संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

“राज्यस्थापनदिवसस्य” शुभावसरे डॉ. चण्डीप्रसादघिल्डियाल: मुख्यातिथिरूपेण उद्घाटनं करिष्यति।

ऋषिकेश:।शिक्षा एवं संस्कृतशिक्षासहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियाल: मुख्यातिथिरूपेण श्री गुरुरामराय- इण्टरमीडिएट कालेज इत्यस्य वार्षिकसमारोहस्य उद्घाटनं करिष्यति।

सूचनां दत्त्वा प्राचार्यः डॉ. सुनील कोठारी इत्यनेन उक्तं यत् नूतनराष्ट्रीयशिक्षानीतिः २०२० इत्यस्य अनुपालने ९ नवम्बर २०२३ दिनाङ्के “राज्यस्थापनदिवसस्य” शुभावसरे विद्यालये भव्यवार्षिककार्यक्रमस्य आयोजनं क्रियते, यत् १० वादने आरभ्यते । “मुख्यातिथिः” शिक्षा तथा संस्कृतशिक्षासहायकनिदेशकः डॉ. चण्डीप्रसादघिलदियालः भविष्यति।

प्राचार्यः अवदत् यत् अस्मिन् अवसरे विद्यालयस्य छात्रैः शिक्षकैः च देशभक्ति-राज्यस्य संस्कृति-सम्बद्धाः साहित्यिक-सांस्कृतिक-कार्यक्रमाः प्रस्तुताः भविष्यन्ति, एतेन सह विद्यालयस्य वार्षिक-प्रगति: अपि विद्यालय-प्रशासनेन प्रस्तुतः भविष्यति सहायकनिदेशकस्य सम्मुखम्।यत् वार्षिकमहोत्सवस्य उद्घाटनस्य अवसरे तीर्थनगरस्य राजनीतिः, व्यापारः, शिक्षा इत्यादिभिः विविधक्षेत्रैः सह सम्बद्धाः व्यक्तित्वजना: अपि भागं गृह्णन्ति। डोईवाला विकासखण्डस्य अनेकानां विद्यालयानां प्राचार्यः अपि उपस्थिताः भविष्यन्ति अस्मिन् अवसरे ।

कोठारीमहोदयेन उक्तं यत् शिक्षाक्षेत्रे प्रथमस्य “राज्यपालपुरस्कृतस्य” उत्तराखण्डस्य ज्योतिषरत्नस्य च विद्वान्कुशलस्य च प्रशासकशिक्षापदाधिकारिणः विशेषप्रतिमायुक्तस्य डॉ. चण्डीप्रसादघिलदियालस्य सम्बोधनं श्रुत्वा सम्पूर्णं राज्यं गौरवमयं जातम् तथा च अनेकेषां राष्ट्रिय-अन्तर्राष्ट्रीय-सम्मानैः सम्मानितः अस्ति।अध्यापकानाम्, कर्मचारिणां, छात्राणां च मातापितृणां बुद्धिजीविनां चापि अपारः उत्साहः अस्ति।

स्मर्तव्यं यत् डॉ. चण्डीप्रसादघिल्डियालः एतादृशः शिक्षाधिकारी अस्ति, सम्पूर्णराज्यस्य प्राथमिकतः उच्चमहाविद्यालयपर्यन्तं कार्यक्रमेषु आमन्त्रयितुं विशालस्पर्धा अस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button