संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

ग्रीन-आर्मी-देवभूमि-उत्तराखण्डद्वारा रोपिता: वृक्षा:।

शिवमनेगी।कोटद्वार। २०२३ तमस्य वर्षस्य जुलै-मासस्य १७ दिनाङ्के श्रावणमासस्य प्रथमसोमवासरे प्रकृतेः पूजायाः लोकपर्वस्य हरेला इत्यस्य पर्वावसरे कोटडीडांगक्षेत्रे”ग्रीन-आर्मी-देवभूमि-उत्तराखण्ड” इत्यस्य स्वयंसेवकै: औषधीयवृक्षि: एवं फलवृक्षा: आरोपिता: ।
हरेला उत्सवः उत्तराखण्डस्य सर्वेषां जनानां हृदयेन सह सम्बद्धः उत्सवः अस्ति, यतः वर्तमानस्य स्थितिः सर्वत्र जलेन परिपूर्णा अस्ति, भूस्खलनस्य, क्षरणस्य च समस्या वर्धमाना अस्ति यस्य कारणेन उद्धारस्य एकमात्रं मार्गं वृक्षारोपणं रक्षणं च अस्ति। अनुप्रयोगस्य कारणेन मृदाक्षयः अपि स्थगितः भविष्यति। पर्यावरणसन्तुलनं अपि निर्वाहितं भविष्यति।
उत्तराखण्डे प्रकृति-उपासना लोकपर्वहरेला, कृषिविज्ञाने, प्रकृतिं प्रति अस्य उत्तरदायित्वं, प्रकृतिरक्षणं, तथा जनसहभागिता, च पर्यावरणप्रदूषणसमस्यानिवारणेन प्रकृतिसन्तुलनं संजायते, मनुष्याणां पशूनां जीवनं सुखमयं च, समृद्धं तथा संतुलितं कर्तुम् अधिकाधिकं वृक्षं रोपयितुं तेषां रक्षणार्थं च आह्वानं कृतम् आसीत्।

अस्मिन् अवसरे हरितसेनायाः स्वयंसेविभिः कोटद्वारे आम्ला, बेलपत्रं, जम्बुफलम् इत्यादीनि औषधीयफलवनस्पतयः रोपिताः, दीर्घावस्थापर्यन्तं तेषां सम्यक् परिचर्यायाः दायित्वमपि स्वीकृतवन्तः।

रोपणकार्यक्रमे हरितसेनाध्यक्ष: देवभूमि-उत्तराखण्डत: शिवमनेगी, समन्वयक: देवशीष:, उपाध्यक्ष: पूजा बेलवाल:, कोषाध्यक्ष: उत्कर्ष: नेगी, एवं च अन्य स्वयंसेवकेषु ज्योति: सजवाण:, ममता डबराल:, सतेन्द्र: गुसाईं अभिषेकराणा, संदीपरावत: आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button