संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

लक्ष्मीवैडिंगप्वाइंटकण्व-नगरीकोटद्वारे श्रावणमासे सञ्जायते श्रीशिवमहापुराणकथा

परोपकारसदृशः धर्मः नास्ति तथा च परपीडनसमं पापं नास्ति-- आचार्यश्रीविनोदकण्डवाल:

कोटद्वार । परोपकारसदृशः धर्मः नास्ति तथा च परपीडनसमं पापं नास्ति अतः जीवने सर्वदा परहितं कर्तव्यं पापकार्यं न कर्तव्यम्। वृद्धानां सेवां कृत्वा वयः, ज्ञानं, यशः, बलं च प्राप्यते अत: स्वकीयवृद्धजनानां सेवा अपि कर्तव्या। भगवान् शंकरः उदारतापूर्वकं समस्तं जगति इष्टफलं प्रयच्छति, अतः सः भोलेनाथः इति अपि उच्यते, अतः अस्माभिः अस्मिन् श्रावणमासे अस्माकं इष्टकार्यसिद्ध्यर्थं कथा श्रोतव्या । कथां श्रुत्वा सद्गुणस्य, वास्तविकज्ञानस्य च प्राप्तिः च मोक्षम् अपि प्राप्यते ।

श्री व्यासस्वरूप: आचार्यविनोदकण्डवाल: लक्ष्मीविवाहकेन्द्रकोटद्वारे श्रावणमासे प्रचलिते श्रीशिवमहापुराणकथावसरे भगवानशिवभक्तान् उपर्युक्तं भक्तिज्ञानं प्रदत्तवान् । सः अवदत् यत् कथानां प्रभावेण बालकाः नूतनं ज्ञानं विज्ञानं च प्राप्नुवन्ति तथा च बालकाः ईश्वरविषये विश्वासम् अपि जानन्ति तथा च तेषां सुखदुःखस्य निवारणस्य सामर्थ्यं प्राप्यते तथा च ते संस्कारान् अपि ज्ञातुं आरभन्ते।

आचार्य श्री विनोदकण्डवालः उक्तवान् यत् श्री शिवः सत्यं सुन्दरं च अस्ति यस्मात् कारणात् सः सत्यम् शिवम् सुन्दरम् इति उच्यते। स परमं तत्त्वं कालमहकालोऽपि कालमहाकालः विद्यते । श्रावणमासस्य सोमवासरे भक्तिभावनानुसारं यदि कश्चित् तं ध्यायति, , भक्तिपूर्वकं पूजयति तर्हि तस्य इष्टं फलं प्राप्नोति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button