संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डचमोली

संस्कृतमहाविद्यालयमण्डले प्राचार्यविवादस्य निराकरणाय शिक्षकसङ्घः सहायकनिदेशकं प्रति आभारं प्रकटितवान्

गोपेश्वर। संस्कृतमहाविद्यालयमण्डले प्राचार्यपदे वर्षाणां यावत् प्रचलन्नासीत् यस्य विवादस्य निराकरणार्थं संस्कृतविद्यालयमहाविद्यालयशिक्षकसङ्घः सहायकनिदेशकं डॉ.चण्डीप्रसादघिल्डियालं धन्यवादं दत्तवान्।

सहायकनिदेशकं, संघस्य प्रान्तीयाध्यक्ष: डॉ. रामभूषणबिजलवाण: महासचिव: च डॉ. नवीनजोशी च लिखितपत्रे तस्य कुशलप्रशासनिकक्षमतायाः उल्लेखं कृत्वा लिखितवन्तः यत् वर्षाणां यावत् चलन्तं विवादं निराकरणं कृत्वा सर्वोत्तमप्रशासनिकक्षमतायाः उदाहरणत्वेन सह सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः उत्तराखण्डे स्वस्य उज्ज्वलभविष्यस्य संकेतं कृतवान् अस्ति।

स्मर्तव्यं यत् यदा विभागीयाधिकारिणां आदेशेन वर्ष 2019 तः मण्डलमहाविद्यालये प्राचार्यपदस्य प्रभारे किमपि प्रभावः न अभवत् तदा बीकेटीसीद्वारा प्रभारं दत्तं प्राचार्यं स्थगनकारणेन उच्चन्यायालयं गन्तुम् अभवत्। शिक्षण-अध्ययन-अनुशासन-व्यवस्था पूर्णतया प्रभाविता आसीत्, यस्याः चर्चा सम्पूर्णे राज्यस्तरस्य समये समये भवति स्म।
प्राप्तस्रोतसूचनानुसारं २०२२ तमस्य वर्षस्य जूनमासे डॉ. चण्डीप्रसादघिल्डियालस्य उत्तराखण्डसर्वकारेण देहरादूनसहितस्य रुद्रप्रयागस्य, चमोलीमण्डलस्य च विशेषप्रभारं दत्त्वा सहायकनिदेशकः कृतः, सः अनेकेषु सन्दर्भेषु दिवारात्रौ मिलित्वा कार्यं कर्तुम् आरब्धवान् तथा च अन्ततः २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के प्राचार्यः निवृत्तः एव एकतः न्यायालयात् याचिका निरस्तः अभवत्, अपरतः सर्वबलप्रभावं त्यक्त्वा बद्रीनाथकेदारनाथमन्दिरसमित्याः शिक्षायाः च अधिकारिणां संयुक्तसमागमः अभवत् विभागस्य विशेषतया मुख्यकार्यकारी अधिकारी योगेन्द्रसिंह: तथा मुख्यशिक्षा अधिकारी चमोलीत: कुलदीपगैरोला इत्यनयो: सहयोगेन स्वत: विचारानुमन्ये नियमानुसारनियमितं शिक्षकं प्राचार्यपदं सम्प्रदाय तेषां दृढ़ेच्छाशक्ते: एवं कुशलताया: सम्पूर्णे राज्ये प्रशासनिकक्षमताया: उदाहरणं प्रस्तुतीकृतं ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button