संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
चमोली

चमोलीजनपदे लेखपालपरीक्षायां प्रश्नपत्रमुद्घाटितं प्राप्तं आपत्तिजनकं संजातं।

चमोली। लेखपालपरीक्षायां गोपेश्वरे प्रश्नपत्रमुद्घाटितं प्राप्तं । छात्रेण आपत्ति: प्रकटिता, सर्वं गृहीतचित्रं दृष्ट्वा सहमतोभवत् । उत्तराखण्डे लेखपालाभर्थीपरीक्षायै गोपेश्वरस्य स्नातकोत्तरमहाविद्यालये स्थापिते परीक्षाकेन्द्रे प्रश्नपत्रे मुद्राया: अल्पश्लिष्टाभावे एकेन अभ्यर्थिना आपत्ति: कृता। पश्चात् द्वितीयं प्रश्नपत्रं तस्मै प्रशासनेन दत्तम्, परन्तु अभ्यर्थी अस्मिन् आक्षेपं कृत्वा उत्तरपत्रं रिक्तं त्यक्तवान् ।
पत्रस्य समाप्तेः अनन्तरं कागदस्य केन्द्रं प्रति आगमनात् आरभ्य मुद्रां उद्घाटयितुं यावत् प्रशासनेन अभ्यर्थिनः कृते वीडियोग्राफी इति प्रदर्शिता, तदनन्तरं अभ्यर्थी सन्तुष्टिं प्रकटितवान्। अस्मिन् केन्द्रे अन्येषु केषुचित् प्रश्नपत्रेषु अपि मुद्रायाः आलम्बनं न्यूनम् आसीत् इति कथ्यते ।

संयुक्तदण्डाधिकारी डॉ. दीपकसैनी इत्यनेन उक्तं यत् द्वितीयं प्रश्नपत्रं अभ्यर्थिनः कृते दत्तं यतः मुद्रा सम्यक् न संलग्ना आसीत्, परन्तु अभ्यर्थी पत्रं न दातुं अडिगः अभवत्। सः अवदत् यत् प्रश्नपत्रे गोलः स्टिकर इति कदाचित् उपरि अधः च गच्छति। तस्य प्रतिवेदनम् अपि आयोगाय प्रेषितम् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button