्य अपि घोषणा कृता अस्ति।

अखिलसिक्किमपण्डितपुरोहितपरिषदः अध्यक्षस्य केशवशरणखनालस्य नेतृत्वे तेषां माङ्गल्याः माननीयस्य मुख्यमन्त्री समक्षं स्थापिताः, मुख्यमन्त्री तत्क्षणमेव राज्यस्य संस्कृतशिक्षकाणां हिताय एतत् उपक्रमं स्वीकृत्य पण्डितस्य अध्यक्षाय आभारं प्रकटितवान्। पुरोहितपरिषद्सहितं शिक्षाविभागम् एवं सर्वपत्रकारसम्मेलनं सम्बोधयन् अखिलसिक्किमपण्डितपुरोहितपरिषदः अध्यक्षः केसवशरणखनालः आदरणीयमुख्यमन्त्रिणं प्रेमसिंहतामाङ्गं प्रति हार्दिकं कृतज्ञतां प्रकटयन् संस्कृतभाषायाः दीर्घकालं यावत् सेवां कुर्वतां ८५ संस्कृतशिक्षकाणां समस्यानां समाधानं कृतवान् तथा च सुनिश्चितम् अकरोत् यत्… तस्य नेतृत्वे संस्कृतशिक्षकाः अपि स्थायिरूपेण भविष्यन्ति। संस्कृतशिक्षकाणां कृते इदानीं अन्यशिक्षकाणां इव १८,००० मासिकवेतनं प्राप्स्यति इति वदन् सः आदरणीयस्य मुख्यमन्त्रिणः दूरदर्शी, दूरदर्शी नेतृत्वस्य कारणेन एतत् सम्भवम् इति अवदत्। मुख्यमन्त्री सर्वा भाषा, जाति, वर्ग उत्थापनीया इति। स्मवतं वदन् सः मतं दत्तवान् यत् सिक्किमनगरे रामस्य स्थितिः सर्वैः अनुभूयते इति। इदानीं संस्कृतं पठन् कोऽपि निरवकाशः न भविष्यति इति मतं प्रकटयन् सर्वैः अस्मिन् विषये गर्वः करणीयः इति उक्तवान् । संस्कृतशिक्षकसङ्गठनस्य सचिवः रामकुमारशर्मा अपि पत्रकारसम्मेलनं सम्बोधयन् सर्वेषां संस्कृतशिक्षकाणां कृते माननीयमुख्यमन्त्रीं प्रति हार्दिकं कृतज्ञतां प्रकटितवान्। पत्रकारसम्मेलने उपाध्यक्ष: प्रकाशशर्मा, कोषाध्यक्ष: दिनेशसापकोटा आदय: सदस्या: उपस्थिता: आसन्। पूर्वं रानीपूल-नगरे दुःखद-दुर्घटने प्राणार्पितानां मृतानां श्रद्धांजलिम् अर्पयितुं एकनिमेषं मौनम् अभवत्, आहतानाम् शीघ्रं स्वस्थतायाः कामना अपि कृता।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button