संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डमध्यप्रदेश

हे.न.ब.गढ़वालविश्व-विद्यालयस्य डॉ. कविताभट्टवर्या साहित्य-अकादमीमध्यप्रदेशद्वारा अखिलभारतीयस्तरे पुरस्कृता ।

मध्यप्रदेश। साहित्य-अकादमीमध्यप्रदेशद्वारा संस्कृतिपरिषद्- मध्यप्रदेशद्वारा शासनसंस्कृतिविभागभोपालद्वारा च 25 जुलाई, 2023 दिनांके भव्यांलकरणसमारोहस्य आयोजनं कृतम् । अस्मिन् समारोहे देशस्य प्रख्यातानां साहित्यकाराणां लेखकानाञ्च महत्त्वपूर्णानां कृतीनां कृते पुरस्कारः प्रदत्तः । अस्मिन् क्रमे प्रख्यातलेखिकाया: डॉ. कविता भट्ट इत्यस्याः ‘भारतीयसंस्कृतौ जीवनमूल्यम्’ इत्यस्य ग्रन्थस्य कृते वर्ष 2019 कृते अखिलभारतीयस्तरस्य आचार्यरामचन्द्रशुक्ल- समालोचनापुरस्कारेण पुरस्कृता। कार्यक्रम: मध्यप्रदेशसर्वकारस्य संस्कृतिमन्त्री-सुश्री-उषाठाकुरस्य अध्यक्षतायां तथा प्रख्यात-अभिनेतु: साहित्यकार-आशुतोष-राणावर्यस्य मुख्यातिथ्ये
, अदितिकुमारत्रिपाठीसंस्कृति-सचिवस्य अदितिकुमारत्रिपाठीमध्यप्रदेशस्य , डॉ.विकासदवेसाहित्य- अकादमीनिदेशकस्य संयोजने सम्पन्नोभवत् । अस्मिन् कार्यक्रमे अकादमी-पक्षतः राकेशसिंह-पवन-उपाध्याययोः अपि महती भूमिका आसीत् । ज्ञातव्यं यत् अखिलभारतीयपुरस्कारेण सह १,००,०००/- रुप्यकाणि (एकलक्षरूप्यकाणि) तथा च प्रतिपुरस्कारं ५१,०००/-रूप्यकाणि (एकपञ्चाशत्सहस्ररूप्यकाणि) क्षेत्रीयपुरस्कारेण सह साहित्यकाराः रांकवेन, श्रीफलेन, स्मृतिचिह्नेन, प्रशंसया च अलङ्कृताः अभवन् । अस्य पुरस्कारस्य कृते डॉ.भट्टः अकादमीनिदेशकनिर्णायकमण्डलाय अकादमी-संस्कृतिमन्त्रालयाय धन्यवादं दत्तवती।

प्रायः २५ वर्षाणि यावत् निरन्तरलेखनार्थं समर्पितायाः डॉ. कविताभट्टस्य अस्याः महान् उपलब्धेः उपरि गढ़वालविश्वविद्यालये, राज्यजनेषु, साहित्यजगति, तस्याः प्रशंसकानां च व्यापकस्तरस्य सुखस्य तरङ्गा: वर्तन्ते। ज्ञातव्यं यत् डॉ.भट्टः उत्तराखण्डस्य श्रीनगरगढ़वालस्य हेमवतीनन्दनबहुगुणगढ़वालकेन्द्रीयविश्वविद्यालये दर्शनविभागे सहायकप्रोफेसररूपेण कार्यं करोति। दर्शनविशेषज्ञत्वस्य अतिरिक्तं सा गभीरलेखिका, प्रबलवक्त्री, कवयित्री च अस्ति या शैलपुत्री इति नाम्ना अन्ताराष्ट्रीयरूपेण प्रसिद्धा अस्ति, सा पूर्वमपि अनेके अन्ताराष्ट्रीय-राष्ट्रीय-पुरस्कारान् प्राप्तवती ।

वैश्विक-ई-पत्रिकायाः ​​नीलम्बरायाः सम्पादिकाया: अतिरिक्तं डॉ. कविता भट्टः अद्यावधि २५ पुस्तकानि, शतशोधसाहित्यिककृतिं च निर्मितवती । २०२० तमे वर्षे विज्ञानप्रौद्योगिकीमन्त्रालयस्य अन्तर्गतं राष्ट्रियविज्ञानप्रौद्योगिकीसञ्चारपरिषदः कार्यक्रमपरामर्शप्रमुखसदस्यत्वेन अपि नामाङ्किता अभवत्। सा अनेकानि सामाजिकलेखनसम्पादकीयशैक्षिकदायित्वम् अपि निर्वहति । भारतीय-उच्चायोगेन सह अनेकमन्त्रालयेषु साहित्य-अकादमिषु, शैक्षणिकसंस्थासु इत्यादिषु, अनेकेषु विदेशीय-मञ्चेषु डॉ. कविताभट्टस्य व्याख्यानानि निरन्तरम् आमन्त्रितानि सन्ति । २०२३ तमस्य वर्षस्य फेब्रुवरीमासे फिजीदेशे आयोजिते विश्वहिन्दीसम्मेलने भारतसर्वकारस्य प्रतिनिधिमण्डले अपि डॉ. कविता समाविष्टा आसीत् । डॉ. कविता प्रसारभारत्याः अन्तर्गतं अखिलभारतीयरेडियो-दूरदर्शनकेन्द्रेषु सफलवक्तृत्वेन अपि लोकप्रिया अस्ति । तस्या: “बेटी और हिमालय” इति केन्द्रीकृतं हाइकुकाव्यं बहुषु मञ्चेषु मञ्चितम् च प्रसिद्धं जातम् । डॉ. कविताभट्टवर्याया: कृतीनां भारते विविधभाषासु च विदेशेपि अनुवादः विविधभाषासु अनूदितोस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button