संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देश

सर्वकारः इच्छति यत् कोऽपि समाजः पृष्ठतः न त्यक्तव्यः – राष्ट्रपतिः

• राष्ट्रपतिना बुक्साजनजातेः जनानां कृते वनाधिकारपत्रं वितीर्य कृतः संवादः। • कृतम् आह्वानं पुत्रः पुत्री वा भवतु उभेऽपि पाठनीयः। • राष्ट्रपतिना वृत्तचित्रम् अपि दृष्टम्, पञ्चजनेभ्यः प्रमाणपत्राणि अपि दत्तानि। • राष्ट्रपतिना सर्वकारस्य कार्याणां प्रशंसा कृता तु समाजाय मार्गः अपि दर्शितः

राष्ट्रपतिः द्रौपदीमुर्मूः उक्तवती यत् उत्तरप्रदेशे पञ्चविंशतिकोटिजनाः निवसन्ति, परन्तु किमर्थं केवलं बक्सासमुदायस्य आह्वानं कृतम् । यतोऽहि सर्वकारः इच्छति यत् कोऽपि समाजः पृष्ठतः न त्यक्तः भवेत् । सर्वे अग्रे गच्छन्तु । प्रत्येकस्मै बालकाय पठितुं, शिक्षितुं, आर्थिकरूपेण प्रगतिम् कर्तुं च सुविधा प्राप्ता भवेत् । बक्सासमुदायः शिक्षा–सामाजिक–आर्थिक–चेत्यादिषु सर्वेषु क्षेत्रेषु पृष्ठे अस्ति, सर्वकारः इच्छति यत् ते पदे पदे चलेयुः । राष्ट्रपतिः द्रौपदीमुर्मूः सोमवासरे वनाधिकारपत्राणि वितीर्य बक्साजनजातिजनैः सह संवादं कुर्वन्ती एतानि वचनानि उक्तवती ।

राष्ट्रपतिः उक्तवती यत् अहं यदा राज्यपालः आसम् तदा अहं सर्वकारेण जनजातीनाम् अग्रे आनेतुं पृष्टवान् । तेषां कृते बहु कार्यं प्रचलति । विद्यालयाः महाविद्यालयाः च उद्घाटिताः सन्ति । यदि आरम्भः उत्तमः अस्ति तर्हि सर्वाणि समस्याः अपि दूरीकृताः भविष्यन्ति । अधुना प्रौद्योगिक्याः युगः अस्ति । वृत्तचित्रमाध्यमेन ज्ञायते यत् बालिकाछात्राणां कृते छात्रावासः अस्ति, गृहात् आगच्छन्तः गच्छन्ति च तेषां कृते सायङ्कालस्य व्यवस्था कृता अस्ति । मुसहरजनजातेः जनाः वनेषु निवसन्ति । स्वभूमिनाभावात् ते प्रधानमन्त्री–आवासयोजनायां सम्मिलितुं न शक्नुवन्ति । सः समाजस्य जनान् उपदेशं दत्तवान् यत् शिक्षणम् अतीव महत्त्वपूर्णम् अस्ति। पुत्रः पुत्री वा, उभयम् उपदिष्टव्यम् ।

“केवलं सर्वकारात् समर्थनं मा गृह्यताम्, अग्रे गन्तुं अनुरागः भवितुमर्हति”

राष्ट्रपतिः उक्तवती यत् जीवनं जीवितुं गृहम् अत्यावश्यकम् । भवद्भिः केचन पञ्चायतप्रमुखाः, केचन समितिसदस्याः, बालिकाबालाः प्रत्येकं क्षेत्रे वर्धन्ते । एषः एव आरम्भः, आदिवासिनः अवश्यमेव अग्रे गमिष्यन्ति । केवलं सर्वकारात् समर्थनं मा गृह्यताम्, परन्तु अग्रे गन्तुं अनुरागः भवितुमर्हति । मानसिकता दृढा भवेत् । मनोबलं सुदृढं भवेत् । पुत्रं पुत्रीं च शिक्षयन्तु, आवश्यकतानुसारं समीपे एव विद्यालयाः उद्घाटिताः भवेयुः इति सर्वकारेण सह वार्तालापं करिष्यामि । अधुना एकलव्यविद्यालयाः उद्घाटिताः सन्ति । बालकाः अपि स्पर्धायां भागं गृह्णीयुः । अन्यसमुदायस्य बालकैः सह भवतः बालकाः अपि अग्रे आगच्छन्तु इति चिन्तनीयम् । त्वया अपि तस्मिन् मार्गे धावितव्यम् । वयम् आदिवासिनः स्मः, वयं पृष्ठतः न अवशिष्यामः, वयम् अपि बलवन्तः भविष्यामः, वयम् अपि किमपि भविष्यामः । इति चिन्तनं भवेत् । राष्ट्रपतिः उक्तवती यत् भवतः राज्यपालः ग्रामात् ग्रामे गच्छति । अनेकेषु ग्रामेषु आङ्गनबाडीकेन्द्राणि स्वीकृतानि सन्ति । मुख्यमन्त्रिणा मन्त्रिभिः सह वार्तालापः कृतः अस्ति । ते पृष्ठतः यः समाजः अस्ति तस्य अग्रे आनेतुं प्रयतन्ते । अग्रे मार्गः महान् स्यात् ।

“भवन्तः अपि पदं पदं स्कन्धं स्कन्धं च मिलित्वा चलिष्यन्ति”

राष्ट्रपतिः उक्तवती यत् भवन्तः स्वस्य पारम्परिकं कार्यं (कृषिः, पशुपालनं च) अपि निरन्तरं कुर्वन्तु। आर्थिकप्रगतेः कृते सर्वकारः सहकार्यं ददाति । उत्तमतायै अस्माभिः प्रयासः कर्तव्यः, प्रयासेन एव अग्रे गन्तुं शक्नुमः। भवतां भविष्यम् उज्ज्वलं भविष्यति, भवद्भिः अपि पदं पदं स्कन्धं स्कन्धं च मिलित्वा चलनीयम् । सर्वकारः प्रयत्नशीलः अस्ति किन्तु भवद्भिः अपि स्वप्रयत्नाः निरन्तरं कर्तव्याः।
राज्यपालः आनन्दीबेनपटेलः अपि च समाजकल्याणराज्यमन्त्री (स्वतन्त्रप्रभारः) असीम अरुणः चेत्यादिभ्यां आदिवासीसमूहैः सञ्चालितानां समूहानां पक्षतः निर्मितं स्मृतिचिह्नं राष्ट्रपतिः द्रौपदीमुर्मूः इत्यस्मै प्रदत्तम् । आदिवासीविकासविभागस्य पक्षतः बुक्साजातिविषये एकं वृत्तचित्रमपि प्रदर्शितम् ।

“पञ्चजनेभ्यः राष्ट्रपतिना वनाधिकारप्रमाणपत्रानि दत्तानि”

बिजनौरजनपदस्य कोतवाली, अफजलगढ–नजीबाबाद–विकासखण्डयोः निवसामि । उत्तरप्रदेशस्य बिजनौरजनपदे वनाधिकार-अधिनियमस्य अन्तर्गतं एकविंशतिजनेभ्यः वनभूमिषु स्वामित्वं प्रदत्तम् । एतस्मात् पञ्चजनेभ्यः राष्ट्रपतिना वनाधिकारस्वामित्वाभिलेखानां प्रमाणपत्राणि दत्तानि ।

बाला पत्नी श्री चिरञ्जी, श्री धनसिंहः, शिवसिंहः, वीरेन्द्रः वीरमती चेत्यादीनां स्थाने पतिः पारेनद्वारा प्रमाणपत्राणि प्राप्तानि । बुक्सा जनजातेः प्रतिनिधिः सीमा (ग्रामप्रमुखः, बावनसरायः) धनसिंहद्वारा स्वविचाराः अपि स्थापिताः ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button