संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

उत्तरकाश्यां सिल्क्याराश्रृंगस्य अन्ते ४१ श्रमिकाणां सुरक्षितागमनाय GAPS द्वारा आयोजिता प्रार्थना सभा।

कोटद्वारं। दुर्गापुरीकोटद्वारस्य ग्राम्य-एकता-प्रगति-प्रेमाञ्जलि-समागम -समिते: (GAPS) तत्त्वावधाने राइजिंग-सन-पब्लिक-स्कूल इत्यत्र उत्तरकाश्यां सिललक्याराश्रृंगान्ते बद्धानां श्रमिकाणां कृते देवताभ्य: सामूहिकप्रार्थनायां हनुमानचालीसापाठ: अभवत् ।

अस्मिन् अवसरे GAPS इत्यस्य संस्थापकः रामभरोसाकण्डवालः स्वस्य सम्बोधने गढ़वालस्य , इगास् इति प्रबोधनीएकादशीतुलसीविवाहस्य मुख्यपर्वणि उपस्थितानां सर्वेषां जनानां कृते शुभकामनाम् अददात्, स: उक्तवान् यत् भगवान्शिव: भूमे: प्रत्येकस्मिन् कोणे उपस्थितः अस्ति, यः करुणावतारः नास्तिकानां च अस्तित्वं प्रति अवगतं करोति। देवभूमौ भक्तिपूर्वकं कृतं यत्किमपि कार्यं विफलं न भवति, कैलाशोपपविष्टस्य शिवस्य स्मरणं आवश्यकम्।

सर्पाः, किन्नराः, यक्षाः, गन्धर्वाः, सिद्धाः इत्यादयः बहवः देवा: देव्य: च देवभूमौ निवसन्ति, येषां दर्शनार्थं श्रद्धाचक्षुषा चक्षुषा च न दृश्यन्ते। देवस्थानेषु सम्यक् विचारणानन्तरं एव छेदनं कर्तव्यम्। कस्मिन् अपि स्थाने कस्यापि परियोजनायाः सज्जीकरणात् पूर्वं तस्य क्षेत्रस्य जनानां मतं सर्वकारेण अवश्यं ग्रहीतव्यम् । यदि सम्भवं चेत् पूजास्थानानि आयस्रोतं न कृत्वा आस्थाकेन्द्राणि एव तिष्ठन्ति चेत् समाजस्य राष्ट्रस्य च हिताय भविष्यति।

अध्यक्षतां कुर्वन् श्री मोहनसिंहबिष्ट: इत्यनेन उक्तं यत् वर्धमानस्य आन्दोलनस्य कारणात् हिमालयस्य तापमाने दिने दिने अन्तरं भवति, यस्मात् कारणात् हिमशैलानां द्रवणस्य सम्भावना वर्तते।

हिमालयं पर्यावरणस्य मुख्यकेन्द्रबिन्दुः इति वदन् मनमोहनकाला ज जनजीवनं हिमालये एव निर्भरं इति उक्तवान्। श्री दिनेशचौधरी इत्यनेन उक्तं यत् हिमालयस्य छेदनं जलप्लावनम् आमन्त्रयितुम् इव अस्ति। कार्यक्रमस्य संचालनं श्री जयपालसिंहेन कृतं ।

अवसरेस्मिन् एम.एस.बिष्ट:, आर.बीकंडवाल:,मनमोहनकाला, दिनेशचौधरी, जगतसिंहनेगी, एसपीडोबरियाल:, प्रतिमा, उषा, मीना, प्रतिभा, तनुजा, मीनाक्षी बडथ्वाल:, राजकिशोर:, नंदनसिंहनेगी, नीरजा गौड: एवं रेखा ध्यानी स्वमतं प्रकटितवन्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button