संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

श्रीनेपालीसंस्कृतविद्यालये नवप्रविष्टछात्राणां यज्ञोपवीतसमारोहः सम्पन्न:।

संस्कृतेन पुनः भारतं विश्वगुरुं प्रति गच्छति-- "डा.चण्डीप्रसादघिल्डियाल: संस्कृतसहायकनिदेशक:"

ऋषिकेश। बुधवासरे श्रीनेपालीसंस्कृतविद्यालयस्य नवप्रविष्टछात्राणां कृते यज्ञोपवीतसमारोहः वैदिकपरम्परानुसारं सम्पन्नः जात: । प्रातःकाले गङ्गायाः तटे वैदिकजपेन सह विद्यालयस्य आचार्यैः वटुकानां दशविधिस्नानं कृतम् , तदनन्तरं आचार्य: राकेशलसियाल: विद्यालये वैदिकविधिम् अकरोत्- पूजां कुर्वन् हवनं च नियमानुसारं ऋषिकुमारान् यज्ञोपवीतधारणं कारयित्वा अस्य संस्कारस्य महत्त्वं व्याख्याय ऋषिकुमाराणां मार्गदर्शनं कृतवान्। तदनन्तरं अस्य महत्त्वविषये संस्कारविषये विद्यालयस्य शिक्षाविद्वद्भि:, संत-महात्माद्वारा, विद्यालयस्य न्यासस्य सदस्यै: च छात्राभिभावका: उपदिष्टा: ।
आगतानां सर्वेषां अतिथिनां विद्यालयस्य प्राचार्यः डॉ. ओमप्रकाशपुरवालः तथा च सर्वे शिक्षकाः, स्वागतं कृतवन्तः च आदरणीय: महंतकेशवस्वरूपब्रह्मचारीमहाराज:, विद्यालयप्रबंधनसमिते: अध्यक्ष: सुदर्शनकुमारकपूर:, डॉ. जनार्दनकैरावन:, महावीरखरोला कमलेशपैन्युली, अमितसैनी आदय: स्व स्वविचारा: प्रकटितवन्त: ।

कार्यक्रमे मुख्यातिथिः संस्कृतशिक्षाविभागस्य सहायकनिदेशकः डॉ. चण्डीप्रसादघिडियाल: संस्कृतेन पुनः भारतं विश्वगुरुं प्रति गच्छति इति उक्तवान् च ऋषिकुमारेभ्यः शुभकामनाम् अददात् अथ च उक्तं यत् अद्य परं भवन्तः गायत्रीमन्त्रस्य जपस्य अधिकारिणः अभवन् । गायत्रीमन्त्रस्य यस्य महती शक्तिः अस्ति, संस्कृतसहायकनिदेशकेन सर्वेभ्यः मातापितृभ्यः अपि धन्यवादः दत्तवान् ये स्वसन्ततिं संस्कृतस्य अध्ययनार्थं प्रेषितवन्तः। ब्रह्मचारी केशवस्वरूप: इत्यनेन सर्वेभ्यः ऋषिकुमारेभ्यः शुभकामनया नूतनऋषिकुमाराणां मार्गदर्शनं कुर्वन् उक्तं यत् समाजं ग्रहीतुं कार्यम् अस्मात् एव सम्भवति, सः अवदत् यत् अयं ऋषिकुमारः भविष्ये सम्पूर्णे विश्वे वैदिकसनातनसंस्कृतेः ध्वजं उत्थापयिष्यति । विद्यालयन्यासस्य अध्यक्षः सुदर्शनकुमारकपूरमहोदयः आगतानां सर्वेषां अतिथिनां मातापितृणां च धन्यवादं ज्ञापितवान्।

सुभाषचन्द्रडोभालस्य संचालने विपिनबहुगुणा, शान्तिप्रसादडंगवाल:, वीजेन्द्रमौर्य:, मनोजकुमारद्विवेदी, कामेश्वरलसियाल:, हर्षपतिधस्माना, मनोजपैन्यूली, पूनमखरोला, प्रियंका सेमवाल:, लक्ष्मीप्रसादचौलगाई, सुभाषनौटियाल:, बालीराम: , आदिभि: वटुकै: सह अभिभावका: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button