संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

हरेलामहोत्सवे सहायकनिदेशकेन डॉचण्डीप्रसादघिल्डियालेन कृतं औषधीयवृक्षारोपणम्

देहरादूनं । संस्कृतशिक्षासहायकनिदेशक: डॉ.चण्डीप्रसादघिल्डियालेन हरेलामहोत्सवावसरे औषधीयवनस्पतीनां रोपणं कृतं।
अस्मिन् अवसरे उपस्थितानां कृते वनस्पतिमहत्त्वं व्याख्याय डॉ. घिलडियालः अवदत् यत् कोरोना-कालस्य समये येषां जनानां गृहं परितः हरित-वनस्पतयः आसन् तेषां प्राणवायु-अभावः नासीत्, ये तु केवलं अलङ्कारिक-वनस्पतयः एव स्वगृहे स्थापयन्ति तेषां कृते प्राणवायु-प्रवाहस्य अभावः नासीत् अत: रोपणाय प्राणवायुः अभावं अनुभूतवान्। सः अवदत् यत् सर्वेषां जनानां गृहेषु यावत् स्थानं भवति तावत् कुण्डेषु भूमौ च अलङ्कारैः सह औषधानि फलवृक्षाणि रोपितव्यानि, अतः अद्य सः स्वसन्ततिभिः सह अन्येषां कृते अस्मिन् कार्ये नियोजितवान्।अत्युत्साहेन वनस्पतिं रोपितवान् च जलं दत्तवान्।बालकाः अपि प्रतिदिनं वनस्पतयः जलं दातुं प्रतिज्ञां कृत्वा हरेला-उत्सवम् आचरन्ति स्म, तदनन्तरं गृहे बालकानां कृते मक्का-उत्सवं आयोजयन्ति स्म, मक्काभक्षणेन सर्वाणि पोषणानि प्राप्यन्ते इत्यवदच्च आम्, प्राचीनकाले, ग्रामेषु बालकाः वर्षायां बहु कुक्कुटं खादन्ति स्म, येन तेषां दन्ताः अस्थिः च अतीव दृढाः आसन् इत्यपि ।

अवसरेस्मिन् विभिन्नसंस्थाभ्य: कार्यरता: डॉ. आरती घिल्डियाल:, श्रीमती अमिता कोटनाला, समर्थ:, अस्मिता, लिटिल: आदित्यकोटनाला, पवनबिजल्वाण: आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button