संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

अधुना क्रीडायाः क्रीडकानां च कृते ज्ञास्यते उत्तरप्रदेशः

योगीसर्वकारस्य मन्त्रिपरिषदा नूतनक्रीडानीतिः-2023 इत्यस्मै प्रदत्ता स्वीकृतिः

• नीतौ क्रीडकानां शारीरिकदक्षतारभ्य तेषां प्रशिक्षणपर्यन्तं कृतं प्रावधानम्

• निजसंस्थानानि, विद्यालयाः, महाविद्यालयाः च अपि क्रीडया सह संयोजयितुं कृताः उपायाः*

• नूतनक्रीडानीत्यानुसारं प्रदेशे भविष्यति राज्यक्रीडाप्राधिकरणस्य स्थापना*

• प्रदेशे स्थापितानि भविष्यन्ति प्रत्येकं क्रीडायाः आधारेण चतुर्दश उत्कृष्टताकेन्द्राणि*

• पञ्च उच्चप्रदर्शनकेन्द्राणि अपि निर्मिताः भविष्यन्ति यत्र उच्चप्रदर्शनक्रीडकानां शारीरिकसुष्ठुता अपि च अन्येषां प्रशिक्षणसुविधानां भविष्यति अवधानम्

लखनऊ। उत्तरप्रदेशसर्वकारेण प्रदेशे क्रीडासंस्कृतिः वर्धयते । क्रीडासम्बद्धाः आधारभूतसंरचनातः आरभ्य क्रीडकाः, क्रीडासङ्घाः, निजसंस्थानानि च विविधयोजनाभिः प्रोत्साह्यन्ते । अस्मिन् क्रमे शुक्रवासरे योगिसर्वकारस्य मन्त्रिपरिषदा नूतनक्रीडानीतिः-2023 इत्यस्मै अपि स्वीकृतिः प्रदत्ता । नूतने क्रीडानीतौ क्रीडकानां शारीरिकसुष्ठुतायाः प्रशिक्षणपर्यन्तं विशेषावधानं कृतम् अस्ति । एतेन सह नूतनानां संस्थानां, निजीसंस्थानां च निर्माणार्थं, विद्यालयान्, महाविद्यालयान् च क्रीडाभिः सह सम्बद्धं कर्तुं च महत्त्वपूर्णाः प्रावधानाः कृताः सन्ति । विशेषा वार्ता अस्ति यत् विभिन्नराज्यानां क्रीडानीतीनां अध्ययनं कृत्वा प्रदेशसर्वकारेण स्वस्य उत्तमप्रावधानं क्रीडानीति-2023 मध्ये समाविष्टम् अस्ति। नूतने क्रीडानीतौ प्रदेशस्य क्रीडाप्राधिकरणस्य स्थापनायाः अपि उल्लेखः अस्ति ।

“क्रीडासङ्घस्य संस्थानानां च आर्थिकसहायता”

नूतननीतौ विविधक्रीडासङ्घस्य, क्रीडासंस्थानानां च आर्थिकसहायतायाः प्रावधानं कृतम् अस्ति । आर्थिकदृष्ट्या दुर्बलाः संस्थानानि क्रीडासङ्घाः च तस्य लाभं प्राप्नुयुः। सर्वकारस्य आर्थिकसाहाय्येन एते सङ्घाः संस्थानानि च आधारभूतसंरचनानां प्रशिक्षणसुविधानां च वर्धनं कर्तुं शक्नुवन्ति, अधिकाधिकक्रीडकानां कृते तस्य लाभं दातुं च शक्नुवन्ति । एतदेव न, उत्तरप्रदेशसर्वकारः पीपीपी (सार्वजनिकनिजसहभागिता) द्वारा प्रदेशे क्रीडासहाय्येन सह क्रीडामूलसंरचनासुविधानां विकासे अपि सहकार्यं करिष्यति । प्रदेशे चतुर्दश उत्कृष्टताकेन्द्राणि स्थापितानि भविष्यन्ति ये प्रत्येकं एकस्य क्रीडायाः आधारेण भविष्यन्ति । एतेषां लक्ष्यं प्रदेशस्य सहयोगेन पीपीपी-प्रतिरूपे स्थापयितुं भवति । एतदतिरिक्तं विविधक्रीडासुविधानां, प्रशिक्षकाणां मानचित्रणं नूतनक्रीडानीतौ अपि उक्तम् अस्ति ।

“राज्यक्रीडाप्राधिकरणस्य भविष्यति स्थापना”

नूतनक्रीडानीतिः-2023 इत्यस्मिन् एकस्य राज्यक्रीडाप्राधिकरणस्य स्थापनायाः प्रावधानं कृतम् अस्ति । एतत् राज्ये भारतीयक्रीडाप्राधिकरणस्य पङ्क्तौ कार्यं करिष्यति, यत्र विविधक्रीडाणां कौशलस्य उन्नयनं भविष्यति। एतस्य अतिरिक्तं प्रदेशे क्रीडाविकासकोषस्य (राज्यक्रीडाविकासकोषस्य) निर्माणं भविष्यति । अस्य कोषस्य माध्यमेन दुर्बलक्रीडकानां, सङ्घस्य वा संस्थानानि वा सहायता करिष्यते । एतत् एव न, राज्ये पञ्च उच्चप्रदर्शनकेन्द्राणि स्थापितानि भविष्यन्ति, येषु उच्चप्रदर्शनक्रीडकानां कृते शारीरिकसुष्ठुता अन्यप्रशिक्षणसुविधाः च विकसिताः भविष्यन्ति।

“क्रीडकानां कृते चिकित्सा अपि कारिष्यति सर्वकारः”

उत्तरप्रदेशसर्वकारः क्रीडकानां कृते अपि आर्थिकसहयोगं करिष्यति । अस्य कृते नूतनक्रीडानीतिः-2023 इत्यस्मिन् अपि सर्वकारेण प्रावधानं कृतम् अस्ति । नीतिनुसारं प्रत्येकं पञ्जीकृतं क्रीडकं उत्तरप्रदेशसर्वकारेण पञ्चलक्षरूप्यकाणि पर्यन्तं स्वास्थ्याभिरक्षालाभं प्रदत्तं भविष्यति । एतेन सह प्रदेशसर्वकारः एकलव्यक्रीडाकोषात् क्रीडायां वा स्पर्धासु वा क्रीडकानां चिकित्सायै अपि धनं प्रदास्यति । उल्लिखितम् अस्ति यत् क्रीडायाः समये प्रायः क्रीडकाः क्षतिग्रस्ताः भवन्ति । धनस्य अभावात् उपचारे प्रमादात् वा बहवः क्रीडकाः स्वस्य भविष्यनिर्माणस्य अन्तिमसमये क्रीडां निवृत्ताः भवन्ति वा त्यजन्ति वा । एतादृशे परिस्थितौ अधुना एतादृशानां क्रीडकानां साहाय्यार्थं सर्वकारः हस्तं प्रसारितवान् अस्ति।

“त्रिषु वर्गेषु क्रीडकानां भविष्यति प्रशिक्षणम्”

क्रीडकानां उत्तमप्रशिक्षणार्थं तेषां कौशलशक्त्यानुसारं च तेभ्यः प्रशिक्षणं प्रदास्यते । अस्य कृते सर्वकारेण क्रीडकाः त्रिषु वर्गेषु विभक्ताः सन्ति । प्रथमे वर्गे तृणमूलस्य (भूस्तरस्य) क्रीडकाः समाविष्टाः भविष्यन्ति । येषां क्रीडकानां प्रारम्भिकस्तरस्य प्रशिक्षणस्य आवश्यकता वर्तते तेषां प्रशिक्षणं भविष्यति। अपरपक्षे द्वितीयः वर्गः विकासस्य भविष्यति, यस्मिन् प्रतिभाशालिनः क्रीडकाः चिह्निताः भविष्यन्ति, तेषां भविष्यस्य क्रीडकत्वेन विकासाय कार्ययोजनां कृत्वा प्रशिक्षिताः भविष्यन्ति तृतीये वर्गे अभिजातवर्गस्य क्रीडकाः अर्थात् स्थापिताः क्रीडकाः आगमिष्यन्ति ये विभिन्नक्रीडासु राज्यस्य प्रतिनिधित्वं कुर्वन्ति । एतादृशाः क्रीडकाः राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः उत्तम-प्रदर्शनार्थं प्रेरिताः भविष्यन्ति ।

“नूतनक्रीडानीतौ एतत् अपि अस्ति विशिष्टम्”

– प्रत्येकस्मिन् जनपदे एकस्य क्रीडाकेन्द्रस्य स्थापना करिष्यते ।
– महिलासु दिव्याङ्गक्रीडासु च विशेषावधानं प्रदास्यते ।
– ग्रामीणक्षेत्रेषु क्रीडासुविधानां विकासाय प्राथमिकता प्रदास्यते ।
– स्थानीयेभ्यः स्वदेशीक्रीडाभ्यश्च वर्धनं दास्यते ।
– प्रदेशे क्रीडा–उद्योगं प्रोत्साहितं करिष्यते ।
– क्रीडापर्यटनस्य सम्भावनाः उद्दिश्य अस्मिन् क्षेत्रे अपि प्रयासं करिष्यते ।
– प्रदेशे ई–क्रीडा वर्धनस्य अपि प्रावधानं कृतम् ।
– छात्रावासेषु उत्तमाः सुविधाः यथा शारीरिकविशेषज्ञः आहारविशेषज्ञः चेत्यनयोः सेवा स्वीकरिष्यते ।
– छात्रावासेषु प्रवेशार्थं अन्ताराष्ट्रियक्रीडकानां समीतिः गठिता करिष्यते ।
– विद्यालयेषु विभिन्नक्रीडानां विकासाय क्रीडासदनं संस्थानं च आरब्धुं प्रोत्साहनं करिष्यते

“खेलो–इण्डिया–विश्वविद्यालयः क्रीडायाः कृते निर्मिता भविष्यति समितिः”

क्रीडानीतेः अतिरिच्यं क्रीडासम्बद्धाः अन्ये केचन प्रस्तावाः अपि मन्त्रिपरिषद्द्वारा अनुमोदिताः सन्ति । अस्मिन् खेलो–इण्डिया–विश्वविद्यालयः क्रीडायाः आयोजनार्थं विविधसमित्याः सक्रियीकरणसम्बद्धप्रस्तावे सहमतिः दत्ता अस्ति । तस्मिन् एव काले ग्राम्यक्षेत्रेषु क्रीडाङ्गणानां, मुक्तव्यायामशालायाः निर्माणस्य, सञ्चालनस्य, प्रबन्धनस्य च नीतिः निर्मातुं निर्णयः कृतः अस्ति । येन नूतनसन्ततिं प्रति सुविधाः दीयते तथा च आशाजनकाः क्रीडकाः ग्रामात् निर्गत्य राज्यस्य गौरवम् आनयन्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button