संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

मार्चमासस्य ३, ४, ५ दिनाङ्केषु भव्यरूपेण भविष्यति राजभवने वसंतोत्सवस्य आयोजनं

✓प्रथमवारं त्रयः दिवसान् यावत् भविष्यतिवसन्तोत्सवस्य आयोजनं । ✓राज्यपालः जनानां अधिकतमप्रतिभागार्थं सुनिश्चित्य बलं प्रदत्तवान्

उत्तराखण्ड । राजभवने प्रतिवर्षं आयोजितस्य वसंतोत्सवस्य आयोजनं अस्मिन् वर्षे मार्चमासस्य ३, ४, ५ दिनाङ्केषु भव्यरूपेण भविष्यति। वसन्तोत्सवस्य आयोजनं प्रथमवारं त्रयः दिवसान् यावत् भविष्यति। सोमवासरे माननीयराज्यपालस्य लेफ्टिनेंटजनरलगुरमीतसिंहस्य अध्यक्षतायां आयोजितसभायां वसंतोत्सवस्य आयोजनसम्बद्धाः विविधाः निर्णयाः कृताः। राज्यपालः जनानां अधिकतमप्रतिभागार्थं सुनिश्चित्य बलं दातुं पृष्टवान्। सः अवदत् यत् राज्यस्य आयोजनस्य स्थाने निजीससंयोक्तारूपेण तस्य प्रचारः करणीयः।
राज्यपालः निर्देशं दत्तवान् यत् अस्मिन् वर्षे वसंतोत्सवे आईएचएम, जीएमवीएन इत्येतयोः साहाय्येन अपि च राज्यस्य महिलास्वसहायतासमूहानां साहाय्येन खाद्यन्यायालयाः स्थापिताः भविष्यन्ति। अस्मिन् मुख्यतया अस्माकं पारम्परिकं स्थूलधान्यं “Millet” इत्येतत् प्राधान्यं दीयते। वसन्तोत्सवे-2023 मधु-उत्पादनं, इत्र:, सुगन्धितवनस्पति:, ओषधयः प्रोत्साहिताः भविष्यन्ति। एतेन सह उद्यानिकी, पुष्पकृषिः, मधु उत्पादनं, ओषधीः, जैविककृषिः इत्यादिषु क्षेत्रेषु उत्तमं कार्यं कृतवन्तः उद्यमिनः कृषकाः च राज्यपालेन सम्मानिताः भविष्यन्ति।

“उत्तराखण्डे वसंतोत्सवद्वारा पुष्पसंवर्धनं च आर्थिकक्रियाकलापैः सह सम्बद्धता”

राज्यपालः अवदत् यत् उत्तराखण्डे वसंतोत्सवद्वारा पुष्पसंवर्धनं, सुगन्धितवनस्पतिसंवर्धनं च प्रवर्तनीया। सः अवदत् यत् उत्तराखण्डं विश्वे पुष्पकृषेः क्षेत्रे प्रमुखं गन्तव्यं रूपेण उद्भवति। राज्यपालः अवदत् यत् राज्यस्य दूरस्थेभ्यः क्षेत्रेभ्यः पुष्पकृषेः, ओषधीनां, सुगन्धितवनस्पतयः, अन्येषां जैविकपदार्थानाम् व्यावसायिककृषौ सम्बद्धानां कृषकाणां उत्पादकानां च कृते एतत् आयोजनं मञ्चरूपेण स्थापनीयम्। सः अस्य आयोजनस्य आर्थिकक्रियाकलापैः सह सम्बद्धतां कर्तुं निर्देशं दत्तवान् ।

“वसंतोत्सवे १६ भिन्नवर्गेषु १८६ पुरस्काराः वितरिताः भविष्यन्ति”

सभायां अधिकारिभिः सूचितं यत् मार्चमासस्य ३ दिनाङ्के अपराह्णे १ वादनतः सायं ६ वादनपर्यन्तं तथा च मार्चमासस्य ४, ५ दिनाङ्के प्रातः ९ वादनतः सायं ६ वादनपर्यन्तं सामान्यजनानाम् कृते पुष्पप्रदर्शनं उद्घाटितं भविष्यति। वसंतोत्सवे १६ भिन्नवर्गेषु १८६ पुरस्काराः वितरिताः भविष्यन्ति। ITBP, IMA Band, PAC, Scouts and Guides and Pipe Band इत्यनेन आकर्षकं प्रदर्शनं भविष्यति। संस्कृतिविभागस्य सौजन्येन राज्यस्य समृद्धसास्कृतिकविरासतस्य दृश्यमपि लोककलाकारैः प्रस्तुतं भविष्यति।

“पुष्पप्रदर्शनार्थं, स्पर्धायाः कृते विभिन्नवर्गस्य बहवः स्पर्धाः प्रस्ताविताः”

प्रथमवारं वसन्तोत्सवे छदे: उपरि उद्यानकार्यं, बोनसाई उद्यानं, मधुप्रसंस्करणं च सम्बद्धाः प्रतियोगिताः आयोजिताः भविष्यन्ति। व्यावसायिकं, निजीपुष्पोत्पादकं, च पुष्पाधारितरंगप्रतियोगिता सहितं विभिन्नसर्वकारी-उद्यानस्य पुष्पप्रदर्शनीप्रतियोगिता: च आयोजिता: भविष्यन्ति। पुष्पाणां प्राकृतिकसौन्दर्यस्य च आधारेण विशेषडाकचिह्नानां छायाचित्रप्रदर्शनी, चित्रकला, प्रदर्शनी च आयोजिता भविष्यति। पुष्पप्रदर्शनार्थं, स्पर्धायाः कृते विभिन्नवर्गस्य बहवः स्पर्धाः प्रस्ताविताः सन्ति, येषु कटपुष्पं, कुण्डे वनस्पतिव्यवस्था, शिथिलपुष्पव्यवस्था, लटकनघटाः, तथैव ‘स्थाने एव छायाचित्रणम्’ इत्यादीनि सर्वाणि प्रतियोगितानि अपि आयोजितानि भविष्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button