संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
जयपुरदेशसंस्कृत भारती

व्याकरणे लौकिकन्यायोपयोगे द्विदिनात्मकं राष्ट्रियसम्मेलनम्

लौकिकन्यायप्रयोगेन शास्त्रबोधः सुकरः भवति। - प्रो. अर्कनाथचौधरी

जयपुर । सर्वेषु भारतीयशास्त्रेषु ब्रह्माण्डीयन्यायस्य प्रयोगः कृतः अस्ति । गम्भीरविषयं सुलभतया प्रस्तौतुं लेखकाः लौकिकन्यायस्य दृष्टान्तानां च उपयोगं कुर्वन्ति । भारतीयशास्त्रपरम्परा जनानां सह निरन्तरसंवादे वर्तते। उपर्युक्तविचारः केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरस्य व्याकरणे ब्रह्माण्डन्यायस्य प्रयोगविषये आयोजिते द्विदिवसीये राष्ट्रियसम्मेलने प्रो. अर्कनाथचौधरी मुख्यातिथिरूपेण व्यक्तं कृतवान्।
वैदिकलौकिकमंगलानन्तरं जयपुरपरिसरस्य निदेशक: प्रो. सुदेशकुमारशर्मा विदुषाम् अतिथीनां सुवस्त्रालंकरणेन,श्रीफलेन आदिना स्वागतं कृतवान् । स्वागतवक्तव्यं व्याकरणविद्यालयप्रमुखेन प्रो. शिवकान्तझावर्येण प्रस्तुतं।
सम्मेलनस्य विषयस्य परिचयं दत्त्वा प्रो. कमलचन्द्रयोगी वेद-रामायण-महाभारतयोः प्रयुक्तस्य लौकिकन्यायस्य उल्लेखं कृत्वा व्याकरणे लौकिकप्रयोगस्य तर्कं सूत्रितवान् ।

सारस्वततिथि: प्रो. श्रीकृष्णशर्मा उक्तवान् यत् यद्यपि अन्येषु शास्त्रेषु लौकिकन्यायस्य प्रयोगः कृतः तथापि महाभाष्ये लौकिकन्यायस्य यया सरलतायाः सौन्दर्यस्य च प्रयोगः अन्यत्र दुर्लभः अस्ति। महाभाष्ये कूपखानक-न्याय:, अभक्ष्यो ग्राम्यकुक्कुटः, आम्रसेकपितृतर्पण-न्याय:, श्वेतो धवति, वृद्धकुमारिवर-न्याय इत्यादीनां अनेकानां लौकिकन्यायप्रयोगविषये स्वमतानि प्रकटितानि सन्ति।
विशेषातिथि: प्रो. भगवतीसुदेशः न्यायशब्दस्य व्युत्पत्तिं व्याख्याय अवदत् यत् लौकिकन्यायः सार्वजनिकव्यवहारे प्रसिद्धानि उदाहरणानि निर्दिशति। लौकिकन्यायस्य उपयोगस्य उद्देश्यं शास्त्रीयविषयाणां सुलभतया बोधगम्यं कर्तुं भवति । लौकिकन्यायः सर्वेषु शास्त्रेषु प्रयुक्तः।
बेङ्गलूरुकर्नाटकतः आदरणीयः अतिथिः जनार्दनहेगडे इत्यनेन उक्तं यत् सम्प्रति भारते बहवः युवानः संस्कृतशास्त्रेषु सुविदिताः भवन्ति इति सुखस्य विषयः। सभासु संस्कृतभाषायां विषयं प्रस्तुत्य भाषायाः शुद्धिविषये बलं दत्त्वा संस्कृतभाषां वदन् भाषाशुद्ध्यर्थं प्रयत्नः प्रयासः न तु स्वाभाविकः भवेत् इति उक्तवान् । अत एव युवानः विशेषतया सावधानाः भवेयुः।
मुख्यवक्ता प्रो. प्रदीपकुमारपाण्डेयः व्याकरणे ब्रह्माण्डन्यायस्य स्थिरतायाः विषये प्रकाशं क्षिपन् व्याकरणं भाषायां शासनं करोति इति उक्तवान् । भाषायाः प्रयोगः जगति भवति, अत एव व्याकरणस्य परम्परायां लौकिकन्यायस्य, दृष्टान्तानां च प्रचुरप्रयोगः कृतः अस्ति।
राष्ट्रपतिभाषणे जयपुरपरिसरनिदेशक: प्रो. सुदेशकुमारशर्मा उक्तवान् यत् अस्माभिः अद्यतनमापदण्डानाम् आधारेण विविधपरिमाणेषु लौकिकन्यायस्य पुनः परीक्षणं करणीयम्। पूर्वीयशास्त्रेषु प्रयुक्तः लौकिक: न्यायः पाश्चात्यस्थितौ कथं सङ्गतः भवितुम् अर्हति इति विचारणीयः । ज्ञान-संशोधन-प्रयोग-दृष्ट्या लौकिकन्यायस्य अध्ययनं प्रशंसनीयम् अस्ति ।
ज्ञातव्यं यत् अस्मिन् द्विदिनात्मके व्याकरणसंशोधनसम्मेलने देशस्य अनेकविश्वविद्यालयानाम् उच्चशिक्षणसंस्थानां च प्रतिनिधिः आगताः, ये व्याकरणे ब्रह्माण्डन्यायस्य विविधपक्षेषु स्वसंशोधनपत्राणि प्रस्तुतवन्त:। कृतज्ञताज्ञापनं प्रो. श्रीधरमिश्रा एवं संचालनं प्रो. विष्णुकान्तपाण्डेयः कृतवन्तौ ।

डॉ. पवनव्यास:
मीडिया समन्वयक:
केन्द्रीयसंस्कृतविश्वविद्यालय:, जयपुरपरिसर:
केन्द्रीयसंस्कृतविश्वविद्यालय:

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button