संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

आचार्य: “चण्डीप्रसादघिल्डियाल-दैवज्ञ:” राममंदिरमूर्तिस्थापनार्थं कुण्डलीं विमोचितवान्

देहरादूनं। उत्तराखण्डज्योतिषरत्न: आचार्य: डॉ. चण्डीप्रसादघिल्डियाल: “दैवज्ञ:” इत्यनेन 22 जनवरीदिनाङ्के अयोध्यायां राममन्दिरस्य मूर्तिस्थापनसमयस्य कुण्डली विमोचिता, या तेन उत्तरप्रदेशस्य मुख्यमन्त्रिण: कृते च प्रधानमन्त्रण: कृते प्रेषिता अस्ति।

उत्तरप्रदेशस्य अयोध्यायां भव्यराममन्दिरमूर्तिस्थापनकार्यक्रमाय उत्तराखण्डज्योतिषरत्नाचार्यस्य डॉ.चण्डीप्रसादघिल्डियालस्य ज्योतिषपरामर्शं प्राप्तुं विशेषनिमन्त्रणम् अपि आगतम् अस्ति।पत्रस्य सम्मानं कुर्वन् डा. दैवज्ञः प्रेषितवान् विशेषमुहूर्तस्य कालस्य च कुण्डली , तदनुसारेण यदि राममन्दिरमूर्तिः तेषां निर्धारितारोहणे स्थापिता भवति तर्हि तस्य शुभप्रभावः देशराज्यसहितं समग्रं जगति समृद्धिम् आनयिष्यति।

सम्पर्कं कृत्वा निमन्त्रणस्य पुष्टिं कुर्वन् डॉ. दैवज्ञः अवदत् यत् वर्षाणां संघर्षानन्तरं सत्यसनातनधर्मस्य विजयः प्राप्तः इति महत् सौभाग्यं, अतः अस्य अवसरस्य ज्योतिषदृष्ट्या सदुपयोगः अत्यन्तं महत्त्वपूर्णः, यतः “मनुष्यः न वर्धते” इति । यदि मूर्तिः तत्र “अभिजिन्मुहूर्ते” स्थाप्यते, तर्हि तस्मिन् समये मेषः आरोही भविष्यति तथा च देवगुरु: बृहस्पतिः आरोहणे उपस्थितः भविष्यति, गुरु: शुक्रः देवगुरु: बृहस्पतिगृहे भाग्यगृहे भविष्यति तथा च “देवराजेन्द्रयोग:” निर्मित: भवति। तदतिरिक्तं सूर्यस्य दशमगृहे भवितुं कारणात् “गुरुसिंहयोगः” अपि निर्मितः अस्ति, यस्य कारणात् अस्य मन्दिरस्य निर्माणं सम्पूर्णे विश्वे भारतस्य गौरवम् आनयिष्यति।

अनेकेषां राष्ट्रिय-अन्तर्राष्ट्रीय-सम्मानैः सम्मानितः, सद्यः एव उत्तराखण्डस्य मुख्यमन्त्रिणा “ज्योतिष-सूर्य-सम्मानेन” सम्मानितः शिक्षा-संस्कृत-शिक्षा-सहायकनिदेशक: डॉ. चण्डीप्रसादः विश्लेषणं कुर्वन् कथयति यत् मुहूर्तानां मध्ये सर्वोत्तमः अभिजीतमुहूर्तस्थापनस्य कारणात् एकतः सुखेशचन्द्रस्य उच्चराशिस्थस्य उपस्थितेः कारणात् देशस्य जनाः सर्वविधरूपेण सुखं प्राप्नुयुः, अपरतः तु यथायोग्यं सुखं प्राप्नुयुः बाहुबली इत्यस्य कारकं राहुं प्रति १२ तमे गृहे सन् भारतं विदेशेषु अपि विपत्तौ भविष्यति। षष्ठे शत्रुगृहे केतुः ध्वजस्य अर्थकत्वात् यः प्रत्यक्षतया परोक्षतया वा विरोधं करोति सः सर्वथा नष्टः भवति इति निश्चितम्

प्राप्तसूचनानुसारं डॉ. घिल्डियालः तस्मिन् दिने अयोध्यां न गच्छति, परन्तु सः स्वस्य दिव्यात्मना कार्येण सह देहरादूननगरे स्वनिवासस्य समीपे धर्मपुरसुमननगरस्य विशालमन्दिरप्राङ्गणे स्वस्य अनुयायिभिः स्थानीयजनैः सह भव्यराममन्दिरनिर्माणसमारोहे भागं गृहीष्यति प्रवचनं स्तोत्रं च कीर्तनैः सह उत्सवं करिष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button