संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

संस्कृतसहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियाल: द्विदिवसीयकार्ये तीर्थनगर्यां

ऋषिकेश। सहायकनिदेशकः शिक्षा तथा संस्कृतशिक्षा इत्यत: डॉ. चण्डीप्रसादघिल्डियालः अद्य द्विदिवसीयभ्रमणे ऋषिकेशतीर्थनगरं प्राप्तवान्, सः सम्यक् प्रातः ९:०० वादने समारोहे पञ्जाबसिन्धक्षेत्रसाधुसंस्कृतमहाविद्यालयम्
आगत्य नूतनछात्रप्रवेशद्वारस्य मुख्यातिथिरूपेण दीपं प्रज्वालितवान् ।

अस्मिन् अवसरे छात्रसहितं विद्यालयपरिवारं सम्बोधयन् डॉ. घिल्डियालः अवदत् यत् संस्कृतं ब्रह्मविद्या अस्ति, अतः तस्य तुलनां कृत्वा तस्य अध्ययनं कुर्वन्तः अध्यापयन्तः जनाः च तुलनां कुर्वन्तु। साधारणछात्रैः शिक्षकैः च सह कर्तुं न शक्यते, भारतं जगत्गुरुः इति उक्तवान् यतः अस्मिन् देशे यत्र राष्ट्रं शस्त्रविज्ञानेन रक्षितम् आसीत्, तत्र देशस्य संस्कृतिः विज्ञानविज्ञानेन रक्षिता आसीत्, यत् केवलं संस्कृतमाध्यमेन एव सम्भवति गुरुकुलशिक्षा।

सहायकनिदेशकः अवदत् यत् संस्कृतमहाविद्यालयेषु प्रवेशं गृह्णन्तः छात्राणां संख्या निरन्तरं वर्धमाना अस्ति, इदं प्रतीयते यत् भारतं पुनः विश्वगुरुं प्रति गच्छति, सः अस्मिन् अवसरे नवप्रवेशितानां छात्राणां उपनयनसंस्कृतेः विषये प्रसन्नतां प्रकटितवान्।एतत् कुर्वन् गोः , गङ्गा गायत्री च भारतात्मा इति परिकीर्तिता ।

कार्यक्रमस्य विशेषातिथिः स्वामीरामतीर्थाश्रमस्य परमाध्यक्षः महन्तलोकेशदासः अवदत् यत् उत्तराखण्डे द्वितीयराजभाषायाः स्थितिं दत्त्वा संस्कृतस्य यथा सम्मानः कृतः, तथा च सर्वकारस्य अभिप्रायेन यथा अधिकारिणः रोचन्ते सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः द्रुतगतिना कार्यरतोस्ति । ततः परं कार्यं कुर्वन्तः सः दिवसः दूरं नास्ति यदा भारतस्य विश्वगुरुत्वलिपिः उत्तराखण्डात् एव लेखिष्यते।

पूर्वं विद्यालयं प्राप्य कार्यक्रमस्य मुख्यातिथये सहायकनिदेशकाय डॉ. चण्डीप्रसादघिल्डियालवर्याय महाविद्यालयस्य पूर्वप्रधानाध्यापकः डॉ. शशिधरबहुगुणा वर्तमानप्रधानाध्यापकः डॉ. नवीनभट्टः च सम्पूर्णकर्मचारिण: छात्रा: च , वेदमन्त्रध्वनियुक्तानि मालागुच्छानि, अङ्गवस्त्राणि च उष्णमयस्वागतसहितं दत्तवन्त:।

प्राचार्यः डॉ. नवीनभट्टः अवदत् यत् सहायकनिदेशकः सायं रायवालानगरस्य सेवानिवृत्त: ओएनजीसी इत्यत: अभियंता सिद्धेश्वरकुकरेती इत्यस्य निवासस्थाने प्रचलति। शिवमहापुराणकथायां भागं गृह्णीयात् तथा च श्वः मे २४ दिनाङ्के नूतनं ग्रहणं कुर्वतां छात्राणां कृते ऋषिकेशनगरे रात्रौ विश्रामं करिष्यति च तस्य उपनयनसंस्कारकार्यक्रमे मुख्यातिथिरूपेण उपस्थिताः भविष्यन्ति।

अवसरेत्र वेदाचार्य: रूपेशजोशी, सहायकप्रवक्ता कृष्णकुमार:, सहायकप्रवक्ता मणिका गुप्ता, रजनी बेलवालसहिता: महाविद्यालयस्य शिक्षका: एवं कर्मचारिण: छात्राश्च उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button