संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देश

नवदिल्ल्यां महर्षिदयानन्दसरस्वती इत्यस्य २००तमजन्मदिवसस्य शुभारम्भं प्रधानमन्त्रिणा कृतम्। अस्मिन् अवसरे प्रधानमन्त्रिणः सम्बोधनस्य मुख्यविषया: सम्बोधिता:

महर्षिदयानन्दस्य २०० वर्षस्य जन्मदिवसस्य एषः अवसरः ऐतिहासिकः अस्ति तथा च भविष्यस्य इतिहासस्य निर्माणस्य अवसरः अपि अस्ति । समग्रस्य जगतः कृते मानवतायाः भविष्यस्य प्रेरणाक्षणः अस्ति।

अद्य एकविंशतितमे शतके यदा विश्वं बहुविवादैः व्याप्तं, हिंसा-अस्थिरता-आक्रान्तं भवति, तदा महर्षिदयानन्दसरस्वत्या दर्शितः मार्गः कोटि-कोटिजनानाम् आशां जनयति। एतादृशे महत्त्वपूर्णे कालखण्डे आर्यसमाजद्वारा महर्षिदयानन्दवर्यस्य २००तमजन्मदिनस्य एषः शुभकार्यक्रमः वर्षद्वयं यावत् चलितुं गच्छति तथा च अहं प्रसन्नः अस्मि यत् भारतसर्वकारेण अपि अस्य उत्सवस्य निर्णयः कृतः।

मम सौभाग्यम् अस्ति यत् महर्षि दयानन्दसरस्वती यस्मिन् पवित्रभूमौ जातः, तस्मिन् मृत्तिकातः प्राप्ता संस्कृतिः, तस्मात् मृत्तिकातः प्राप्ता प्रेरणा, अद्य अहं महर्षिदयानंदसरस्वतीं
प्रति आकृष्टः अस्मि च चरणयो: श्रद्धापूर्वकं प्रणम्य भवतां सर्वेषां कृते हृदयत: अनेकशुभकामना:।

यः आत्मविश्वासयुक्तः सः आडम्बरस्य आधारेण जीवितुं प्रयतते, एतादृशे परिस्थितौ महर्षिदयानन्द: अग्रे आगत्य सामाजिकजीवने वेदबोधं पुनः सजीवं कृतवान्। सः समाजाय दिशां दत्तवान्।

महात्मा गान्धी जी इत्यनेन उक्तं आसीत् यत् स्वामी दयानन्द जी अस्माकं समाजस्य बहु ऋणी अस्ति, परन्तु अस्पृश्यतायाः विरुद्धं घोषणा तस्य बृहत्तमं वरदानम् अस्ति।

तत्र 200 वर्षाणाम् अनन्तरम् अपि तत्र मृत्योः कतिपयवर्षेभ्यः परं अपि जीवितुं असम्भवः महर्षि दयानन्द जी अस्माकं मध्ये जीवति।तथा च अद्य यदा भारतं स्वातन्त्र्यस्य अमृतम् आचरति तदा महर्षि दयानन्द जी इत्यस्य 200तमं जन्मदिवसः एकः गुणः अस्ति। प्रेरणा आगच्छन्ति, महर्षि दयानन्द जी इत्यनेन तदा दत्ताः मन्त्राः, ये स्वप्नाः देशस्य समाजाय आसीत्, अद्य तेषु पूर्णविश्वासेन देशः अग्रे गच्छति।

स्वामीवर्य: हवनं कृतवान् आसीत् ततः वेदं प्रति प्रत्यागन्तुं आह्वानं दत्तवान् आसीत्, अद्य देशः अत्यन्तं स्वाभिमानेन स्वस्य धरोहरस्य गौरवम् आह्वयति । वयं धरोहरं अपि च विकासं समृद्धयिष्यामः, अस्मिन् पटले देशः नवोर्ध्वतां सम्प्राप्नोति मित्राणि।

सामान्यतः यदा जगति धर्मस्य विषयः आगच्छति तदा तस्य व्याप्तिः केवलं पूजा, श्रद्धा, पूजा च सीमितः इति मन्यते, परन्तु भारतस्य सन्दर्भे धर्मस्य अर्थः, निहितार्थः च सर्वथा भिन्नः भवति । वेदेषु धर्मः सम्पूर्णः जीवनपद्धतिः इति विवक्षितः अस्ति । अस्माकं स्थाने धर्मस्य प्रथमः अर्थः कर्तव्यः इति गम्यते ।

अस्माकं कृते गौरवस्य विषयः अस्ति यत् अस्मिन् महत्त्वपूर्णे कालखण्डे विश्वस्य देशैः जी-२०-राष्ट्रपतित्वस्य उत्तरदायित्वं भारताय न्यस्तम्। वयं पर्यावरणं जी-२०-सङ्घस्य विशेषकार्यक्रमरूपेण अग्रे नेष्यामः | देशस्य एतेषु महत्त्वपूर्णेषु अभियानेषु आर्यसमाजः महत्त्वपूर्णां भूमिकां कर्तुं शक्नोति।

यस्य कृते आचार्यदेवव्रत: अतीवसमर्पितः अस्ति, प्राकृतिककृषिसम्बद्धः व्यापकः अभियानः ग्रामतः ग्रामं यावत् अस्माकं कृते गमनम् अस्ति। प्राकृतिकं कृषिं, गो-आधारितं कृषिं प्रति ग्रामे अस्माभिः नेतव्यम्। अहं इच्छामि यत् आर्यसमाजस्य यज्ञे अस्य संकल्पस्य कृते अपि यज्ञाहुति: करणीयः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button