संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पौड़ी

संस्कृतपरिषदीयपरीक्षा-परिणामेषु भुवनेश्वरीछात्राः आधिपत्यं कृतवन्तः, राज्यस्य शीर्षस्थानेन सह शीर्षदशसु त्रयः छात्राः।

प्रेषक:-नवीनममगांई ।पौड़ी।
२४ दिनाङ्के उत्तराखण्डसंस्कृतशिक्षापरिषद्द्वारा संचालितपरीक्षायाः परिणामः घोषितः । पूर्वमध्यमापरिणाम: ८९.५८ %, उत्तरमध्यमापरिणाम: ८७.३८ % अभवत् । अजयकैन्थोला, १२ कक्षायां भुवनेश्वरीब्रिगेडियरविद्याधर- जुयालसंस्कृतविद्यालयस्य छात्रः राज्ये प्रथमस्थानं प्राप्य सम्पूर्णे राज्ये विद्यालये पुरस्कारं आनयत्। यद्यपि
यशस्वी कौशिकः ७ स्थानं प्राप्तवान् तथा च सूरजचमोली राज्ये ८ स्थानं प्राप्तवान्। विद्यालयस्य प्राचार्यः अनसुयाप्रसादसुन्दरियालः तथा वरिष्ठाध्यापक: नवीनजुयाल: उक्तवन्तौ यत् अस्मिन् अवसरे प्रत्येकवारं अस्माकं विद्यालयस्य महत् प्रदर्शनं भवति, छात्राः अत्र अध्यापकानां सान्निध्ये दिवारात्रौ प्रयत्नाः कुर्वन्ति, तदेव परिणामः। अस्मिन् अवसरे तेन सर्वेषां शिक्षकाणां छात्राणां च अभिनन्दनं कृत्वा सुखं प्रकटितम्।परिणामस्य प्रकाशनमात्रेण अभिभावकैः सर्वेषां शिक्षकाणां प्रति आभारं प्रकटितम्। विद्यालयस्य शिक्षकाः अनूपकुकरेती, आचार्यनवीनममगांई, ईशान: , कमलदीप: , आशीषः नीरज: आनन्दं व्यक्तीकुर्वन्त: छात्रेभ्य: शुभकामना: दत्तवन्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button