संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ

भारतस्य अखण्डताम् अक्षुण्णं स्थापयितुं पूर्वोत्तरस्य महत् योगदानम् – मुख्यमन्त्री

• वर्ण–रूप–भाषा–चेत्यादीनां भेदं विस्मृत्य प्रधानमन्त्रिणः मोदिनः नेतृत्वे एकीकृतः अस्ति देशः – मुख्यमन्त्री • पूर्वोत्तरं भारतस्य शेषभागात् पृथक् स्थापयितुं दुर्भावनापूर्णाः प्रयासाः • पूर्वोत्तरराज्येभ्यः आगतैः छात्राणां समूहैः सह मुख्यमन्त्री मिलितवान्

लखनऊ । मुख्यमन्त्री योगी आदित्यनाथः भारतस्य एकताम् अखण्डतां च अक्षुण्णं स्थापयितुं पूर्वोत्तरराज्यानां राष्ट्रवादीभावनायाः प्रशंसाम् अकरोत्। पूर्वोत्तरराज्यानां छात्रप्रतिनिधिमण्डलेन सह संवादं कुर्वन् सः अवदत् यत् स्वातन्त्र्यस्य वशीकरणसमयात् पूर्वोत्तरराज्यानि भारतस्य शेषभागात् पृथक् स्थापयितुं अनेके प्रयासाः अभवन् । वर्षाणि यावत् तत्रत्याः जनाः मूलभूतसम्पदाम् अपि वञ्चिताः आसन् । परन्तु अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे वर्ण-रूप-वेष-भाषा-भेदं त्यक्त्वा सम्पूर्णः देशः ‘राष्ट्रप्रथमः’ इति भावनायाः भावेन ‘विकसितभारतं’ प्रति एकीकृतरूपेण योगदानं ददाति । अद्य पूर्वोत्तरस्य युवानः संयुक्तप्रवेशपरीक्षा-राष्ट्रीयपात्रतासहप्रवेशपरीक्षा-सिविलसेवापरीक्षायां च सफलतां प्राप्य स्वस्वप्नानि पूरयन्ति ।

अखिलभारतीयविद्यार्थीपरिषदः वार्षिकस्य ‘अन्तर्राज्यीयछात्रजीवनदर्शन’–इति कार्यक्रमस्य अन्तर्गतं आयोजितस्य राष्ट्रियसमायोजनयात्रा-2023 मध्ये बुधवासरे सप्तविंशतिः छात्राणां समूहः मुख्यमन्त्रिणं मिलितवान् । राजधानी लखनऊनगरम् आगमनसमये छात्राणां स्वागतं कुर्वन् मुख्यमन्त्री उत्तरप्रदेशस्य पूर्वोत्तरराज्यानां च प्राचीनसांस्कृतिक-आध्यात्मिकसम्बन्धानां विषये अपि चर्चां कृतवान्, तेषां यात्रा-अनुभवेन सह पूर्वोत्तर-विषये च ज्ञातुं प्रयतितवान् ।

मुख्यमन्त्री उक्तवान् यत् पञ्चविंशतिः कोटिजनसङ्ख्यायाः उत्तरप्रदेशः देशस्य बृहत्तमं राज्यं यत्र अस्ति । लखनऊ अस्य राजधानी अस्ति । अत्र भ्रमणकाले विधानभवनस्य भ्रमणं कुर्वन्तु । अत्र सार्वजनिकयानस्य आधुनिकं माध्यमं मेट्रोयानम् अस्ति, सर्वेषां अनुभवः प्राप्तव्यः । स्वातन्त्र्यसङ्घर्षे असम–त्रिपुरा–मेघालय–अरुणाचलप्रदेशस्य वीरकथाः स्मरणं कृत्वा मुख्यमन्त्री छात्रसमूहं लखनऊ-समीपे काकोरी-नगरं गन्तुं परामर्शम् अपि दत्तवान् । ‘अन्तर्राज्यीयछात्रजीवनदर्शन’ प्रतिनिधिभ्यः सम्बोधयन् सः अवदत् यत् अखिलभारतीयविद्यार्थीपरिषदः तत् कार्यं बहुकालपूर्वं अर्थात् 1966तमे वर्षात् अन्तर्राज्यीयछात्रजीवनदर्शनयात्राद्वारा कार्यं कुर्वन् अस्ति । सः अवदत् यत् विविधतायां एकतायाः जीवन्तम् अनुभवं प्राप्तुं अन्तर्राज्यीयछात्रजीवनदर्शनयात्रा इति नाम । मनसः भारतस्य शेषराज्यानां च मध्ये दूरं बन्धयित्वा हृदयं हृदयं च संयोजयितुं एषा मुद्रायात्रा महती भूमिका निर्वहति । विश्रामगृहे, अतिथिगृहे चेत्यादिषु वासस्य व्यवस्थातः दूरं एते छात्राः विभिन्नपरिजनेषु निवसन् स्वतः दूरं नूतनपरिवारस्य अनुभवं प्राप्नुवन्ति एतदेव आतिथ्यं पूर्वोत्तरस्य भारतस्य शेषभागेन सह आत्मानुभूतिसम्बन्धं जनयति । अखिलभारतीयविद्यार्थीपरिषदा पूर्वोत्तरं भारतस्य मुख्यधारायाम् आनेतुं सर्वाधिकं सार्थकं सर्वोत्तमं च प्रयत्नः कृतः। सः अवदत् यत् दक्षिण–एशियादेशेषु भारतीयसंस्कृतेः प्रसारणे पूर्वोत्तरस्य जनानां प्रमुखा भूमिका अस्ति ।

अखिलभारतीयविद्यार्थीपरिषदः राष्ट्रियाध्यक्षः डॉ. राजशरणशाही अवदत् यत् षड्षष्ट्यधिकैतशतप्रकारस्य जनजातयः, विभिन्नाः भाषाः, वेशभूषाः, आहार-अभ्यासाः च, जीवन-स्थितिः, जीवन-स्थितिः इत्यादिभिः विविधताभिः परिपूर्णा, भारतस्य शेषभागेषु पूर्वोत्तरस्य परिचयस्य यात्रायाः नाम अन्तर्राज्यीयछात्रजीवनदर्शनम् अस्ति । अस्याः यात्रायाः माध्यमेन भारतस्य पारम्परिकं सांस्कृतिकं च मूल्यं ज्ञात्वा पूर्वोत्तरस्य सुन्दरं पर्यटनक्षेत्रं जैवविविधता, विविधलोकसंस्कृतेः विशेषता पूर्वोत्तरस्य छात्रैः सम्पूर्णे भारते प्रसारिता अस्ति। अस्मिन् समये भारतस्य स्वातन्त्र्यस्य अमृतमहोत्सवस्य अवसरे भारतस्य एकविंशतिः राज्येषु चतुःषष्टिः स्थानेषु पूर्वोत्तरतः द्वयशीत्यधिकचतुस्शताः छात्राः गच्छन्ति । 2004तमे वर्षे अखिलभारतीयविद्यार्थीपरिषदा पूर्वोत्तरस्य युवभ्यः वृत्तिसृजनार्थं युवाविकासकेन्द्रस्य स्थापना कृता । एतेन माध्यमेन पूर्वोत्तरस्य सहस्राणि युवानः वृत्तिप्रशिक्षणं प्रदत्तम् अस्ति ।

अखिलभारतीयविद्यार्थीपरिषदः राष्ट्रियसङ्गठनमन्त्री आशीषचौहानः अवदत् यत् विद्यार्थीपरिषदः एव एकमात्रं छात्रसङ्गठनं वर्तते यत् स्वस्य आरम्भात् एव देशस्य समाजस्य च प्रत्येकस्य समस्यायाः समाधानार्थं सर्वदा अग्रे स्थिता अस्ति । भारतस्य तत्कालीनसमस्यायाः मूलं निष्कासनार्थं अखिलभारतीयविद्यार्थीपरिषदा यः लघुप्रयासः कृतः सः अधुना पूर्वोत्तरे महत् परिवर्तनम् आनयत् । तत्रत्याः छात्राः अधुना राष्ट्रवादी विचारधारायां सम्बद्धाः भूत्वा स्वस्य मूलपरिचयं अवगत्य नूतनभारतस्य निर्माणे सक्रियभूमिकां निर्वहन्ति । अधुना यावत् पूर्वोत्तरतः पञ्चादशतः अधिकाः छात्राः भारतस्य अन्यराज्येभ्यः पञ्चशततः अधिकाः छात्राः अस्यां यात्रायां भागं गृहीत्वा राष्ट्रियसमायोजनस्य अनुभवं कृतवन्तः। अस्मिन् प्रकरणे चतुर्सहस्रतः अधिकाः छात्राः आतिथ्यपरिवारेषु निवसन्ति । 2005तमे वर्षे दिल्लीनगरे पूर्वोत्तरयुवासंसदस्य आयोजनं कृतम्, यस्मिन् पूर्वोत्तरस्य त्रिपञ्चाशत् भिन्नाः युवानः, छात्रसङ्गठनस्य सार्धैकशततः अधिकाः सदस्याः पूर्वोत्तरस्य विकासाय एकत्र कार्यं कर्तुं प्रतिज्ञां कृतवन्तः ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button