संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
ऋषिकेश

पूर्वविद्यालयं प्राप्तस्य सहायकनिदेशकस्य विद्यालयस्य कर्मचारिणः भव्यं स्वागतं कृतवन्तः

ऋषिकेश । सहायकनिदेशकस्य डॉ. चण्डीप्रसादघिल्डियालस्य पूर्वविद्यालयस्य शासकीयवरिष्ठमाध्यमिकविद्यालयस्य IDPL इत्यत्र आगमनेन विद्यालयस्य कर्मचारिभिः भव्यस्वागतसमारोहस्य आयोजनं कृतम्।

अमितसेमवालसभागारे आयोजिते भव्यस्वागतसमारोहे प्राचार्यः राजीवलोचनसिंहः विद्यालयपरिवारस्य पक्षतः विद्यालयपरिवारस्य कृते पुष्पमाला:, अङ्गवस्त्राणि, स्मृतिचिह्नानि च विद्यालयपरिवारस्य पक्षतः शिक्षा-संस्कृतशिक्षासहायकनिदेशकरूपेण डा.चण्डीप्रसादं प्रति प्रदत्तवान्, उक्तवान् च यत् राज्यलोकसेवा-आयोगः डॉ. घिलडियालः उत्तमपरीक्षापरिणामानां कारणेन राज्यस्य प्रथमराज्यपालपुरस्कारसहितं अनेके राष्ट्रिय-अन्तर्राष्ट्रीय-सम्मानं प्राप्तवान् अस्ति तथा च वरिष्ठव्याख्यातरूपेण अस्मिन् विद्यालये १५ वर्षाणि यावत् अविस्मरणीयसेवायां कार्यं करोति।गौरवः वर्धितः अस्ति समग्रराज्यस्य मञ्चे, यस्य कृते अयं विद्यालयः तस्य ऋणी भविष्यति।

प्रधानाचार्य: अपेक्षां कृतवान् यत् वर्तमानसहायकनिदेशकः विद्यालये निवसन् यथा अस्य विद्यालयस्य गौरवं उच्चस्तरं नीतवान्, तथैव भविष्ये अपि अस्य विद्यालयस्य मार्गदर्शनं करिष्यति इति कथ्यते यत् डॉ. चण्डीप्रसाद घिल्डियालः सर्वदा एव तिष्ठति दूरस्थग्रामे प्राथमिकविद्यालयात् अध्ययनं कृत्वा सम्पूर्णस्य विद्यालयपरिवारस्य प्रेरणास्रोतः सर्वे शिक्षकाः छात्राः च समये समये तस्मात् अधिकारीरूपेण मार्गदर्शनं रक्षणं च अपेक्षन्ते।

कार्यालयस्य पक्षतः वदन् चतुर्थवर्गस्य कर्मचारी मनोजकुमारगुप्तः अवदत् यत् अस्मिन् विद्यालये वयं दृष्टवन्तः यत् विनयशीलः मृदुभाषी च संस्कृतप्रवक्ता डॉ.घिल्डियाल: तथा च सः परीक्षायां शतप्रतिशतम् परिणामं ददाति स्म तथा च विद्यालयस्य सर्वासु समितिषु नेतृत्वं कुर्वन् आसीत्, अतः एव विद्यालयस्य लघुकर्मचारिभ्यः आरभ्य सम्पूर्णं विद्यालयपरिवारं यावत् उच्चाधिकारी भवितुं गर्वम् अनुभवति।
विद्यालयस्य कर्मचारिणां अन्ये सदस्याः अपि अस्मिन् कालखण्डे डॉ. घिल्डियालेन सह व्यतीताः क्षणाः, विद्यालयात् अनिवार्यरूपेण स्थानान्तरणेन पौरीगढ़वालस्य दुर्गमविद्यालये स्थानान्तरितस्य शिक्षकस्य रामाशंकरविश्वकर्मा, तथा च विद्यालये पदोन्नतिं प्राप्तस्य लिपिकस्य च भावेन स्मरणं कृतवन्तः । सर्वे दिलबरसिंहनेगीं एवं आदित्यप्रसाद-उनियालं भावपूर्णं प्रास्थानिकं दत्तवन्त: ।

अवधौ अत्र प्रवक्ता सूरजमणि:, सीपीएलखेड़ा, अनूपरावत:, वीरपालसिंहरावत:, सुशीलसैनी, मोनिकारौतेला, सरोजलोचन:, रश्मिसजवाण:, रचनालोहनी, हरेन्द्रराणा, ललितजोशी, बद्री सती एवं सर्वे शिक्षका:, कर्मचारिण: छात्राश्च उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button