संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

प्रतिबन्धितवनक्षेत्रे स्थितस्य तैडियाग्रामस्य यातायातस्य, पदमार्गस्य च विद्युत्करणाय, विस्ताराय च केन्द्रसर्वकारः हरितसंकेतं प्रदास्यति

कोटद्वार। रिखणीखालखण्डस्य अन्तिमः ग्रामः, धुमाकोट-मोटरमार्गात् पञ्चकिलोमीटर् पूर्वदिशि, सघनवने स्थितः, आधुनिकयुगस्य अन्धकारछायायां विकासस्य आशायां, अभाग्यशाली तैडियाग्रामः समाप्तिं प्रतीक्षमाणस्य नाम न गृह्णाति, एकस्मिन् पार्श्वे वननियमानाम् आवरणम् अस्ति।अतः अपरतः वनविभागः वदति यत् एतत् प्रतिबन्धितक्षेत्रस्य विषयः अस्ति। यदा सर्वा: सुविधा: प्रतिबन्धितक्षेत्रस्य अन्येषु अधिकांशग्रामेषु प्राप्यन्ते, परन्तु अस्मिन् ग्रामे विद्युत्परिवहनमार्गस्य, मातृबालकेन्द्रस्य, विद्यालयस्य, चिकित्सालये इत्यादीनां कृते ५ तः १५ कि.मी.पर्यन्तं गन्तुं नियतिः अभवत् एतेषां सर्वेषां गम्भीरविषयाणां विषये पत्राचारः , वार्तालापः, आदेशाः वर्षाणि यावत् कृताः, अतः सः अद्यपर्यन्तं तथैव स्थितवान्…!! ग्रामे कृषिः नगण्यः जातः चेदपि जनाः पशुभ्यः रक्षणार्थं उच्चानि वेष्टनानि कृत्वा प्याज-लशुन-धनिया-सर्षप-मूली-जयाद-सस्यानां उत्पादनं न त्यक्तवन्तः..!! वर्ष १९९९ तमे वर्षे सर्वकारेण सह वनविभागस्य उपहासः निर्दोषग्रामीणजनानाम् आकर्षणं कुर्वन् आसीत् अद्यतनः स्थितिः अस्ति यत् पंचायतस्तरात् उच्चराजनैतिकस्तरं यावत् ग्रामजनानां कृते किमपि लाभं प्राप्तुं उष्ट्रस्य मुखस्य जीरा इव सिद्धः अभवत्। सर्वे तदेव प्रयुक्तवन्तः यत् ग्रामः कोर्बेट् राष्ट्रियनिकुञ्जे अस्ति, विस्थापनं च अस्ति, परन्तु यथा एषः व्रणः दशकत्रयं यावत् तीव्रविषादस्य रूपं गृहीतवान् यद्यपि २००६ तः २०१८ पर्यन्तं सर्वकारस्य, विभागानां, सर्वकाराणां च मध्ये वार्तानां गोलानां मध्ये रामनगरं, काशीपुरं, आम्पोखरा, हाथीदङ्गर:, नेपाफार्म, हलदुवा, किलावाली, दुर्गापुरं, जसपुरं, तुमडिया इत्यादीनां नद्यः इत्यत्र निवासस्य दिवास्वप्नाः दृश्यन्ते स्म, परन्तु यथार्थतः ते प्रतीक्षमाणाः आसन् । यथा ग्रामः निर्जनः भवति तदा स्वयमेव वन्यजीवानां कृते उपयुक्तः भविष्यति, यथा तैडियापाण्डग्रामीणां समीपे बन्ध्यस्थानानि, बञ्जरसाम चौद्युन्, लिम्बाबारी, लोहचोड, नाग्रो सोट, तैद्यला, ब्याझा, पालपुर, उमराचौद, क्विर्खाल, मनोरीग्राम: इत्यादयः कालग्रस्ताः अभवन् ।

परन्तु २०१८ तमस्य वर्षस्य अनन्तरं ग्रामस्य मूलभूतानाम् आवश्यकतानां ध्यानं दत्त्वा ग्रामजनाः सर्वकारैः सह पत्राचारं कृत्वा कार्यवाहीं सुनिश्चितवन्तः । ग्रामस्य ४० परिवाराणां कृते वर्तमानक्षेत्रपञ्चायतसदस्याद्वारा कर्तिया बिनिता ध्यानेन पीएमओ-सूचना-आयुक्तस्य विद्युत्विभागस्य च सहकारेण ग्रामस्य ४० परिवाराणां कृते सौरपटलस्य माङ्गल्यं सुनिश्चितं कृतम् अस्ति, यत् अधुना विकारं गतं अस्ति। तैडियाखालत: तैडियाग्रामपर्यन्तं ख्युनिख्यातवनस्थलं च यावत् मार्गः अभियंत्रा सर्वेक्षकेण च कृतः। समये समये वनमार्गस्य स्वच्छता, गुल्मकर्तनस्य अग्निरेखायाः नियमितस्वच्छता इत्यादीनां कृते सम्बन्धितनिदेशकात्, डीएफओ इत्यस्मात् समाधानं प्राप्तुं वांछितम् अस्ति। परन्तु अल्पकाले एव वनविभागे कृतानां अनियंत्रितानाम् अनियमितानां च कार्याणां कारणात् एनटीसीए इत्यनेन उद्यानक्षेत्रस्य समीपस्थं भूमिं ग्रहणं कृतम्
यस्मात् तैडिया एव भारं वहति। उत्तराखंडसर्वकारस्य मुख्यमंत्री, वनमंत्री, क्षेत्रीयविधायक:, पीडब्ल्यूडी, पर्यटनमंत्री, पथपरिवहनं एवं राजमार्ग:, केंद्रीयवनमंत्री, मानवसंसाधनविकासमन्त्रालय:, प्रधानमंत्री, पीएमओ सचिव: आईएएस-अधिकारीमंगेशघिलडियाल:, राज्यसभासांसद् अनिलबलूनी, लोकसभासांसद् तीरथसिंहरावत: इत्येषां पत्राचारे बिनिता ध्यानी इत्यस्य सार्थकप्रयासेन स्वग्रामस्य पीडां दूरीकर्तुं प्रेषितपत्रं आकारेण कदा फलीभूतं भविष्यति ? कल्पना नास्ति। विद्युत् विभागस्य उच्चाधिकारिणः वदन्ति यत् राज्यसर्वकारः विभागीयप्रस्तावं मन्त्रिमण्डलात् पारयित्वा केन्द्रं प्रति प्रेषयिष्यति तथा च अनुशंसयानुसारमेव सम्भवः भविष्यति। क्षेत्रपञ्चायतसदस्या कर्तियात: बिनिता ध्यानी राज्यसर्वकारेण केन्द्रसर्वकारेण च अपेक्षां प्रकटितवती यत् दूरभाषेण वार्तालापस्य आधारेण सर्वैः सह व्यक्तिगतसमागमस्य आधारेण सकारात्मकपरिणामाः निश्चितरूपेण प्राप्ताः भविष्यन्ति, तदा एव तैडियाग्रामं तस्य समीपस्थग्रामान् च पर्यटनस्थलम् अपि साकारीकर्तुं विकसयितुं च शक्यते। नवनिर्मित: श्री बद्रीनाथधाम तैडियाग्रामस्य भव्यमन्दिरम् आस्थाया: एवं विश्वासेन सह सर्वग्रामवासिनाम् इच्छां पूरयिष्यति । तैड़ियाग्रामः, राजस्वग्रामः प्रायः ५६ हेक्टेयर भूमिः स्थितः, धान्यं, गोधूमं, माण्डुवा, कौनी, सन, भाङ्ग, झंगोरा, तिलबीज, तम्बाकू, मिर्च, हलदु पाप इत्यादीनां कृषे: कृते प्रसिद्धः अस्ति। बालकान् शिक्षयन्तु,परञ्च स्वस्य… व्ययः सीमितः । नवादः, ज्यथानन्, उमराखोली, सकन्युनमाला, छचरन्, बद्यचन्यु, सिमलखेत, भैंसडाबर, लवद्य, कन्दरन, दाण्ड, ख्युनिख्याट् च कृष्णगुल्मात् कुरीभ्यां च स्वपरिचयं नष्टं कुर्वन्ति, वर्तमानस्य, भविष्यस्य च सन्ततीनाम् अपि स्वग्रामस्य सम्मुखीभवितुं भवति।तथा प्रतीयते स्वप्नः असिद्धः एव तिष्ठति।
ग्रामविकाससमितिः ग्रामस्य विकासाय समर्पित: तैडिया स्वस्य उद्देश्यं प्रति प्रतिबद्ध: अस्ति तथा च स्वप्रतिनिधिभिः सह सर्वकारेण च सह युद्धं कुर्वती अस्ति यत् कोर-बफर-क्षेत्रे स्थिताः ग्रामाः स्थिररूपेण निर्धारिताः भवेयुः।मैदावनतः – लोहाचोडतः – वतनवासाकालिन्कोगौजेडात:, तैडियाखालत:, दुर्गादेवीस्थितित: मैदावनद्वारे , यदि एतेषु ग्रामेषु आवासीयपर्यटनगृहं, पर्यटनेन सह स्थानीयरोजगार इत्यस्य प्रचारः कर्तुं शक्यते तर्हि दिवसाः समृद्धाः भविष्यन्ति…

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button