संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
संस्कृत भारती

जम्मूकश्मीरप्रान्ते संस्कृतभारत्या: समीक्षायोजनागोष्ठी प्रारभत्

संस्कृतभारतीजम्मूकश्मीरप्रान्तद्वारा
समीक्षायोजनागोष्ठी 11 मार्च 2023 दिनाङ्के श्री कैलाखादेवस्थानबन्तलाबजम्मू इत्यत्र उद्घाटितः।
दीपप्रज्वालनेन, ध्यानगीतेन च कार्यक्रमस्य आरम्भः अभवत् । अस्मिन् कार्यक्रमे वीथि 63 इत्यस्य पार्षद् श्री कुलदीपसिंहचिब: मुख्यातिथिरूपेण उपस्थित: आसीत् अखिलभारतीय: बालकेन्द्रप्रमुख: (संस्कृतभारती) संस्कृतभारत्याः वेङ्कटरमनमूर्तिः उत्तरक्षेत्रसङ्गठनमन्त्री च श्रीनरेन्द्रकुमारः स्वसम्बोधने जम्मू-कश्मीरतः कार्यकर्तारः, प्रतिनिधिय:, प्रान्ताधिकारिण: च उत्साहेन संस्कृतस्य उत्थानार्थं कार्यं कर्तुं प्रेरितवन्तः। दिव्यभाषां सामान्यजनस्य भाषां कर्तुं पुनः पुनः जन्मं कर्तुं आहूतः।
अस्मिन् द्विदिवसीयनिवाससभायां पूर्ववर्षे कृतकार्यस्य समीक्षा तथा च आगामिवर्षे सम्पूर्णे प्रान्ते संस्कृतस्य प्रचारार्थं योजनाकृतानां कार्याणां कार्यान्वयनार्थं भूमिका सज्जीकृता भविष्यति।
तदनुसारं कार्यं कर्तुं जम्मू-मण्डलस्य अपि च कश्मीर-प्रभागस्य प्रतिनिधिः प्रेरितः अभवत् ।
लेह-केन्द्रशासने अपि संस्कृतस्य सम्यक् कार्यानुष्ठानार्थं योजना निर्मिता भविष्यति ।
कार्यक्रमे सनातनधर्मसभाजम्मूकश्मीरस्य उपाध्यक्ष: श्री शक्तिदत्तशर्मा, संस्कृत-भारती-जम्मू-कश्मीरस्य प्रदेशाध्यक्ष: श्री पुरुषोत्तमलालदुबे, प्रान्तमंत्री (संस्कृतभारती) श्री चंद्रकुमार:, प्रदेशसम्पर्कप्रमुख: डॉ. विजेन्दरकुमार:, प्रदेशसहप्रकाशनप्रमुख: आशीषकुमार: एवं समस्तप्रदेशादागता: प्रतिनिधय: उपस्थिता: आसन्

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button