संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

तमालं मद्यं च कर्करोगस्य जननी – कण्डवालः

।।✓ ब्राइट-कैरियर-चिल्ड्रन-एकेडमीकोटद्वारे अभवत् व्याख्यानमाला ।। ।।✓मद्यस्य अत्यधिकसेवनेन मद्यपानं भवति यत् प्रायः दुर्घटनानां विवादानां च कारणं भवति- "श्रीदिनेशचौधरी" ।।

कोटद्वार।ब्राइट-कैरियर-चिल्ड्रन-एकेडमीकोटद्वारे प्रधानाचार्यस्य गणेशचन्द्रध्यानीवर्यस्य अध्यक्षतायां व्याख्यानमाला “देव भूमि नशामुक्त हो” इति कार्यक्रम: समायोजित: ।

कार्यक्रमे गेप्ससंस्थापक: रामभरोसाकण्डवाल: सम्बोधितवान् यत् धूम्रपानं तथा मद्यपानं कर्करोगस्य मुख्यकारक: च कर्करोगस्य जननी। अधिकांशतया युवानः स्वयं अस्य गर्ते सन्ति। अतिरुचिरतया सिगरेट् इत्यस्य अथवा मद्यस्य उपयोगं कुर्वन्ति, येन अन्ते हृदयरोगः, श्वसनमार्गसम्बद्धाः समस्याः, मुखस्य कर्करोगः, मधुमेहः इत्यादयः विविधाः रोगाः भवन्ति। लेसेण्ट्मेडिकलजर्नल् इत्यस्य वृत्तपत्रे प्रकाशितस्य सद्य: एव प्रतिवेदनस्य उद्धरणे कण्डवालः अवदत् यत् सप्तदेशेषु तमालसेवनेन प्रतिवर्षं त्रयोदशलक्षजनाः म्रियन्ते। यस्मिन् दक्षिण: आफ्रिका, अमेरिका, ब्रिटेन:, ब्राजील:, रूस:, चीन:, भारतं च अन्तर्भवति । अस्मिन् अवसरे संस्थापकः कण्डवालः युवानां कृते मादकद्रव्याणां दूरं स्थातुं परामर्शं दत्त्वा तेषां प्रत्येकं मित्रं मादकद्रव्याणां सेवनं त्यक्तुं प्रेरितवान्, प्रतिज्ञां च कृतवान्।

अध्यक्षतां कुर्वन् प्रधानाचार्यः श्री गणेशचन्द्रध्यानी इत्यनेन राष्ट्रनिर्माणे युवसन्ततीनाम् सहभागितायाः महत्त्वं प्रकाश्य उक्तं यत् आदर्शराष्ट्रस्य निर्माणं तदा एव सम्भवति यदा अस्माकं युवानः भूमिं नस्यमुक्तं कर्तुं प्रतिज्ञां गृह्णन्ति, स्वच्छचित्ततां च दर्शयन्ति। ध्यानीद्वारा उक्तं यत् स्वस्थ: मन: केवलं स्वस्थशरीरे निवसति । प्रधानाध्यापके आदर्शराष्ट्रनिर्माणे GAPS कार्यकर्तृणां भूमिका प्रशंसिता।

श्रीदिनेशचौधरी इत्यनेन उक्तं यत् मद्यस्य अत्यधिकसेवनेन मद्यपानं भवति यत् प्रायः दुर्घटनानां विवादानां च कारणं भवति, येन केषांचित् सामाजिकानां, सुरक्षाकर्तृणां, शैक्षिकानाम् च उपायानां आवश्यकता निवारयितुं वर्तते एव ।

अस्मिन् अवसरे हिमनन्दनं तथा हिमसुता द्वयोरपि प्रतिभापरीक्षायाः आयोजनं सञ्जातं । कार्यक्रमस्य सफलतापूर्वकं संचालनं कुर्वन् श्री मनमोहनकालावर्येण उक्तं यत् एषा समस्या केवलं समुदायस्य शिक्षा, जागरूकता, सहयोगेन च निवारयितुं शक्यते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button