संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

अस्माकं संस्कृतिः, सभ्यता, विचाराः, मूल्यानि सर्वं संस्कृतभाषायां – “विधायक: डॉ. प्रमोदनैनवालः”

प्रसिद्धनाटककारस्य कालिदासस्य कविस्थानम् एव कविल्ठा स्थानम् उत्तराखण्डे विद्यते - "डा.बलदेवानन्दसागर:"

अल्मोड़ा। उत्तराखण्डसंस्कृत-अकादमीहरिद्वारस्य तत्त्वावधाने रविवासरे अल्मोडाजनपदे संस्कृतभाषायाः प्रचारार्थं, प्रसारार्थं, संरक्षणार्थं, अनुसन्धानार्थं च *उत्तराखण्डस्य संस्कृतनाट्यपरम्परा* अस्मिन्विषये व्याख्यानसत्रस्य आयोजनं सञ्जातं । व्याख्यानसत्रेस्मिन् देशस्य बहव: संस्कृतविद्वांसः संस्कृतप्रेमिणः च भागं गृहीतवन्तः । कार्यक्रमस्य आरम्भः श्रीकल्याणिकावेदवेदाङ्गसंस्कृतविद्यापीठडोलाल्मोडात: ब्रह्मचारिभिः वैदिक-आह्वानेन अभवत्, तदनन्तरं रुद्रप्रिया जाङ्गी इत्यनेन मातृसरस्वत्या: वंदनं प्रस्तुतम् । तदनन्तरं अतिथिभ्यः मौखिकं स्वागतं कृतम् ।

उक्तकार्यक्रमे अल्मोडा-नगरस्य राजकीयमहाविद्यालयस्य शीतलखेतस्य प्राचार्यः प्रो.लल्लनप्रसादवर्मा इत्ययं कार्यक्रमस्य अध्यक्षत्वेन उपस्थितः आसीत् । सः अवदत् यत् संस्कृतं सामान्यजनस्य भाषां कर्तव्यम् । संस्कृतस्य विज्ञानेन सह तादात्म्यसम्बन्धः अस्ति, अतः सर्वेषां कृते संस्कृतस्य वैभवं पुनः स्थापयितुं एकत्र आगन्तुं भवितव्यम्। तत् साधयितुं प्रयत्नाः करणीयाः भविष्यन्ति।

मुख्यातिथिरूपेण रानीखेतविधानसभायाः माननीयः विधायकः डॉ. प्रमोदनैनवालः उपस्थितः आसीत्। सः अवदत् यत् उत्तराखण्डस्य द्वितीया राजभाषा संस्कृतम् अस्ति किन्तु संस्कृतं राष्ट्रभाषां कर्तुं अस्माभिः प्रयत्नाः करणीयाः। अस्माकं संस्कृतिः, सभ्यता, विचाराः, मूल्यानि सर्वे संस्कृतभाषायां मूलभूताः सन्ति। एषः संस्कृतस्य पुनर्जागरणकालः अस्ति। कार्यक्रमस्य विशेषातिथिरूपेण कुमाऊ-विश्वविद्यालयस्य नैनीतालस्य संस्कृतविभागप्रमुखा प्रो.जया तिवारी उपस्थिता आसीत्, सा स्वसम्बोधने उक्तवती यत् उत्तराखण्डः प्राचीनकालात् संस्कृतभाषायाः भूमिः अस्ति, एषा एव स्वसंस्कृतेः विषये चिन्तयितुं प्रेरयति। उत्तराखण्डस्य संस्कृतनाट्यपरम्परायाः उपरि प्रकाशं क्षिप्य केदारपाण्डेयस्य, विश्वेश्वरपाण्डेयस्य, हरिनारायणदीक्षितस्य अपि परिचयं कृतवती तथा संस्कृतनाट्यपरम्परायां तेषां अपूर्वं योगदानं कृतम् इति उक्तवती । तथा च श्रीनगरगढ़वालस्य हेमवतीनन्दनबहुगुणागढवालकेन्द्रीयविश्वविद्यालयस्य संस्कृतविभागप्रमुखः डॉ. आशुतोषगुप्तः सारस्वतातिथिरूपेण उपस्थितः आसीत्। सः अवदत् यत् कालिदासस्य नाटकानि उत्तमानि नाटकानि सन्ति, ते अस्मान् अस्माकं मूलेन सह संयोजयन्ति। संस्कृतभाषायाः प्रचारार्थं अस्माभिः मिलित्वा कार्यं कर्तव्यम् .अस्माभिः समूहे कार्यं कर्तव्यम्, एतत् कार्यं सर्वेषां सहकारेण एव सफलं भवितुम् अर्हति।

आकाशवाणीनवीदिल्लीतः डॉ.बलदेवानन्दसागरः प्रसिद्धः संस्कृतवार्ताप्रवाचक: , वक्ता, सम्पादकः, अनुवादकः, कार्यक्रमे मुख्यवक्तृरूपेण उपस्थितः आसीत्, सः उत्तराखण्डस्य संस्कृतनाट्यपरम्परायाः वर्णनं कृत्वा स्कन्दपुराणस्य उल्लेखं कृत्वा केदारखण्डमानसखण्डस्य विषये कथितवान्। तदनन्तरं सः उक्तवान् यत् अल्पराजानां काले भारते अपि संस्कृतं राजभाषा आसीत्। अत्र प्रशासनिककार्यं संस्कृतभाषायां कृतम्, येन वर्तमानकाले अस्माकं भाषा समृद्धीकरणस्य सन्देशः प्राप्यते। स: उक्तवान् यत् प्रसिद्धनाटककारस्य कालिदासस्य कविस्थानम् एव कविल्ठा स्थानम् उत्तराखण्डे विद्यते ।
उत्तराखण्ड-संस्कृत-अकादमी इत्यस्य शोधाधिकारी राज्यसंयोजकः च डॉ. हरीशचन्द्रगुरुरानी उक्तवान् यत् संस्कृतस्य प्रचारार्थं उत्तराखण्डसंस्कृत-अकादमी कार्यं करोति। अखिलभारतीयसंस्कृतसम्मेलनं, अखिलभारतीयकविसम्मेलनं, संस्कृतव्याख्यानमाला, संस्कृतछात्रप्रतियोगिता इत्यादि उल्लेखं कृत्वा श्री गुरुरानी विस्तृतं सूचनां दत्तवान् ।

कार्यक्रमस्य संचालनं जनपदसंयोजकः डॉ. प्रकाशचन्द्रजाङ्गी इत्यनेन कृतः। कार्यक्रमे उपस्थितानां सर्वेषाम् अतिथिनां स्वागतं परिचयं च कृत्वा कार्यक्रमे उपस्थितानां धन्यवादं दत्त्वा संस्कृतनाट्यपरम्परायां प्रकाशं प्रसारितवान्।
अतिथिभ्यः धन्यवादमतं सहसंयोजकः जगदीशचन्द्रजोशी महोदयेन दत्तम् । उक्तकार्यक्रमे विभिन्नाः अतिथिसंस्कृतविद्वांसः उपस्थिताः आसन् यस्मिन् डॉ. चन्द्रप्रकाश: उप्रेती, डॉ. सीमा प्रिया, डॉ. दीपिका आर्य, डॉ. नवीनजसोला , डॉ. हेमंतजोशी, डॉ. जगदीशचंद्रजोशी, डॉ. कंचनतिवारी, डॉ. कौशलकिशोर: बिजलवान:, रामबाबूमिश्र: डॉ. गोकुलतिवारी, भानु प्रकाशपाण्डेय: शांतिप्रसाद:, स्वामी विवेकानंद:, चंद्रप्रकाशपाण्डेय:, डॉ. नवीनपंत:, उमा सैनी , महेशतिवारी, डॉ. गीता शुक्ल:, डॉ. आनंदजोशी, भावना जोशी, बीना रानी, ​​शोभा, श्वेता , साक्षी, कमला, राहुलबलोदी आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button