संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

उत्तराखण्डस्य पौडीजनपदे लैन्सडौनविधानसभायां व्याघ्रस्य आतंक:

रिखणीखालस्य डल्लायां च नैनीडाण्डाया: सिमलीग्रामे नरभक्षीव्याघ्रेण जनद्वयं ग्रसितं

->>विद्यालया: पिहिता: च गमनागमनं प्रभावितं

->>सुरक्षार्थं मुख्यमन्त्रिण: कृते ग्रामीणजनानाम् आवेदनं

->>५१५ ग्रामेषु आतङ्कस्य वातावरणं वर्तते

->>कार्बेट्राष्ट्रियनिकुञ्जात् ३-४ व्याघ्राः बहिः आगत्य क्षेत्रे आतङ्कं जनयन्ति

पौड़ी, उत्तराखण्ड। राजसीएस/07/2023 दिनांक:17.04.2023 पत्रांकानुसारेण
विक्रमसिंहरावत:, अध्यक्ष:, रिखणीखालजनचेतनासमितित: एवं उपरोक्तविकासखण्डद्वयस्य सर्वनागरिकाणां पक्षत: मुख्यमन्त्रिवर्यम् आवेदनं प्रस्तुतवान् येन क्षेत्रवासिनां व्याघ्रभयाद्रक्षणं स्यात्। तेन प्रस्तुतं यत्-
लैन्स्डाउन-सभायाः अन्तर्गतं रिखणीखाल-नैनीडाण्डा-खण्डेषु मानवभक्षकव्याघ्राणां आतङ्कात् क्षेत्रीयनागरिकाणां तत्कालं रक्षणं प्रदातुं तथा च पीडितपरिवारेभ्यः रोजगारस्य समुचितक्षतिपूर्तिं च कर्तुम् आवेदनम् इति।
उपरोक्तविकासखण्डद्वयस्य सर्वनागरिकाणां पक्षत: उपरोक्तविषये मुख्यमन्त्रिण: ध्यानाकर्षणं कारयन् तत्कालकार्यवाहीं कर्तुम् आवेदने अनुरोधं कृतं यत्-
मानवभक्षकब्याघ्रा: 13 अप्रैल 2023 त: लैंसडाउनविधानसभारिखणीखालप्रखंडातर्गतं डालापाखग्रामे बीरेन्द्रसिंहस्य पिता श्री गंगासिंहस्य एवं नैनीडाण्डाप्रखण्डान्तर्गतं शिमलीग्रामस्य पूर्वशिक्षकरणबीरसिंहस्य 15 अप्रैल 2023 पर्यन्तं भक्षणं कृतवन्त: । यस्मात् कारणात् एतेषां खण्डानां ५१५ ग्रामेषु आतङ्कस्य वातावरणं वर्तते। अस्मिन् क्षेत्रे कार्बेट्राष्ट्रियनिकुञ्जात् ३-४ व्याघ्राः बहिः आगत्य अस्मिन् क्षेत्रे आतङ्कं जनयन्ति । इदानीमपि एते एकस्मिन् क्षेत्रे भ्रमन्तः मनुष्यभक्षकाः व्याघ्राः अनेकेषु ग्रामेषु प्रतिदिनं दृश्यन्ते । फलतः अस्य क्षेत्रस्य जनानां कृते स्वगृहात् बहिः आगमनं कठिनं जातम् ।
यद्यपि अस्या: दुर्घटनायाः सूचना वनविभागाय, सर्वकार-प्रशासनाय च क्षेत्रस्य जनानां कृते पत्राचारद्वारा, विविधमाध्यमेन च दत्ता, परन्तु जनानां सुरक्षायाः कृते सर्वकार-प्रशासनेन, वनविभागेन च कोऽपि उपायः न कृतः। सुरक्षानामधेयेन केवलं जिलाधिकारिणा एव आदेशः निर्गतः यत् विद्यालयं द्वौ दिवसौ यावत् पिहितं भवतु। परन्तु विचारणीयः विषयः अस्ति यत् प्रदेशवासिनां उद्धारः सम्भवति वा ? किं व्याघ्रः सर्वकारेण अवकाशदिवसः इति घोषिते अवकाशे बालकान् अन्येषां प्रादेशिकजनानाम् उपरि आक्रमणं न करिष्यति?

अस्माकं निवेदनम् अस्ति यत् अस्मिन् क्षेत्रे वनरक्षकाः नियोजिताः भवेयुः, वनविभागेन अपि मनुष्यभक्षकव्याघ्राणां ग्रहणेन सह रक्षकाः अपि नियोजिताः भवेयुः।
नागरिकाणां रक्षणं सर्वकारस्य परमं कर्तव्यं वर्तते, अतः उत्तराखण्डसर्वकाराय केन्द्रसर्वकाराय च अनुरोधः क्रियते यत् क्षेत्रस्य जनानां स्थायिसुरक्षायाः कृते निम्नलिखितपरिहाराः करणीयाः येन एतादृशी पुनरावृत्तिः न भवति भविष्ये प्रदेशस्य जनै: सह : ।

सुरक्षार्थं प्रस्तावा: ग्रामीणजनै: समर्थितं-
1. कृषिक्षतिं जनयन्तः पशवः, वानराः, शूकराः, गजाः, ऋक्षाः इत्यादयः जीवनयापनस्य व्यवस्थां कर्तुं वनेषु फलवृक्षाः, आम्रं, अमरुद:, गूजः इत्यादयः रोपिताः भवेयुः।
2. शाकाहारी वन्यजीवानां भोजनस्य व्यवस्थापनार्थं वने तेषां जीवितस्य व्यवस्थां करणीयम्, यथा वने शूकरशशकादिपशूनां जनसंख्या वर्धनीया येन अशाकाहारी पशवः तेषाम् आश्रिताः भवेयुः .
3. कॉर्बेट्राष्ट्रियनिकुञ्जं न्यूनातिन्यूनं 20 पादपरिमितेन तारवेष्टनेन (वेष्टनेन) परितः भवितव्यं येन पशुः स्वसीमायाः अन्तः एव तिष्ठति, मानवनिवासस्थाने कूर्दितुं न शक्नोति।
4. क्षेत्रीययुवानां वनविभागे नियुक्तिः दातव्या यतः तेषां तस्य क्षेत्रस्य भौगोलिकस्थितेः पूर्णज्ञानं भवति।
5. अनेकग्रामेषु वन्यजीवानां रक्षणार्थं सर्वकारेण ग्रामसुरक्षादलानां गठनं करणीयम्।
6. कार्बेट्राष्ट्रियनिकुञ्जस्य समीपस्थेषु ग्रामसभासु स्थानीयग्रामजनानां कृते वन्यजन्तुभ्यः सुरक्षितं भवितुं समुचितं प्रशिक्षणं दातव्यम्
वयं आशास्महे यत् उत्तराखण्डसर्वकारः केन्द्रसर्वकारः च उपर्युक्तक्षेत्राणां जनानां सुरक्षां दृष्ट्वा शीघ्रं कार्यवाहीं करिष्यन्ति तथा च प्रस्तावबिन्दूनां कार्यान्वयनं भवतु इति अथ च वनविभागे रोजगारस्य कृते च क्षतिपूर्ते: कृते सर्वेषां पीडितपरिवाराणां बन्धुभ्यः समुचितं आर्थिकक्षतिपूर्तिं दातव्यम् इति

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button