देशविदेश
Read Next
देश
March 11, 2024
सुधामूर्तिः राज्यसभासदस्या अभवत्
उत्तरप्रदेश
February 11, 2024
सिक्किमसर्वकारेण संस्कृत-शिक्षकाणां वेतन-परिमाणं वर्धयिष्यते
July 4, 2024
⚽🥎🏑🏋🏻⛹🏻♀️ “पेरिस-ओलंपिक” इति क्रीडामहाकुम्भस्य प्रतीपगणना प्रारब्धा ,
June 29, 2024
उत्तरप्रदेशस्य अयोध्यायां 750 कोटिरूप्यकै: निर्मास्यते विश्वस्तरीय: मन्दिरसङ्ग्रहालय:
June 27, 2024
अखिलभारतीयदर्शनपरिषद्भारतद्वारा हेमवतीनन्दनगढ़वालविश्वविद्यालयस्य दर्शनशास्त्रस्य सहायकप्राध्यापिका डॉ. कविताभट्टशैलपुत्री सम्मानिता अभवत्
June 2, 2024
अद्यारभ्य आन्ध्रप्रदेशस्य राजधानी न भविष्यति भाग्यनगरम्।
March 11, 2024
सुधामूर्तिः राज्यसभासदस्या अभवत्
March 1, 2024
“विश्वस्मिन् विश्वे संस्कृतस्य प्रभाव:” विषयेस्मिन् एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी समनुष्ठिता,
February 29, 2024
भारत-जर्मनी-देशयो: मध्ये रक्षासम्बद्धविषयेषु सम्पन्नं मन्त्रणोपवेशनम्, हिन्द-प्रशान्तक्षेत्रे सैन्याभ्यासस्य प्रस्ताव:
February 23, 2024
अन्ताराष्ट्रियमातृभाषा-दिवसमुपलक्ष्य सत्यवती- महाविद्यालये समनुष्ठिता सप्तभाषीया कविगोष्ठी
February 15, 2024
योगदर्शने शोधाय लेखनाय च उत्तराखण्डस्य प्रख्यातलेखिका डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनी-पुरस्कार:
February 11, 2024
सिक्किमसर्वकारेण संस्कृत-शिक्षकाणां वेतन-परिमाणं वर्धयिष्यते
With Product You Purchase
Subscribe to our mailing list to get the new updates!
Lorem ipsum dolor sit amet, consectetur.
वार्ताहर:- - डॉ. युवराजभट्टराई 🟰तमिलनाडुराज्ये विरुदनगरे एकस्याम् अग्निक्रीडनकानां निर्माण्यां विस्फोट:, श्रमिकद्वयं मृतम् ▪️ 🟰छत्तीसगढस्य जांजगीरचांपा-मध्ये विषाक्तवात्या: स्रावेण पञ्च जना: मृता:। इमे जनाः कूपे पतितानां काष्ठानां खण्डानां निष्कासनार्थं गता: अवर्तन्त। परन्तु पुनर्नैवायाता:▪️ 🟰उत्तरप्रदेशस्य हरदोई-मध्ये भीषणा मार्गीया दुर्घटना। जनपदस्य बिलग्राम-माधौगंज-मार्गे अनियन्त्रितं तीव्रगतिकं बसयानं एकस्मिन् लघुकुटीरे निविष्टम्। दुर्घटनायां चत्वारो जना: मृत्युमुपगता:। मृतकेषु तिस्र: महिला: सन्ति सम्मिलिताः▪️ 🟰 सन्तु प्रणामाः उत्तराखण्डाय! जम्मू-कश्मीरस्य कठुआ मध्ये सोमवासरे दुरापन्ने अतङ्क्याक्रमणे हुतिंगता: समेSपि पञ्च भटा: उत्तराखण्डस्य सन्ति▪️ 🟰पुरी जगन्नाथधामनि प्रभुबलभद्रस्य रथादवतरणसमये दुर्घटना, पञ्च सेवका: गम्भीरतया व्रणिताः, व्रणिताः सेवकाः उपचारार्थं चिकित्सालये सन्निविष्टा: ▪️ 🟰 कठुआ आतङ्क्याक्रमणस्य अन्वीक्षणस्य दायित्वं NIA अभिकरणाय प्रदत्तम्, विशेषं दलं प्राप्तं घटनास्थलम् ▪️ 🟰मुकेश अम्बानीवर्येण वृन्दावने ठक्कुराय श्रीबांकेबिहारिणे प्रेषितम् अनन्तस्य विवाहस्य निमन्त्रणम्, आशीर्वादस्य कृता कामना▪️ 🟰बॉलीवुड चलच्चित्रोद्योगस्य राखीत्यस्या: निधनस्य प्रसृता: मृषापलापा: , पुत्र्याः मेघनया पारिवारिकं चित्रं विनिमयीकृतम् ट्रोल्स इति कर्तृजनानां मुखं जातं पिहितम् ▪️ 🟰हिमाचल प्रदेशे त्रिषु विधानसभा क्षेत्रेषु देहरा-हमीरपुर-नालागढेषु उप निर्वाचनार्थं मतदानम् अद्य, त्रयोदश्याम् आयास्यन्ति परिणामाः ▪️ 🟰ब्राजील देशस्य साओ पाउलो नगरे भयंकरी मार्गीया दुर्घटना, बसयानद्वयस्य मिथः संघट्टे पञ्चजनानां मृत्यु:▪️ 🟰हरियाणा-प्रशासनेन छात्रेभ्यः कृता बृहती घोषणा, रोडवेज-बस-यानेषु छात्रेभ्य: 150KM पर्यन्तम् उपपादयिष्यते बस-पास इति यात्रापत्रकस्य सौविध्यम् ▪️ 🟰रूसदेशीय-सैन्यबले निरुद्धानां भारतीययुवकानां भारते प्रत्यावर्तनार्थं प्रधानमन्त्रिण: मोदिन: रूसदेशीयप्रधानमन्त्रिण: पुतिनस्य मध्ये सञ्जातसम्भाषणस्य अनन्तरं रूसद्वारा भारतीयानां स्वदेशप्रत्यावर्तनस्य सुविधाप्रदानस्य निर्णय: स्वीकृत:, यस्य अनन्तरं युवकानां परिवारेषु प्रसन्नताया: लहरी वर्तते▪️ 🟰 हरियाणायां भाजपा-दलस्य नूतन: प्रदेशाध्यक्ष: निर्वाचितः मोहनलाल: बड़ौली▪️ 🟰जम्मू-कश्मीरस्य किश्तवाड-मध्ये बृहती दुर्घटना; कारयानं खातौ निपतितम्। येन एकस्यैव परिवारस्य चत्वारो जना: पञ्चतां प्राप्ताः ▪️ 🟰 दिल्ल्याम् आगामि पञ्चदिनपर्यन्तं मेघा: नर्तिष्यन्ति वर्षिष्यन्ति च , ऋतुविज्ञानविभागेन प्रख्यपिता सञ्चेतना▪️
वार्ताहर:- - डॉ. युवराजभट्टराई 🟰तमिलनाडुराज्ये विरुदनगरे एकस्याम् अग्निक्रीडनकानां निर्माण्यां विस्फोट:, श्रमिकद्वयं मृतम् ▪️ 🟰छत्तीसगढस्य जांजगीरचांपा-मध्ये विषाक्तवात्या: स्रावेण पञ्च जना: मृता:। इमे जनाः कूपे पतितानां काष्ठानां खण्डानां निष्कासनार्थं गता: अवर्तन्त। परन्तु पुनर्नैवायाता:▪️ 🟰उत्तरप्रदेशस्य हरदोई-मध्ये भीषणा मार्गीया दुर्घटना। जनपदस्य बिलग्राम-माधौगंज-मार्गे अनियन्त्रितं तीव्रगतिकं बसयानं एकस्मिन् लघुकुटीरे निविष्टम्। दुर्घटनायां चत्वारो जना: मृत्युमुपगता:। मृतकेषु तिस्र: महिला: सन्ति सम्मिलिताः▪️ 🟰 सन्तु प्रणामाः उत्तराखण्डाय! जम्मू-कश्मीरस्य कठुआ मध्ये सोमवासरे दुरापन्ने अतङ्क्याक्रमणे हुतिंगता: समेSपि पञ्च भटा: उत्तराखण्डस्य सन्ति▪️ 🟰पुरी जगन्नाथधामनि प्रभुबलभद्रस्य रथादवतरणसमये दुर्घटना, पञ्च सेवका: गम्भीरतया व्रणिताः, व्रणिताः सेवकाः उपचारार्थं चिकित्सालये सन्निविष्टा: ▪️ 🟰 कठुआ आतङ्क्याक्रमणस्य अन्वीक्षणस्य दायित्वं NIA अभिकरणाय प्रदत्तम्, विशेषं दलं प्राप्तं घटनास्थलम् ▪️ 🟰मुकेश अम्बानीवर्येण वृन्दावने ठक्कुराय श्रीबांकेबिहारिणे प्रेषितम् अनन्तस्य विवाहस्य निमन्त्रणम्, आशीर्वादस्य कृता कामना▪️ 🟰बॉलीवुड चलच्चित्रोद्योगस्य राखीत्यस्या: निधनस्य प्रसृता: मृषापलापा: , पुत्र्याः मेघनया पारिवारिकं चित्रं विनिमयीकृतम् ट्रोल्स इति कर्तृजनानां मुखं जातं पिहितम् ▪️ 🟰हिमाचल प्रदेशे त्रिषु विधानसभा क्षेत्रेषु देहरा-हमीरपुर-नालागढेषु उप निर्वाचनार्थं मतदानम् अद्य, त्रयोदश्याम् आयास्यन्ति परिणामाः ▪️ 🟰ब्राजील देशस्य साओ पाउलो नगरे भयंकरी मार्गीया दुर्घटना, बसयानद्वयस्य मिथः संघट्टे पञ्चजनानां मृत्यु:▪️ 🟰हरियाणा-प्रशासनेन छात्रेभ्यः कृता बृहती घोषणा, रोडवेज-बस-यानेषु छात्रेभ्य: 150KM पर्यन्तम् उपपादयिष्यते बस-पास इति यात्रापत्रकस्य सौविध्यम् ▪️ 🟰रूसदेशीय-सैन्यबले निरुद्धानां भारतीययुवकानां भारते प्रत्यावर्तनार्थं प्रधानमन्त्रिण: मोदिन: रूसदेशीयप्रधानमन्त्रिण: पुतिनस्य मध्ये सञ्जातसम्भाषणस्य अनन्तरं रूसद्वारा भारतीयानां स्वदेशप्रत्यावर्तनस्य सुविधाप्रदानस्य निर्णय: स्वीकृत:, यस्य अनन्तरं युवकानां परिवारेषु प्रसन्नताया: लहरी वर्तते▪️ 🟰 हरियाणायां भाजपा-दलस्य नूतन: प्रदेशाध्यक्ष: निर्वाचितः मोहनलाल: बड़ौली▪️ 🟰जम्मू-कश्मीरस्य किश्तवाड-मध्ये बृहती दुर्घटना; कारयानं खातौ निपतितम्। येन एकस्यैव परिवारस्य चत्वारो जना: पञ्चतां प्राप्ताः ▪️ 🟰 दिल्ल्याम् आगामि पञ्चदिनपर्यन्तं मेघा: नर्तिष्यन्ति वर्षिष्यन्ति च , ऋतुविज्ञानविभागेन प्रख्यपिता सञ्चेतना▪️
Related Articles
👩🦰👹 🤦♂️पूनमपांडे इत्यस्याः “सर्वाइकल कैंसर” गर्भग्रीवायां कर्करोगविषये प्रसारित: पाखण्ड: सर्वसाधारणजनैः नैव रुच्यते, चिकित्सकाः प्रत्यपादयन्, अनया गर्भग्रीवायां कर्करोगेण पीड़ितानां महिलाजनानां तु ध्यानं देयम् आसीत्🟡
February 4, 2024
Leave a Reply
Check Also
Close
-
श्रीरामजन्मभूमिमन्दिरस्य प्रैष्यमुद्राङ्कनं प्राख्यापितम्।January 18, 2024