संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

देहरादूनजनपदे अभवत् संस्कृताकादम्या: अन्तर्जालीयसंगोष्ठी

देहरादूनं। उत्तराखण्डसंस्कृत-अकादमीद्वारा आयोजितस्य संस्कृतमासमाहोत्सवस्य अवसरे १३ जनपदेषु ई-गोष्ठीः आयोजिताः सन्ति, तस्मिन् एव क्रमेण देहरादूनजनपदस्य ई-गोष्ठी जनपदसंयोजकस्य डा .जनार्दनप्रसादकैरवणस्य निर्देशने अभवत् । उत्तराखण्डस्य धर्मशास्त्रपरम्परायाः विषये मुख्यवक्ता डॉ. प्रकाशचमोली उत्तराखण्डस्य धर्मशास्त्रपरम्परायाः शोधदृष्ट्या विश्लेषणं कुर्वन् धर्मशास्त्रे सर्वाणि मानवीयक्रियाकलापाः सीमान्तरे एव स्थापयितुं बलं ददाति इति उक्तवान्, तत्रैव उक्तवान् उत्तराखण्डे अनेके धर्माः सन्ति।शास्त्राणां निर्माणं, संस्कारीकरणं, अनुसन्धानं च कृतम् अस्ति, यस्य प्रचारः अतीव महत्त्वपूर्णः अस्ति।वेदव्यासेन उत्तराखण्डस्य हिमालयस्य क्षेत्रस्य, तटे स्थितस्य बद्रीनाथधाम्न: माणाग्रामे प्रथमतया वेदस्य वितरणं कृतम् किन्तु सः अनेकानि पुराणानि, धर्मग्रन्थान्, नैतिकशास्त्राणि च रचयत्, पञ्चमवेद: इति प्रसिद्धं महाभारतमपि तेन अत्र रचितम्, कालिदासतः शङ्कराचार्यपर्यन्तं अनेके धर्मग्रन्थाः अस्मिन् उत्तराखण्डदेवभूम्यां रचिताः सन्ति।

मुख्यातिथिः देहरादूनस्य मुख्यशिक्षापदाधिकारी प्रदीपकुमारमहोदयः संस्कृतभाषायां स्वविचारं प्रकटयन् दैनन्दिनजीवने संस्कृतभाषायाः उपयोगः करणीयः इति उक्तवान्। संस्कृतपृष्ठभूमिः नास्ति चेदपि संस्कृतभाषायां तस्य भाषणं प्रेरणारूपेण कार्यं कर्तव्यम् विशेषातिथि: श्री संजयशास्त्री उक्तवान् यत् केवलं धार्मिकशास्त्रमेव मनुष्याणाम् उत्थानं कर्तुं शक्नोति।

सारस्वतातिथि: श्री राधाकृष्ण-अमोला धर्मशास्त्रपरम्पराया: शास्त्रीयपक्षं च व्यावहारिकपक्षं प्रस्तुतवान् । सः अवदत् यत् धर्मः द्वौ प्रकारौ स्तः, एकः लौकिकः यस्य विश्वासेन समाजः सम्यक् प्रगतिम् कर्तुं शक्नोति, यदा तु वैदिकधर्मात् अपि मोक्षः प्राप्तुं शक्यते, यस्य अर्थः अस्ति यत् केवलं धार्मिकः एव श्रेयः प्रेम च प्राप्नोति, कार्यक्रमस्य अध्यक्षतां कुर्वन्, संस्कृतशिक्षायाः सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः धर्मः आचरणस्य विषयः इति उक्तवान्। धर्मग्रन्थानां दृढपरम्परायां उत्तराखण्डः अग्रणी अस्ति ।

कार्यक्रमस्य आरम्भः आदित्येन आशुतोषेण च वेदमन्त्रैः कृतः । स्वागतगीतं केशवेन नितिनेन अमनेन प्रस्तुतम्। सहसंयोजकः शांतिप्रसादमैठाणी इत्यनेन संगोष्ठ्याः संचालनं कृतम्, उक्तसंगोष्ठ्याः राज्यसमन्वयकः, संस्कृत-अकादम्याः शोधपदाधिकारी डॉ. हरीशचन्द्रगुरुराणी, अकादमीद्वारा आयोजितस्य कार्यस्य विषये सूचनां दत्तवान् आह्वानं कृतवान् यत् न केवलं उत्तराखण्डे अपितु सम्पूर्णे देशे संस्कृतस्य प्रसिद्धीकरणे अकादम्या सह योगदानं कुर्वन्तु । अस्मिन् अवसरे विजयजुगलाण:, विपिनबहुगुणा, सुभाषदेवल:, जितेन्द्रप्रसादभट्ट:, डॉ. नवीनपन्त:, डॉ.प्रकाशचन्दरुवाली, शंकरमणिभट्ट:, भगवतीप्रसाद-उनियाल:, सुशीलनौटियाल:, हेमंततिवारी, सुरेशपंत: आदिभिस्सहितं 50 त: अधिकै: जनै: भाग: गृहीत: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button