देशविदेश

वार्ताहारक: प्रसारकश्च – डॉ. युवराज: भट्टराई 🟰पेरिस ओलंपिक इति क्रीडामहाकुम्भ: 2024, गौतम अडानी वर्येण भारतीयदलाय प्रदत्ता: शुभकामना:, निगदितं यत्- अहं विश्वसिमि अस्मिन् वर्षे भूरि पदकानि आयास्यन्ति▪️ 🟰 दश वर्षेषु प्रधानमन्त्रिण: श्रीमोदिन: पुतिनस्य चास्तीदं षोडशकृत्व: सम्भाषणम्. अस्य विगतं सम्भाषणं समरकंद मध्ये 2022 तमे वर्षे सम्पन्नमासीत्▪️ 🟰 आगामि दिनचतुष्टये जलमग्ना भविष्यति दिल्ली, उत्तरप्रदेशे बिहारे चापि, IMD इति ऋतु विज्ञानविभागस्य सुरक्षासञ्चेतना धारासारत्वेन वर्षिष्यन्ति मेघा:▪️ 🟰 केरलस्य त्रिशूर जनपदे अफ्रीकीय “स्वाइन फीवर” इत्याख्यस्य ज्वरस्य संक्रमणेन मारिता: 310 मिता: शूकरा: ▪️ 🟰 केवलं 24 होराभ्यन्तरे गौतम गम्भीर: भविष्यति भारतीय-क्रिकेट-दलस्य नूतन: प्रशिक्षक: कोच:! BCCI अभिकरणं करिष्यति घोषणा▪️ 🟰उत्तरप्रदेशे नेपाल देशे जाताया: अतिवृष्टे: कारणेन कुशीनगरस्य सप्त-ग्रामा: पूर्णरूपेण सन्ति जलमग्ना:, NDRF इति आपदुद्धारबलेन 40 सहस्रमिता: तोयप्लवपीडिताः जना: सुरक्षिताः▪️ 🟰इंडोनेशियादेशे भूस्खलनस्य कारणेन स्वर्णधातो: खानौ निपीडिता: भूरि श्रमिकजना: , द्वादश जनानां मृत्युः, 48 जनाश्च सूच्यन्ते विलुप्ता:▪️ 🟰 मुंबईवासिनां कृते महार्घताया: अपरः कष्टपात:, CNG PNG इतीन्धनस्य मूल्यम् एधितम्, सम्प्रति उपभोक्तृजनैः नूतनमूल्यस्य अनुसारेण एककिलोग्राममिताय CNG कृते 75 रूप्यकाणि PNG कृते च 48 रूप्यकाणि भविष्यन्ति प्रदेयानि▪️ 🟰 जलमयमेव जातं मुंबईमहानगरम्, सुरक्षादृशा प्रख्यापिता रेड अलर्ट इत्याख्या शोणसञ्चेतना, रेल-विमान-सेवा: दुष्प्रभाविता:▪️ 🟰फ्रांसनिर्वाचनेषु वाम दालानां विजय: , राष्ट्रपते: मैक्रों इत्यस्य दलं पराभूतम्, पेरिस-नगरं समेत्य भूरि नगरेषु हिंसाया: भीषणताण्डव: ▪️ 🟰 कश्मीर टाइगर्स इत्याख्येन आतङ्किगुल्मेन स्वीकृतं कठुआ आतङ्क्याक्रमणस्य दायित्वं, यस्मिन् आतङ्क्याक्रमणे सैन्यबालस्य पञ्च भटा: आसन् हुतिंगता:▪️ 🟰 कांवड़यात्राया: कारणेन चलते जुलाई द्वाविंश्या: भारवाहियानेभ्य:, जुलाई सप्तविंश्या: च लघु वाहनेभ्यश्चापि पिहितो भविष्यति दिल्ली-मेरठ एक्सप्रेसवे इत्याख्यः द्रुत गामिमार्ग:▪️

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply