संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

श्रीवेदमहाविद्यालये छात्राणां गुरुमन्त्रेण सह यज्ञोपवीतधारणेन प्रवेशारम्भ:

उत्तराखण्ड। श्रीवेदमहाविद्यालये २०२३-२४ वर्षस्य नवप्रवेशछात्राणां सत्रस्य आरम्भात् पूर्वं, दशविधिस्नानं कृत्वा, पञ्चाङ्गपूजासहितं यज्ञं कृत्वा गुरुमन्त्रेण सह यज्ञोपवीतं धारणं कृत्वा मुण्डनं कृतम्। विद्यालयस्य प्रबन्धकः रविन्द्रकिशोरशास्त्रीमहोदयः प्राचीनपरम्पराम् अनुसृत्य यज्ञोपवीतसंस्कारं कृतवान् तथा च सर्वेभ्यः छात्रेभ्यः चतुर्वेदानां प्रथममन्त्रस्य अध्यापनं प्रचारं च कुर्वन्तः प्रायः ३५ नवछात्राः नित्यकर्मविधिं व्याख्यातवन्तः।सम्बोधयन्… उक्तम्- यत् छात्राः तपस्यायां पठन्ति।
कृष्णप्रसाद-उनियालः छात्राणां मुख्यतपः अध्ययनम् इति उक्तवान्। छात्राणां कृते विद्यालये निवासस्य, भोजनस्य च सुविधा सर्वथा सम्पन्नं भवति। सिद्धिः च तिष्ठति, केवलं भवद्भिः स्वसंस्कृतसंस्कृतेः कृते सर्वं रक्षणं कर्तव्यं च कर्तव्यम्। सुनीलदत्तबिजल्वाण: अवदत् यत् सूत्रेण तन्तुभ्यः च मुक्तं अङ्गुलीयाः १७- (षड्नवतितमं) आकारेण निर्मितम् अस्ति। अस्य उद्देश्यं यत् सर्वेषां छात्राणां कृते सर्वेषां शास्त्राणां, ३२ विषयाणां, ६४ कलानां च ज्ञानं भवितुम् अर्हति । तेन सह यज्ञोपवीतधारणेन पुरुषः स्वच्छता, स्वच्छताया: च सह नियमेषु स्थित्वा स्वकल्याणमार्गं अन्विष्यते। अवसरेस्मिन् श्री रविन्द्रकिशोरशास्त्री प्राचार्य: कृष्णप्रसाद-उनियाल: सुनीलदत्तविजयलवाण: डॉ. अजीतप्रकाशनवानी श्री विपिन-उनियाल: दीपकराजकोठारी चन्द्रप्रकाशमुण्डेपी संगीता विपिनथपलियाल: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button