जगद्गुरूणां आदिशंकराचार्यजयन्त्या: शुभावसरे भारतीयदार्शनिकदिवसरूपेण समाचर्यते अस्यां श्रृङ्खलायां भारतीयदार्शनिकसंशोधनपरिषदः नवीदिल्लीसौजन्येन एच्.एन.बी.गढ़वालविश्वविद्यालयस्य दर्शनशास्त्रविभागेन एकदिवसीयसंगोष्ठी आयोजिता। २९ जुलै दिनाङ्के आयोजिता एषा संगोष्ठी भारतीयज्ञानपरम्पराविषये केन्द्रीभूता आसीत् । दर्शनशास्त्रविभागस्य प्रमुखा प्रो.इन्दुपाण्डेयखण्डुरी इत्यनेन सर्वेषाम् अतिथिनां स्वागतं कृत्वा भारतीयज्ञानपरम्परायाः महत्त्वं प्रकाशितम्। सः शङ्कराचार्यजयन्तीं भारतीयदार्शनिकदिवसरूपेण आयोजयितुं ऐतिहासिकपृष्ठभूमिं अपि व्याख्यातवान् । तेन उक्तं यत् शृंगेरीमठस्य शंकराचार्य: भारतीयप्रधानमन्त्री भारतरत्नम् अटलबिहारी वाजपेयी इत्यस्य समये शङ्कराचार्यजयन्तीं भारतीयदार्शनिकदिवसरूपेण आयोजयितुं प्रस्तावम् अयच्छत्। फलतः भारतसर्वकारेण कतिपयवर्षपूर्वमेव एतत् उपक्रमः कृतः । प्रो.खण्डुरी भारतीयदार्शनिकदिवसरूपेण भारतीयसभ्यतायाः संस्कृते: च सारं प्रस्तुतवान्।
कार्यक्रमस्य मुख्यातिथिः गढ़वालविश्वविद्यालयस्य कुलपतिः प्रो.अन्नपूर्णा नौटियालः अवदत् यत् भारतीयज्ञानपरम्परा ज्ञानस्य, विज्ञानस्य, जीवनस्य समग्रदर्शनस्य च संयोजनम् अस्ति। नूतनशिक्षानीत्या पारम्परिकज्ञानं प्रति प्रत्यागमने अपि बलं दत्तम् अस्ति । सः अवदत् यत् विकसितभारतस्य दृष्टिः स्थले आनेतुं आधुनिकविज्ञानस्य भारतीयज्ञानपरम्परायाः च सन्तुलनं आवश्यकम् अस्ति। सः अवदत् यत् छात्राः पुस्तकालयेषु मौलिकग्रन्थान् पठेयुः।
पञ्जाबविश्वविद्यालयस्य चण्डीगढस्य दर्शनविभागस्य प्राध्यापिका वक्ता प्रो.शिवानीशर्मा, सौन्दर्यशास्त्रस्य सूक्ष्मतां व्याख्याय सत्यम्, शिवम्, सुन्दरं च अवधारणां, तस्य उपयोगितां, वर्तमानसान्दर्भिकतां च स्पष्टीकृतवती। डीडीयूगोरखपुरविश्वविद्यालयगोरखपुरस्य दर्शनविभागस्य अध्यक्ष: वक्ता प्रो. द्वारकानाथ: योगदर्शनस्य ऐतिहासिकपृष्ठभूमे: च निष्कामकर्मसहितं योगस्य विविधपक्षेषु व्याख्यनं दत्तवान् ।वक्ता प्रो. पी. के. दास:, अध्यक्ष:, दर्शनशास्त्रविभागनयागढ़कॉलेज-उत्कलविश्वविद्यालयोड़ीसात: न्यायदर्शनस्य ज्ञानमीमांसीय चान्यपक्षं व्याख्यातवान् ।
प्रो. अरविंदविक्रमसिंह: न्यायदर्शनस्य ज्ञानविज्ञानादिपक्षं व्याख्यातवान् । वक्ता प्रो. अरविंदविक्रमसिंह:, अध्यक्ष:, दर्शनशास्त्रविभागराजस्थानविश्वविद्यालत: भारतीयज्ञानपरंपराया: अंतर्गत सततविकासस्य अवधारणा चास्य उपादेयतां स्पष्टीकृतवान्।
कार्यक्रमस्य अध्यक्ष: प्रो. हिमांशुबौड़ाई, संकायाध्यक्ष:,मानविकी च समाजविज्ञानसंकाय:, गढ़वालविश्वविद्यालयत: कार्यक्रमाय आयोजकेभ्य: वर्धापनं दत्तवान् तथा भारतीयज्ञानपरंपराया: विविधपक्षेषु स्ववार्तां स्थापितवान् । स: दर्शनस्य च मानवजीवने नीतिशास्त्रस्य महत्त्वं स्पष्टं कृतवान् । दर्शनविभागस्य सहायकप्राध्यापिका डॉ. ऋषिका वर्मा धन्यवादमतस्य प्रस्तावम् अकरोत्।
कार्यक्रमस्य संचालनं दर्शनशास्त्रविभागस्य सहायकप्राध्यापिकया डॉ. कविताभट्टद्वारा कृतम्। मिश्रितसमन्वये आयोजितेस्मिन् कार्यक्रमे योगविभागाध्यक्ष: डॉ. अनुजा रावत:, डॉ. विनोदनौटियाल:, डॉ. रजनी नौटियाल:, डॉ. चिन्ताहारन:, डॉ. घनश्याम: इत्यादिभिस्सह अनेकविभागानां शिक्षका: , शोधकर्त्तार: एवं सुदीर्घछात्रसंख्यायां , डॉ. किरण: आदय: प्रतिभागं कृतवन्त: । कार्यक्रमे रेखा डंगवाल:, ओमप्रकाश:, पूनमरावत: व अनिलकठैत: योगदानं दत्तवन्त: ।