संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेशदेहरादूनपौड़ी

उत्तराखण्डस्य प्रख्यातलेखिका डा. कविता भट्टः अस्मिन् वर्षे गार्गीराष्ट्रीययोगिनीपुरस्कारेण भविष्यति सम्मानिता।

✓11 फरवरी दिनाङ्के ऋषिकेशस्य परमार्थनिकेतने आयोज्यमाना भविष्मति योगिनी-अन्तर्राष्ट्रीयसम्मेलनं।। ✓डॉ.शैलपुत्री सम्प्रति हे.न.ब.गढ़वालकेन्द्रीयविश्वविद्यालयश्रीनगरे (गढ़वाले), उत्तराखण्डे दर्शनशास्त्रविभागस्य सहायकप्राध्यापिका अस्ति।।

श्रीनगरं। उत्तराखण्डस्य परमार्थनिकेतनस्य तत्त्वाधानेन २०२४ तमस्य वर्षस्य पञ्चाङ्गवर्षस्य कृते दातव्यानां अन्तर्राष्ट्रीय-राष्ट्रीय-पुरस्काराणां कृते नाम चयनं कृतम् अस्ति ।

अस्मिन् वर्षे गार्गीराष्ट्रियपुरस्कारः वैश्विकप्रयोगेभ्यः चयनितः भवति। तदर्थं उत्तराखण्डस्य प्रख्यातलेखिका तथा व्याख्याता डॉ. कविताभट्ट-‘शैलपुत्री’ अस्या: चयनं सञ्जातं। डॉ. भट्टशैलपुत्री सम्प्रति हे.न.ब.गढ़वालकेन्द्रीयविश्वविद्यालयश्रीनगरे (गढ़वाले), उत्तराखण्डे दर्शनशास्त्रविभागस्य सहायकप्राध्यापिका अस्ति।

उल्लेखनीयं यत् एषः पुरस्कारः योगदर्शनकेन्द्रितशैक्षणिकलेखनस्य, व्याख्यानानां, तस्य वैश्विकप्रसारस्य च समर्पितानां महिलानां कृते दीयते। यस्य कृते वैश्विकस्तरस्य आवेदनपत्राणि आमन्त्रितानि भवन्ति तथा च चयनसमितिः गुणवत्तापूर्णकार्यस्य आधारेण योग्यानां अभ्यर्थिनां चयनं करोति।

उल्लेखनीयं यत् 11 फरवरी दिनाङ्के ऋषिकेशस्य परमार्थनिकेतने आयोजयितुं योगिनी-अन्तर्राष्ट्रीयसम्मेलने महर्षिचिदानन्दसरस्वतीमहाभागस्य, आदरणीयासाध्वीभगवतीमहाभागाया: , उत्तराखण्डस्य माननीयमुख्यमन्त्रिण: तथा गणमान्यजनानाम् उपस्थितौ अन्तर्राष्ट्रीययोगिनीसम्मानसमारोहस्य पुष्टिः कृता । अस्मिन् समारोहे भारतात् विदेशेभ्यः च योगसमर्पितानां महिलानां बहुसंख्यया समागमः भविष्यति।

डॉ. भट्टः चयनसमितेः अध्यक्ष:- डॉ.आर.एच.लता
इत्यस्यै च निर्णायकमण्डलाय अस्य पुरस्कारस्य चयनाय । एतत् पुरस्कारं प्राप्य तस्य लेखनस्य दायित्वम् अपि अधिकं वर्धते इति अपि शैलपुत्री कार्तज्ञभावे अवदत् । सा अवदत् यत् इदानीं सा पूर्वापेक्षया अधिकं परिश्रमं करिष्यति, शैक्षिकसाहित्यजगति नूतनानि कृतीनि समर्पयिष्यति इति। अस्मिन् महान् सम्माने राज्यस्य सर्वेषां जनानां, शैक्षणिक-साहित्य-जगतः, तस्य छात्राणां, पाठकानां, प्रशंसकानां च व्यापकस्तरस्य मध्ये सुखस्य तरङ्गः अस्ति।

ज्ञातव्यं यत् भारतीयदर्शने योगदर्शनविशेषज्ञः सन् डॉ. कविता भट्टवर्या गम्भीरा लेखिका, उत्सुकव्याख्याता, शिक्षाविद् च अस्ति। पटेलप्रतिनिधिसभालखनौद्वारा प्रदत्ता शैलपुत्री उपाधि: साहित्यजगति अंतरराष्ट्रीयस्तर प्रसिद्धोस्ति।

पर्वतमहिलायाः संघर्षशीलजीवनं जीवित्वा अपि डॉ. कविता भट्टः विगत २५ वर्षेभ्यः भारतीयदर्शनं, योगदर्शनं, गीतादर्शनं, महिलासशक्तिकरणं, हिन्दीसाहित्यं च केन्द्रीकृत्य योगप्रसाराय लेखनाय च समर्पिता अस्ति। अधुना यावत् सा २७ पुस्तकानि, बहुशोधपत्राणि, शतशः लोकप्रियलेखाः, साहित्यिककृतयः च लिखितवती । डॉ. कविता भट्टः मध्यप्रदेशस्य साहित्य-अकादमीतः वर्ष 2019 कृते अखिलभारतीयसाहित्य -अकादमी पुरस्कारम् अपि प्राप्तवती। एतदतिरिक्तं डॉ. भट्टवर्यया अनेके अन्तर्राष्ट्रीया: राष्ट्रियपुरस्काराः सम्मानानि च प्राप्तानि । २०२० तमे वर्षे विज्ञानप्रौद्योगिकीमन्त्रालयस्य अन्तर्गतविज्ञानप्रौद्योगिकीसञ्चारराष्ट्रीयपरिषदे कार्यक्रमपरामर्शसमितेः सदस्यत्वेन अपि नामाङ्किता अभवत् । सा सर्वेषां हिमालयराज्यानां नियोजितविकासं प्रति केन्द्रितस्य हिमालयस्य जननीतेः प्रारूपणसमित्याः सदस्या अपि अस्ति ।

डॉ. कविताभट्टशैलपुत्री इत्यनया चतुर्विषयेषु स्नातकोत्तरं, दर्शनशास्त्रे योगे च यूजीसीनेट्, महिलासशक्तिकरणे शोधोपाधि: तथा डिप्लोमा इत्यादिषु विषयेषु कृतम् । डॉ. भट्टः उत्तराखण्डमूलस्य तादृशी एका महिला अस्ति; या योगदर्शनं केन्द्रीकृत्य गुणात्मकसंशोधनार्थं भारतीयदार्शनिकसंशोधनपरिषद्, नवीदिल्लीद्वारा JRF तथा GRF इत्यनेन पुरस्कृता विद्यते । अपि च, नवदिल्ली- विश्वविद्यालयानुदानआयोगेन पोस्ट-डॉक्टरेल् फेलोशिप् (महिला) इत्यादीनि महत्त्वपूर्णानि फेलोशिप्स् प्रदत्तानि सन्ति। योगदर्शनस्य विदुषीशैलपुत्र्या: शोधकर्तृत्वेन २० वर्षाणाम् अनुभवः अस्ति ।

भारतीय: उच्चायोगदूतावास:, अनेकमन्त्रालय:, साहित्यिक-अकादमी तथा शैक्षणिकसंस्थानम् इत्यादिषु व्याख्यानार्थं डॉ. कविता भट्टः निरन्तरम् आमन्त्रिता भवति अपि च मॉरिशस, यूएई, यूनाइटेड् किङ्ग्डम्, नेपाल इत्यादिषु वैदेशिकमञ्चेषु आमन्त्रितव्याख्यानानां निरन्तरं प्रसारणं तया कृतम् अस्ति । प्रसारभारती-अन्तर्गतं अखिलभारतीय-रेडियो-दूरदर्शन-स्थानकेषु वार्ता-रूपक-समकालीन-साहित्य-कृतीनां प्रस्तोतारूपेण शैलपुत्र्या: दीर्घः अनुभवः अस्ति । तस्या: कृतयः देशस्य विदेशेषु च अनेकभाषासु अनुवादिताः सन्ति। सम्पादकत्वेन, अनुवादकत्वेन, कवित्वेन च तस्या: विशिष्टप्रतिमा अस्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button