Month: May 2024
-
उत्तराखण्ड
मुरलीधरेण योगविज्ञान-विषये प्राप्तः “विद्यावारिधि:” इत्युपाधिः
रामनगरम्। रामनगरस्थ-पीएनजी-राजकीय- स्नातकोत्तर-महाविद्यालय- योग-वैकल्पिक- चिकित्साविभागस्य योगप्रशिक्षकः मुरलीधरकापड़ीमहोदयः ‘वैदिकवाङ्मये प्राणतत्त्वस्य यौगिकानुशीलनम् ‘ इत्यस्मिन् योगविज्ञानविषयके शीर्षके पीएचडी इत्युपाधिः प्राप्तः। मुरलीधरकापड़ीमहोदयाय पीएचडी इति…
Read More » -
उत्तराखण्ड
वैदिकवाङ्मयेषु निहिताः वैज्ञानिकसिद्धान्ताः-प्रो. “मनोजमिश्रः”
रामनगरम्। वैदिकवाङ्मयेषु वैज्ञानिकसिद्धान्ताः निहिताः वरीवृत्यन्ते। इयं वार्ता मुख्यवक्तारूपेण प्रोफेसर मनोज-मिश्र-महोदयेन गुरूदिवसव्याख्यानमालायामुच्यते। पीएनजीराजकीय-स्नातकोत्तर- महाविद्यालय-रामनगरस्य कैरियर- काउंसलिंग-प्रकोष्ठद्वारा सञ्चालितायाः व्याख्यानमालायाः चतुर्दशं व्याख्यानं संस्कृतविभागद्वारा…
Read More » -
उत्तरप्रदेश
प्रधानमन्त्री इव स्वीये भाषणे संस्कृतमाचरणीयम् – सतीशशर्मा
वार्ताहरः-शशिकान्तः।उत्तरप्रदेशसंस्कृतसंस्थानेन भाषाविभागस्य अन्तर्गतं सञ्चालितस्य ऑनलाइन संस्कृतभाषायोजनायाः अन्तर्गतं सञ्चालितस्य सद्यास्कसरलसंस्कृतसम्भाषणकक्षायां प्रेरकसत्रस्य आयोजनं कृतम्। उद्घाटनमस्य प्रशिक्षु महक द्वारा विहितम्। सत्रास्य संचालनं विनयः…
Read More » -
उत्तराखण्ड
सार्थककण्डवालेन त्रिस्वर्णपदकेन राज्ययोगस्पर्धा विजिता
।हरिद्वारं।”WFFYS” इत्यस्य 2024वर्षस्य उत्तराखण्डराज्ययोगासनस्पर्धा 26 मेमासे हरिद्वारशिवालिक- नगरे आयोजिता अभवत् । यत्र उत्तराखण्डस्य सर्वेभ्य: जनपदेभ्य: योगक्रीडका: भागं गृहीतवन्त:। प्रतियोगितायां जनपदपौडीगढ़वालस्य…
Read More » -
उत्तराखण्ड
रामनगर-महाविद्यालये ” आगच्छन्तु वयं योगं कुर्याम ” इत्यभियानं प्रारब्धम्
वार्ताहर:-डा.मूलचन्द्रशुक्ल:।रामनगरम्। पी-एन-जी-राजकीय- स्नातकोत्तर-महाविद्यालये रामनगरे नि:शुल्कयोगशिविरस्य प्रारम्भो जातः। योग-एवं- वैकल्पिक- चिकित्सा-विभागद्वारा दशम-अन्ताराष्ट्रिय-योगदिवसोपलक्ष्ये जन-जागरूकता-अभियानानुसारेण ‘आओ हम सब योग करें ‘ अर्थात् आगच्छन्तु…
Read More » -
उत्तराखण्ड
“नेप”-अभिमुखीकरण-संवेदनशीलताकार्यक्रमस्य माध्यमेन शिक्षकाः नवीन-ऊर्जायाः अभिनवक्रियाकलापै: सह सम्बद्धाः भविष्यन्ति: – “प्रो. इन्दुपाण्डेयखण्डूरी”
श्रीनगरं। भारतसर्वकारेण कार्यान्वितस्य दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालस्य एच.एन.बी.गढ़वालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण १९ मे २०२४ तः आरब्धः अस्ति। यस्मिन् उच्चशिक्षाक्षेत्रे…
Read More » -
उत्तराखण्ड
गढ़वालविश्वविद्यालयस्य डॉ.कविताभट्टशैलपुत्री विशेषदार्शनिककार्यस्य कृते पुरस्कृता भविष्यति।
श्रीनगरं। भारतस्य अखिलभारतीयदर्शनपरिषदः आश्रयेण दर्शनविषये उल्लेखनीयलेखनार्थं परिषदः २०२३ वर्षस्य कृते कृतीनां चयनं कृतम् अस्ति । अस्मिन् हेमवतीनन्दनबहुगुणागढ़वाल- केन्द्रीयविश्वविद्यालयस्य दर्शनशास्त्रविभागे सहायकप्राध्यापिका…
Read More » -
उत्तरप्रदेश
ग्रीष्मावकाशे संस्कृतरुचिः वर्धते जनेषु
वार्ताहर:-शशिकान्तः।उत्तरप्रदेशसंस्कृतसंस्थानलखनोद्वारा २०२४ संस्कृतभाषाशिक्षणकक्षासु जीवनस्य सर्वकामनाः स्पृशन्तीं देववाणीं शिक्षितुम् अतीव जनसम्मर्दः वर्धते। ग्रीष्मावकाशे संस्कृतरुचिः अपि वर्धते जनेषु च। प्रारम्भे बीनया संस्थानगीतिकानन्तरं…
Read More » -
उत्तराखण्ड
“सीबीएसई” इत्यस्य दशमद्वादशरीक्षायाम् अटलोत्कृष्टशासकीयान्तर्महाविद्यालयकण्वाघाट्या: छात्राणां उत्कृष्टप्रदर्शनं
वार्ताहर:-कुलदीपमैन्दोला।कोटद्वारं। सद्यः एव सीबीएसई इत्यस्मिन् परिषद्परीक्षायां कण्वघाटी-नगरस्य अटल-उत्कृष्ट-सर्वकारीय-अन्तर्-महाविद्यालयस्य छात्राः उत्तमं प्रदर्शनं दत्त्वा विद्यालयाय गौरवम् आनयन्। दशमश्रेण्यां ९८%, १२ कक्षायां ९७.५%…
Read More » -
उत्तराखण्ड
व्यावसायिक-पाठ्यक्रममाध्यमेन सम्भविष्यति कौशलविकास: — “एम.सी.पाण्डे”
वार्ताहर:-डा.मूलचन्द्रशुक्ल:।रामनगरम्। पीएनजी-राजकीय-स्नातकोत्तर-महाविद्यालये रामनगरे विद्यार्थिनः स्नातक-स्नातकोत्तर-कक्षासु अध्ययनेन सह उद्योगपरक-पाठ्यक्रमेषु प्रवेशं प्राप्य कौशल-विकाशं कुर्वन्तु इत्युद्दिश्यैव सङ्गोष्ठी सञ्जाता। प्राचार्यः प्रोफेसर एम.सी.पाण्डे महोदयः महाविद्यालयस्य…
Read More »