संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

जयरामसंस्कृत-महाविद्यालये संस्कृतशिक्षापरिषदीय-परीक्षाया: अभवत् डॉ. चण्डीप्रसादघिल्डियालद्वारा आकस्मिकनिरीक्षणं

नेपालीसंस्कृतमहाविद्यालये अपि अभवत् परीक्षाया: निरीक्षणं

ऋषिकेश: । संस्कृतशिक्षासहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डयाल: अद्य तीर्थनगर्या: संस्कृतपरिषद्परीक्षाकेन्द्रेषु आकस्मिकनिरीक्षणं कृतवान्।

सहायकनिदेशकः प्रातः १०:०० वादने जयरामसंस्कृतमहाविद्यालयं प्राप्य संस्कृतशिक्षापरिषद्द्वारा आयोजितानां पूर्वमध्यमा-उत्तरमध्यमपरीक्षाणां निरीक्षणं कृतवान् ।

प्राप्तसूचनानुसारं तत्र दर्शनशास्त्रस्य पत्रं प्रचलति स्म, सर्वाणि व्यवस्थानि सुव्यवस्थितानि स्वच्छानि च, विद्यालये परीक्षाभवनानां स्वच्छता, सभायाः व्यवस्था च, निरीक्षकस्य नाम, अनुक्रमांक: संकेतांकसंख्या च दृष्ट्वा च ज्ञातम् परीक्षाभवने ,सहैव केन्द्राव्यवस्थापकस्य आचार्यविजयजुगलाणस्य तथा च संरक्षकस्य श्यामसुन्दररायलस्य प्रशंसा अपि कृता।

तदनन्तरं सहायकनिदेशकेन महाविद्यालये चालितस्य योगकेन्द्रस्य अपि निरीक्षणं कृतम्, अत्र प्रशिक्षुणां सम्बोधनं कुर्वन् सः अवदत् यत् भारतस्य योगस्य च अतीव गहनः सम्बन्धः अस्ति, महर्षिपतञ्जलिः महाविद्यालयस्य साकारीकरणे अष्टाङ्गयोगस्य अवधारणाम् अभिव्यञ्जितवान् अस्ति। तेन क्रीडां कृत्वा एका महत्वपूर्णभूमिकां च आवश्यकदिशानिर्देशं प्रदाय योगविभागस्य प्रमुखस्य सूर्यप्रकाशरतूडीवर्यस्य एवं च प्रशिक्षकाणां कार्यप्रशंसा अपि कृता

सम्पर्कं कृत्वा सहायकनिदेशकः डॉ. चण्डीप्रसादः निरीक्षणस्य पुष्टिं कृत्वा अवदत् यत् तदनन्तरं श्री नेपालीसंस्कृत महाविद्यालयस्य परीक्षाविभागस्य अपि निरीक्षणं कृतवान्, तत्रैव प्राचार्यः ओमप्रकाशपुर्वालः तस्य दलं च सर्वाणि व्यवस्थानि स्थाने अन्वेष्टुं प्रोत्साहितवान्।/

सायंकाले सः मन्त्रिमण्डलस्य वित्तमन्त्रीप्रेमचन्द-अग्रवालस्य पुत्रस्य विवाहसमारोहस्य आशीर्वादं दत्त्वा राजधानीम् आगमिष्यति इति कथितम्।

अवसरेस्मिन् जयरामसंस्कृतमहाविद्यालयस्य पूर्वप्राचार्यः मायारामरतूडी, वर्तमानप्राचार्यः विजयजुगलाण:, शांतिप्रसादडंगवाल:, जनार्दनकैरवाण: इत्यादयः सहायकनिदेशकेन सह उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button